युधिष्ठिरः-
श्रुतं मे भवतो वाक्यमन्नदानस्य यो विधिः
नक्षत्रयोगस्येदानीं दानकल्पं ब्रवीहि मे
भीष्मः-
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
देवक्याश्चैव संवादं देवर्षेर्नारदस्य च
द्वारकामनुसम्प्राप्तं नारदं देवदर्शनम्
पप्रच्छेदं नृप प्रश्नं देवकी धर्मदर्शिनी
तस्यास्तु पृच्छमानाया देवर्षिर्नारदस्तदा
आचष्ट विधिवत्सर्वं यत्तच्छृणु विशां पते
नारदः-
कृत्तिकासु महाभागे पायसेन ससर्पिषा
सन्तर्प्य ब्राह्मणान्साधूँल्लोकानाप्नोत्यनुत्तमान्
रोहिण्यां प्रथितैर्मांसैरन्नेन सह सर्पिषा
पयोऽनुपानं दातव्यमानृण्यार्थं द्विजातये
दोग्ध्रीं दत्त्वा सवत्सां तु नक्षत्रे सोमदैवते
उह्यते मानुषाल्लोकात्स्वर्गलोकमनुत्तमम्
आर्द्रायां कृसरं दत्त्वा तैलमिश्रमुपोषितः
नरस्तरति दुर्गाणि क्षुरधारांश्च पर्वतान्
अपूपान्पुनर्वसौ दत्त्वा तथैवान्नानि शोभने
यशस्वी रूपसम्पन्नो बह्वन्नो जायते कुले
पुष्ये तु कनकं दत्त्वा कृतं वाऽकृतमेव च
अनालोकेषु लोकेषु सोमवत्स विराजते
आश्लेषायां तु यो रूप्यम्वृषभं वा प्रयच्छति
स सर्पभयनिर्मुक्तश्शास्त्रवानधितिष्ठति
मघासु तिलपूर्णानि वर्धमानानि मानवः
प्रदाय पुत्रपशुमानिह प्रेत्य च मोदते
फल्गुनीपूर्वसमये ब्राह्मणास्समुपोषितः
प्रणीतं तक्रसम्मिश्रं दत्त्वा सौभाग्यमृच्छति
घृतक्षीरसमायुक्तं विधिवत्षाष्टिकौदनम्
उत्तराविषये दत्त्वा स्वर्गलोके महीयते
यद्यत्प्रदीयते दानमुत्तराविषये नरैः
महाफलमनन्तं च तद्भवति भूरिशः
हस्ते हस्तिरथं दत्त्वा चतुर्युक्तमुपोषितः
प्राप्नोति परमाँल्लोकान्पुण्यान्कामसमन्वितान्
चित्रायामृषभं दत्त्वा पुण्यगन्धांश्च भारत
चरन्त्यप्सरसां लोके चरते नन्दने तथा
स्वातावपि धनं दत्त्वा यदिष्टतममर्थिनः
प्राप्नोति लोकान्स शुभानिह चैव महद्यशः
विशाखायामनड्वाहं धेनुं दत्त्वा सुसम्मताम्
सप्रासङ्गं च शकटं सधान्यं वसु सत्तम
पितॄन्देवांश्च प्रीणाति प्रेत्य चानन्त्यमश्नुते
न च दुर्गाण्यवाप्नोति स्वर्गलोकं स गच्छति
दत्त्वा यथेष्टं विप्रेभ्यो वृत्तिमिष्टां स विन्दति
नरकादींश्च सङ्क्लेशान्नाप्नोतीति विनिश्चयः
अनुराधासु प्रावारं वस्त्रास्तमुपोषितः
दत्त्वा युगशतं चापि नरस्स्वर्गे महीयते
कालशाकं तु विप्रेभ्यो दत्त्वा विप्रस्समूलकम्
ज्येष्ठायामृद्धिमिष्टां वै गतिमिष्टां च विन्दति
मूले मूलफलं दत्त्वा ब्राह्मणेभ्यस्समाहितः
पितॄन्प्रीणयते चापि गतिमिष्टां च विन्दति
अथ पूर्वास्वषाढासु दधिपात्राण्युपोषितः
कुलवृत्तोपसम्पन्ने ब्राह्मणे वेदपारगे
प्रदाय जायते प्रेत्य कुले सुबहु शोभने
उदमन्थं ससर्पिष्कं प्रभूतमधुफाणितम्
दत्त्वोत्तरास्वषाढासु सर्वकामानवाप्यते
दुग्धं त्वभिजिते योगे दत्त्वा मधुघृतप्लुतम्
धर्मनित्यो मनीषिभ्यस्स्वर्गलोके महीयते
श्रवणे कम्बलं दत्त्वा वस्त्रान्तरितमेव वा
श्वेतेन याति यानेन स्वर्गलोकानसंवृतान्
गोप्रयुक्तं श्रविष्ठासु यानं दत्त्वा समाहितः
वस्त्ररश्मिसमायुक्तं प्रेत्य राज्यं प्रवर्तते
गन्धाञ्शतभिषग्योगे दत्त्वा चागरुचन्दनान्
प्राप्नोत्यप्सरसां लोकान्प्रेत्य गन्धांश्च शोभनान्
पूर्वप्रोष्ठपदायोगे छागमांसं प्रदाय तु
सर्वभक्षफलोपेतं स वै प्रेत्य सुखी भवेत्
औरभ्रमुत्तरायोगे यस्तु मांसं प्रयच्छति
स पितॄन्प्रीणयति वै प्रेत्य चानन्त्यमश्नुते
कांस्योपदोहनां धेनु रेवत्यां यः प्रयच्छति
सा प्रेत्य कामानादाय दातारमुपगच्छति
रथमश्वसमायुक्तं दत्त्वाऽश्विन्यां नरोत्तमः
हस्त्यश्वरथसम्पन्ने वर्चस्वी जायते कुले
भरणीषु द्विजातिभ्यस्तिलधेनुं प्रदाय वै
गास्सुप्रभूताः प्राप्नोति नरः प्रेत्य यशस्तथा
भीष्मः-
इत्येवं लक्षणोद्देशो ह्युक्तो नक्षत्रयोगतः
देवक्या नारदेनेह सा स्नुषाभ्योऽब्रवीदिदम्
सर्वान्कामान्प्रयच्छन्ति ये प्रयच्छन्ति काञ्चनम्
इत्येवं भगवानत्रिः पितामहसुतोऽब्रवीत्
पवित्रं शुच्यथायुष्यं पितृणामक्ष्यं च तत्
सुवर्णं मनुजेन्द्रेण हरिश्चन्द्रेण कीर्तितम्
पानीयदानं परमं दानानां मनुरब्रवीत्
तस्मात्कूपांश्च वापीश्च तटाकानि च खानयेत्
सर्वं विनाशयेत्पापं पुरुषस्येह कर्मणः
कूपः प्रवृत्तपानीयस्सुवृत्तस्स हि नित्यशः
सर्वंस्तारयते वंशयान्यस्य खाते जलाशये
गावः पिबन्ति विप्राश्च साधवश्चैव ये नराः
निदाघकाले पानीयं यस्य तिष्ठत्यवारितम्
सुदुर्गं विषमं कृच्छ्रं न कदाचिदवाप्नुते
बृहस्पतेर्भगवतः पूष्णश्चैव भगस्य च
अश्विनोश्चैव वह्नेश्च प्रीतिर्भवति सर्पिषा
परमं भेषजं ह्येतद्यज्ञानामेतदुत्तमम्
रसानामुत्तमं चैतत्फलानां चैतदुत्तमम्
बलकामो यशस्कामः पुष्टिकामश्च नित्यशः
घृतं दद्याद्द्विजातिभ्यस्सततं रुचिरार्थवत्
घृतं मासे त्वाश्वयुजि विप्रभ्यो यः प्रयच्छति
तस्मै प्रयच्छतो रूपं प्रीतौ देवाविहाश्विनौ
पायसं सर्पिषा मिश्रं द्विजेभ्यो यः प्रयच्छति
गृहं तस्य न रक्षांसि धर्षयन्ति कदाचन
पिपासया न म्रियते सोपच्छन्दश्च दृश्यते
न प्राप्नुयाच्च व्यसनं करकान्यः प्रयच्छति
प्रयतो ब्राह्मणाग्र्येभ्यश्श्रद्धया परया युतः
उपस्पर्शनषड्भागं लभते पुरुषस्सदा
यस्साधनार्थं काष्ठानि ब्राह्मणेभ्यः प्रयच्छति
प्रतापनार्थं च राजेन्द्र भक्तवद्भ्यस्सदा नरः
सिद्ध्यन्त्यर्थास्सदा तस्य कार्याणि विविधानि च
उपर्युपरि शत्रूणां वपुषा दीप्यते च सः
भगवांश्चास्य सम्प्रीतो वह्निर्भवति नित्यदा
न तं त्यजन्ते पशवस्सङ्ग्रामे विजयत्यपि
पुत्राञ्श्रियं च लभते यश्छत्रं सम्प्रयच्छति
चक्षुर्व्याधिं न लभते यज्ञभागमथाश्नुते
निदाघकाले वर्षे वा यश्छत्रं सम्प्रयच्छति
नास्य कश्चिन्मनोदाहः कदाचिदपि जायते
कृच्छ्रात्स विषमाच्चैव विप्रो मोक्षमवाप्नुते
प्रधानं सर्वदानानां शकटस्य विधीयते
एवमाह महाभागश्शाण्डिल्यो भगवानृषिः