युधिष्ठरः-
दानं यज्ञक्रिया चेह किंस्वित्प्रेत्य महाफलम्
कस्य ज्यायः फलं प्रोक्तं कीदृशेभ्यः कथं कदा
भीष्मः-
रौद्रधर्मे क्षत्रियस्य सततं तात वर्तते
नास्य वैतानिकफलं विना दानं सुपावनम्
न तु पापकृतां राज्ञां याजका द्विजसत्तमाः
धने सत्यप्रदातॄणां प्रतिगृह्णन्ति साधवः
प्रतिगृह्णन्ति न तु चेद्यद्रोषादाप्तदक्षिणैः
अथ चेत्प्रतिगृह्णीयुर्दद्यादहरहर्नृपः
श्रद्धामास्थाय परमां पावनं ह्येतुदुत्तमम्
ब्राह्मणांस्तर्पयन्द्रव्यैस्स वै यज्ञोऽनुपद्रवः
मैत्रान्साधून्वेदविदश्शीलवृत्ततपोन्वितान्
यज्ञान्साधय साधुभ्यस्स्वाद्वन्नान्दक्षिणावतः
इष्टवन्तं च मन्येथा आत्मानं दानकर्मणा
यज्ञान्साधय साधुभ्यस्स्वयं च यज पार्थिव
यत्ते तेन करिष्यन्ति कृतं तत्ते भविष्यति
पूजयेथाश्च यज्ञीयांस्तवाप्यंशो भवेत्तथा
विद्वद्भ्यस्सम्प्रदानेन तत्राप्यंशोऽस्य पूजया
यज्वभ्यश्चाथ विद्वद्भ्यो दत्त्वा लोकं प्रदापयेत्
प्रदद्याज्ज्ञानदातॄणां ज्ञानदानांशभाग्भवेत्
प्रजावतो भरेथाश्च ब्राह्मणान्बहुभाषिणः
प्रजावांस्तेन भवसि यथा जनयिता तथा
यावतो वै साधुधर्मान्सन्तस्संवर्धयन्त्युत
सर्वे ते चापि भर्तव्या नरा ये बहुभाषिणः
समृद्धस्सम्प्रयच्छस्व ब्राह्मणेभ्यो युधिष्ठिर
धेनूरनडुहोऽन्नानि च्छत्रं वासांस्युपानहौ
आज्यानि यजमानेभ्यस्तथाऽन्नाद्यानि भारत
अश्ववन्ति च यानानि वेश्मानि शयनानि च
एते देयाः पुष्टिमद्भ्यो लघूपायाश्च भारत
अजुगुप्सन्द्विजन्नित्यं ब्राह्मणान्वृत्तिकर्शितान्
उपच्छन्नं प्रकाशं वा वृत्त्या तान्प्रतिपादय
राजसूयाश्वमेधाभ्यां श्रेयस्तत्क्षत्रियान्प्रति
एवं पापैर्विनिर्मुक्तस्त्वं पूतस्स्वर्गमवाप्स्यसि
संसयित्वा पुनः कोशं यद्राष्ट्रं पालयिष्यसि
ततश्च ब्रह्मभूयत्वमवाप्स्यसि धनानि च
आत्मनश्च परेषां च वृत्तिं रक्षस्व भारत
पुत्रवच्चापि भृत्यान्स्वान्प्रजाश्च परिपालय
योगः क्षेमश्च ते नित्यं ब्राह्मणेष्वस्तु भारत
अरक्षितारं हर्तारं विलोप्तारमनायकम्
तं स्म राजन्कलिं हन्युः प्रजास्सम्भूय निर्घृणम्
अहं वै रक्षितेत्युक्त्वा यो न रक्षति भूमिपः
स संहत्यापि हन्तव्यश्श्वेव सोन्माद आतुरः
पापं कुर्वन्ति यत्किञ्चित्प्रजा राज्ञा अरक्षिताः
चतुर्थं तस्य पापस्य राजा पापं च विन्दति
अथाहुस्सर्वमेवेति भूयोऽर्धमिति निश्चयः
चतुर्थं मतमस्माकं मनोश्श्रुत्वाऽनुशासनम्
शुभं वा यत्प्रकुर्वन्ति प्रजा राजा सुरक्षिताः
चतुर्थं तस्य पुण्यस्य राजा चाप्नोति भारत
जीवन्तं त्वानुजीवन्तु प्रजास्सर्वा युधिष्ठिर
पर्जन्यमिव भूतानि महाह्रदमिव द्विपाः
कुबेरमिव रक्षांसि शतक्रतुमिवामराः
ज्ञातयश्चानुजीवन्तु सुहृदश्च परन्तप