युधिष्ठिरः-
यौ तु स्यातां चरणेनोपपन्नौ यौ विद्यया सदृशौ जन्मना च
ताभ्यां दानं कतरस्मै विशिष्टमयाचमानाय च याचते च
भीष्मः-
श्रेयो वै याचतः पार्थ दानमाहुरयाचते
अर्हन्नरो वै धृतिमान्कृपणादकृतात्मनः
क्षत्रियो रक्षणधृतिर्ब्राह्मणोऽनर्थिताधृतिः
ब्राह्मणो धृतिमान्विद्वान्देवान्प्रीणाति तुष्टिमान्
याच्यमाहुरनीशस्य मतिभारं च भारत
उद्वेजयति याचन्हि सदा भूतानि दस्युवत्
म्रियते याचमानो वै तमनुम्रियतेऽददत्
ददत्सञ्जीवयत्येनमात्मानं च युधिष्ठिर
आनृशंस्यं परो धर्मो याचते यत्प्रदीयते
अयाचतस्सीदमानान्सर्वोपायैर्निमन्त्रय
यदि ते तादृशा राष्ट्रे वसेयुस्ते द्विजोत्तमाः
भस्मच्छन्नानिवाग्नींस्तान्बुध्येथास्त्वं प्रयत्नतः
तपसा दीप्यमानास्ते दहेयुः पृथिवीमपि
पूज्या हि ज्ञानविज्ञानतपोयोगसमन्विताः
तेभ्यः पूजां प्रयुञ्जीथा ब्राह्मणेभ्यः परन्तप॥
ददद्बहुविधान्देयानुपच्छन्दयते च तान्
यदग्निहोत्रे सुहुते सायम्प्रातर्भवेत्फलम्
विद्यावेदव्रतवति तद्दानफलमुच्यते
विद्यावेदव्रतस्नाता तद्व्यपाश्रयजीविनः
गूढस्वाध्यायतपसो ब्राह्मणान्संशितव्रतान्
कृतैरावसथैर्हृद्यैस्सप्रेष्यैस्सपरिच्छदैः
निमन्त्रयेथाः कौरव्य कामैश्चान्यैर्द्विजोत्तमान्
अपि ते प्रतिगृह्णीयुश्श्रद्धापूतं युधिष्ठिर
कार्यमित्येव मन्वाना धर्मज्ञास्सूक्ष्मदर्शिनः
अपि ते ब्राह्मणा भुक्त्वा गतास्सोद्धरणान्गृहान्
येषां दाराः प्रतीक्षन्ते पर्जन्यमिव कर्षकाः
अन्नानि प्रातस्सवने नियता ब्रह्मचारिणः
ब्राह्मणास्तात भुञ्जानास्त्रेताग्नीन्प्रीणयन्ति ते
माध्यन्दिनं च सवनं ददतस्ते विवर्तताम्
गौर्हिरण्यानि वासांसि तेनेन्द्रः प्रीयतां तव
तृतीयसवनं तत्ते वैश्वदेवं युधिष्ठिर
यद्देवेभ्यः पितृभ्यश्च विप्रेभ्यश्च प्रयच्छसि
अहिंसा सर्वभूतेभ्यस्संविभागश्च सर्वशः
दमस्त्यागो धृतिस्सत्यं भवन्तुददतश्च ते
एष ते विततो यज्ञश्श्रद्धापूतस्सदक्षिणः
विशिष्टस्सर्वयज्ञानां नित्यं तात प्रवर्तताम्