युधिष्ठिर उवाच
यानीमानि बहिर्वेद्यां दानानि परिचक्षते
तेभ्यो विशिष्टं किं दानं मतं ते कुरुपुङ्गव
भीष्मः-
कौतूहलं हि परमं अत्र मे वर्तते प्रभो
दातारं दत्तमन्वेति यद्दानं भरतर्षभ
अभयं सर्वभूतेभ्यो व्यसने वाऽप्यनुग्रहः
यच्चाभिलषितं दद्यात्तृषितायाभियाचते
भरणे पुत्रदाराणां तद्दानं श्रेष्ठमुच्यते
हिरण्यदानं गोदानं पृथिवीदानमेव च
एतानि वै पवित्राणि तारयन्त्यपि दुष्कृतात्
एतानि पुरुषव्याघ्र साधुभ्यो देहि नित्यदा
दानानि हि नरं पापान्मोक्षयन्ति न संशयः
यद्यदिष्टतमं लोके यच्चास्य दयितं गृहे
तत्तद्गुणवते देयं तदेवाक्षयमिच्छता
प्रियाणि लभते लोके प्रियदः प्रियकृत्तथा
प्रियो भवति भूतानामिह चैव परत्र च
याचमानमभीमानाच्च आशावन्तमकिञ्चनम्
यो नार्चति यथाशक्ति स नृशंसो युधिष्ठिर
अमित्रमपि चेद्दीनं शरणैषिणमागतम्
व्यसने योऽनुगृह्णाति स वै पुरुषसत्तमःSV-13-01-049-010a
अपहन्यात्क्षुधां यस्तु न तेन पुरुषस्समः
ह्रिया तु नियतान्साधून्पुत्रदारैश्च कर्शितान्
अयाचमानान्कौन्तेय सर्वोपायैर्निमन्त्रयेत्
आशिषो ये न देवेषु न च मर्त्येषु च कुर्वते
अर्हन्तो नित्यसत्त्वस्था यथा सर्वोपजीविनः
आशीविषसमेभ्यश्च तेभ्यो रक्षस्व भारत
तान्युक्तैरुपजिज्ञास्य भोगैर्निर्वप रक्ष च
कृतैरावसथैर्नित्यं सप्रेष्यैस्सपरिच्छदैः
निमन्त्रयेथाः कौरव्य सर्वभूतसुखावहैः
यदि ते प्रतिगृह्णीयुश्श्रद्धापूतं युधिष्ठिर
कार्यमित्येव मन्वाना धार्मिकाः पुण्यकर्मिणः
विद्यास्नाता व्रतस्नाता धर्ममाश्रित्य जीविनः
गूढस्वाध्यायतपसो ब्राह्म्णास्संशितव्रताः
तेषु शुद्धेषु दान्तेषु स्वदारनिरतेषु च
यत्करिष्यसि कल्याणं तत्तलोकेषु यास्यति
यथाऽग्निहोत्रं सुहुतं सायं प्रातर्विजानता
तथा भवति दत्तं वै विद्वद्भ्योऽथ कृतात्मना
एष भो विततो यज्ञश्श्रद्धापूतस्सदक्षिणः
विशिष्टस्सर्वयज्ञेभ्यो ददतस्तात वर्धताम्
निवापा दानसदृशास्सदृशेषु युधिष्ठिर
निवेदयन्पूजयंश्चैन तेष्वानृण्यं निगच्छति
य एवं नैव कुप्यन्ति न लुभ्यन्ति तृणेष्वपि
त एव नः पूज्यतमा ये चान्ये प्रियवादिनः
ये नो नु बहुमन्यन्ते न प्रवर्तन्ति याचने
पुत्रवत्परिपाल्यास्ते नमस्तेभ्यस्तथाऽभयम्
ऋत्विक्पुरोहिताचार्या मृदुधर्मपरा हि ये
क्षात्रेणापि हि संसृष्टं तेजश्शाम्यति तेष्वपि
ईश्वरो बलवानस्मि राजाऽस्मीति युधिष्ठिर
ब्राह्मणान्मा स्म पर्यासीर्वासोभिरशनेन वा
यच्छोभार्थं बलार्थं वा वित्तमस्ति तवानघ
तेन ते ब्राह्मणाः पूज्यास्स्वधर्ममनुतिष्ठता
नमस्कार्यास्त्वया विप्रा वर्तमाना यथातथम्
यथासुखं यथोत्साहं लभन्तु त्वयि पुत्रवत्
को ह्यन्यस्सुप्रसादानां सुहृदामल्पतोषिणाम्
वृत्तिमर्हत्युपक्षेप्तुं त्वदन्यः कुरुसत्तम
यथा पत्याश्रयो धर्मस्स्त्रीणां लोके सनातनः
तदेव साुगतिर्नान्या तथाऽस्माकं द्विजातयः
यदि नो ब्राह्मणास्तात सन्त्यजेयुरपूजिताः
पश्यन्तो दारुणं कर्म सततं क्षत्रिये स्थितम्
अवेदानामकीर्तीनामलोकानामयज्विनाम्
को नु स्याज्जीवितेनार्थस्तद्धि नो ब्राह्मणाश्रयम्
अत्र ते वर्तयिष्यामि यथा धर्मः पुरातनः
राजन्यो ब्राह्मणान्राजन्पुरा परिचचार ह
वैश्यो राजन्यमित्येव शूद्रो वैश्यमिति स्थितिः
दूराच्छूद्रेणोपचर्यो ब्राह्मणोऽग्निरिव ज्वलन्
संस्पृश्य परिचर्यस्तु वैश्येन क्षत्रियेण च
मृदुभावान्सत्यशीलान्क्षमाशीलानुपासकान्
आशीविषानिव क्रुद्धांस्तानुपाचर वै द्विजान्
अपरेषां परेषां च परेभ्यश्चैव ये परे
क्षत्रियाणां प्रभावं च तेजांसि च तपांसि च
ब्राह्मणेष्वेव मन्यन्ते श्रीरायुर्बलमेव च
न मे पिता प्रियतरो न त्वं तात तथा प्रियः
न मे पितुः पिता राजन्न चात्मा न च जीवितम्
त्वत्तश्च मे प्रियतरः पृथिव्यां नास्ति कश्चन
त्वत्तोऽपि मे प्रियतरा ब्राह्मणा भरतर्षभ
ब्रवीमि सत्यमेतच्च यथाऽहं पाण्डुनन्दन
तेन सत्येन गच्छेयं लोकान्यत्र स शान्तनुः
पश्येयं च सतां लोकाञ्छुचीन्ब्रह्मपुरस्कृतान्
तत्र मे तात गन्तव्यमह्नाय च चिराय च
सोऽहमेतादृशाँल्लोकान्दृष्ट्वा भरतसत्तम
यन्मे कृतं ब्राह्मणेषु न कुप्ये तेन पार्थिव