युधिष्ठिरः-
इमे वै मानवा लोके स्त्रीषु सज्जन्त्यभीक्ष्णशः
मोहेन परमाविष्टा देवदृष्टेन कर्मणा
स्त्रियश्च पुरुषेष्वेव प्रत्यक्षं लोकसाक्षिकम्
अत्र मे संशयस्तीव्रो हृदि सम्परिवर्तते
कथमासां नरास्सङ्गं कुर्वते कुरुनन्दनः
स्त्रियो वा तेषु रज्यन्ते विरज्यन्तेऽपि वा पुनः
इति ताः पुरुषव्याघ्र कथं शक्यास्तु रक्षितुम्
प्रमदाः पुरुषेणेह तन्मे व्याख्यातुमर्हसि
भीष्मः-
एता हि स्वीयमायाभिर्वञ्चयन्तीह मानवान्
न चासां मुच्यते कश्चित्पुरुषो हस्तमागतः
गावो नवतृणानीव गृह्णन्त्येता नवान्नवान्
शम्बरस्य च या माया माया या नमुचेरपि
कुहकानीव वार्ष्णेय सर्वास्ता योषितो विदुः
हसन्तं प्रहसन्त्येता रुद्रन्तं प्ररुदन्ति च
अप्रियं प्रियवाक्यैश्च गृह्णते कालयोगतः
यदि जिह्वासहस्रं स्याज्जीवेच्च शरदां शतम्
अनन्यकर्मा स्त्रीदोषाननुक्त्वा निधनं व्रजेत्
उशना वेद यच्छास्त्रं यच्च वेद बृहस्पतिः
स्त्रीबुद्ध्या न विशिष्येत तास्स्म रक्ष्याः कथं नरैः
अनृतं सत्यमित्याहुस्सत्यं चापि तथाऽनृतम्
इति यास्ताः कथं वीर संरक्ष्याः पुरुषैरिह
दोषास्पदेऽशुचौ देहे ह्यासां सक्तास्त्वहो नराः
स्त्रीणां बुद्ध्यर्थनिष्कर्षादर्थशास्त्राणि शत्रुहन्
बृहस्पतिप्रभृतिभिर्मन्ये सन्ति कृतानि वै
सम्पूज्यमानाः पुरुषैर्विकुर्वन्ति मनो नृषु
अपास्ताश्च तथा राजन्विकुर्वन्ति मनस्स्त्रियः
युधिष्ठिरः-
कस्तास्स्त्रिश्शिक्षितुं स्यादिति मे संशयो महान्
तन्मे ब्रूहि महाबाहो कुरूणां वंशवर्धन
यदि शक्या कुरुश्रेष्ठ रक्षा तासां कथञ्चन
कर्तुं वा कृतपूर्वं वा तन्मे व्याख्यातुमर्हसि