युधिष्ठिरः-
कन्यायां प्राप्तशुल्कायां पतिश्चेन्नास्ति कश्चन
तत्र का प्रतिपत्तिस्स्यात्तन्मे ब्रूहि पितामह
भीष्मः-
या पुत्रकस्य रिक्थस्य प्रतिपन्ना यदा भवेत्
अथवा सा हरेच्छुल्कं क्रीता शुल्कप्रदस्य सा
तस्यार्थेऽपत्यमीहेत येन न्यायेन शक्नुयात्
न तस्या मन्त्रवत्कार्यं कश्चित्कुर्वीत किञ्चन
स्वयंवृतेति सा हि स्त्री पित्रा वै प्रतिपद्यते
तत्तस्यान्ये प्रशंसन्ति धर्मज्ञा न परे जनाः
एतत्तु नापरे चक्रुर्न परे जातु साधवः
साधूनां पुनराचारो गरीयान्धर्मलक्षणः
तस्मिन्नेवम्प्रकारे तु सुक्रतुर्वाक्यमब्रवीत्
नप्ता विदेहराजस्य जनकस्य महात्मनः
असदाचरिते मार्गे कथं स्यादनुकीर्तनम्
अनुप्रश्नस्संशयो वा सतामेेतदुपालभेत्
असदेव हि धर्मस्य प्रमादो धर्म आसुरः
नानुशुश्रुम जात्वेव तदिदं पूर्वजन्मसु
भार्यापत्योर्हि सम्बन्धस्स्त्रीपुंसोस्तुल्य एव हि
रतिस्साधारणो धर्म इति चाह स पार्थिवः
युधिष्ठिरः-
अथ केन प्रमाणेन पुंसामादीयते धनम्
पुत्रवद्धि पितुस्तस्य कन्या भवितुमर्हति
भीष्मः-
यथैवात्मा तथा पुत्रः पुत्रेण दुहिता समा
तस्यामात्मनि तिष्ठन्त्यां कथमन्यो धनं हरेत्
मातुश्च यौतकं यत्स्यात्कुमारीभाग एव सः
दौहित्र एव वा रिक्थमपुत्रस्य पितुर्हरेत्
ददाति हि स पिण्डं वै पितुर्मातामहस्य च
पुत्रदौहित्रयोरेव विशेषो धर्मतस्स्मृतः
अन्यत्र जायते सोऽपि प्रजया पुत्र ईयते
दुहिताऽन्यत्र जातेन पुत्रेणापि विशिष्यते
दौहित्रकेण धर्मेण तत्र पश्यामि कारणम्
विक्रीतासु च ये पुत्रा भवन्ति पितुरेव ते
असूयवस्त्वधर्मिष्ठाः परस्वादायिनश्शठाः
आसुरादथ सम्भूता धर्माद्विषमवृत्तयः
अत्र गाथा यमोद्गीताः कीर्तयन्ति पुराविदः
धर्मज्ञा धर्मशास्त्रेषु निबद्धा धर्मसेतुषु
यो मनुष्यस्स्वकं पुत्रं विक्रीय धनमिच्छति
कन्यां वा जीवितार्थाय यश्शुल्केन प्रयच्छति
सप्तावर्षशतं घोरे निरये सान्वयो बसेत्
स्वेदं मूत्रं पुरीषं च तत्र प्रेत उपाश्नुते
आर्षे गोमिथुनं शुल्कं केचिदाहुर्मृषेति तत्
अल्पं वा बहु वा शुल्कं विक्रयस्तावदेव सः
यद्यप्याचरितः कैश्चिन्नैष धर्मः कथञ्चनः
अन्येषामपि दृश्यन्ते लोभतस्सम्प्रवृत्तयः
वश्याङ्कुरा च नारी सा ये च तामुपभुञ्जते
एतस्याः पापहर्तारस्तमस्यन्धेऽधिशेरते
अन्योऽप्यथ न विक्रेयो मनुष्यः किं पुनः प्रजाः
अधर्ममूलैर्नियतैर्न तैरर्थोऽस्ति कश्चन
प्राचेतसस्य वचनं कीर्तयन्ति पुराविदः
यस्याः किञ्चिन्नाददते ज्ञातयो न स विक्रयः
अर्हणं तत्कुमारीणामानृशंस्यं व्रतं च तत्
सर्वं च प्रतिदेयं स्यात्कन्यायै तदशेषतः
पितृभिर्भ्रातृभिश्चैव श्वशुरैरथ देवरैः
पूज्या लालयितव्याश्च बहुकल्याणमीप्सुभिः
यदि वै स्त्री न रोचेत पुमांसं न प्रमोदयेत्
अप्रमोदात्पुनः पुंसा प्रजनं न प्रवर्धते
ग्राह्या लालयितव्याश्च स्त्रियो नित्यं जनाधिप
अपूजिताश्च यत्रैतास्सर्वास्तस्याफलाः क्रियाः
तदैव तत्कुलं नास्ति यत्र शप्स्यन्ति जामयः
कुलानि जामीशप्तानि निकृत्तानीव कृत्यया
नैव भान्ति न वर्धन्ते श्रिया हीनानि पार्थिव
स्त्रियः पुंसां परिददौ मनुर्जिगमिषुर्दिवम्
अबलास्स्वल्पकौपीनास्सुहृदस्सत्यजिष्णवः
ईर्ष्यवो मानकामाश्च चण्डालसुहृदोऽबुधाः
स्त्रियो माननमर्हन्ति ता मानयत मानवाः
स्त्रीप्रत्ययो हि यो धर्मो रतिभोगाश्च केवलः
परिचर्या नमस्कारास्तदायत्ता भवन्तु वः
उत्पादनमपत्यस्य जातस्य परिपालनम्
प्रीत्यर्थं लोकयात्रायाः पश्यत स्त्रीनिबन्धनम्
सम्मान्यमानाश्चैताभिस्सर्वकार्माण्यवाप्स्यथ
विदेहराजदुहिता चात्र श्लोकमगायत
नास्ति यज्ञस्स्त्रियाः कश्चिन्न श्राद्धं नोपवासकम्
धर्मस्तु भर्तृशुश्रूषा तया स्वर्गं जयत्युत
पिता रक्षति कौमारे भर्ता रक्षति यौवने
पुत्रास्तु स्थाविरे भावे न स्त्री स्वातन्त्र्यमर्हति
श्रिय एतास्स्त्रियो नाम सत्कार्या भूतिमिच्छता
लालिताऽनुगृहीता च श्रीस्स्त्री भवति भारतः