युधिष्ठिरः-
के सम्पूज्यास्त्रिलोकेऽस्मिन्मानवा भरतर्षभ
विस्तरेण तदाचक्ष्व न हि तृप्यामि कथ्यताम्
भीष्मः-
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
नारदस्य च संवादं वासुदेवस्य चोभि भो
नारदं प्राञ्जलिं दृष्ट्वा पूजया च द्विजर्षभम्
केशवः परिपप्रच्छ भगवन्कान्नमस्यमि
बहुमानः परः केषु भवतो यान्नमस्यसि
शक्यं चेच्छ्रोतुमिच्छामि ब्रूहि तद्धर्मवित्तम
नारदः-
शृणु गोविन्द यानेतान्पूजयाम्यरिमर्दन
त्वत्तोऽन्यः कः पुमाँल्लोके श्रोतुमेतदिहार्हति
वरुणं वायुमादित्यं पर्जन्यं जातवेदसम्
स्थाणुं स्कन्दं महालक्ष्मीं विष्णुं ब्रह्माणमेव च
वाचस्पतिं चन्द्रमसमपः पृथ्वीं तथैव च
सततं ये नमस्यन्ति तान्नमस्याम्यहं विभो
तपोधनान्वेदविदो नित्यं वेदपरायणान्
महार्हान्वृष्णिशार्दूल सदा सम्पूजयाम्यहम्
अभुक्त्वा देवकार्याणि ये कुर्वन्त्यविकत्थनाः
सन्तुष्ट्याऽथ समायुक्तास्तान्नमस्याम्यहं विभो
सम्यग्ददति ये चेष्टान्क्षान्तान्दान्तान्जितेन्द्रियाः
सत्यं धर्मं क्षितिं गां च तान्नमस्यामि यादव
ये वै तपसि वर्तन्ते वने मूलफलाशनाः
असञ्चयाः क्रियावन्तस्तान्नमस्याम्यहं विभो
ये भृत्यभरणे सक्तास्सततं चातिथिव्रताः
भुञ्जते देवशेषाणि तान्नमस्यामि यादव
ये वेदं प्राप्य दुर्धर्षं युवानो ब्रह्मवादिनः
याजनाध्यापनैर्युक्ता नित्यं तान्पूजयाम्यहम्
प्रसन्नहृदया ये च ब्रह्मण्यास्सत्यसङ्गराः
वोढारो हव्यकव्यानां तान्नमस्यामि यादव
भैक्षमेव सदाऽश्नान्ति सदा गुरुकुलालयाः
निस्सुखा निर्धना ये च तान्नमस्यामि यादव
निर्ममा निष्प्रतिद्वन्द्वा निष्ठिता निष्प्रयोजनाः
अहिंसानिरता ये च तान्नमस्याम्यहं सदा
देवतातिथिपूजायां प्रसक्ता गृहमेधिनः
कपोतवृत्तयो नित्यं तान्नमस्याम्यहं सदा
अवन्ध्यकाला येऽलुब्धास्त्रिवर्गे साधनेषु वा
विशिष्टाचारयुक्ताश्च सन्ततं च नमामि तान्
अब्भक्षा वायुभक्षाश्चक सुधाभक्षाश्च ये सदा
व्रतैश्च विविधैर्युक्तास्तान्नमस्याम्यहं सदा
अब्योनीनग्नियोनींश्च ब्रह्मयोनींस्तथैव च
सर्वभूतात्मयोनींश्च तान्नमस्याम्यहं सदा
नित्यमेतान्नमस्यामि कृष्ण लोककरानृषीन्
लोकज्येष्ठाञ्ज्ञाननिष्ठांस्तस्मात्ताँल्लोकभास्वरान्
तस्मात्त्वमपि वार्ष्णेय द्विजान्पूजय नित्यदा
पूजिताः पूजनार्हा हि सुखं दास्यन्ति तेऽनघ
अस्मिँल्लोके सदा ह्येते परत्र च सुखप्रदाः
त एते वन्द्यमाना वै प्रदास्यन्ति सुखं तव
ये सर्वातिथयो नित्यं गोषु च ब्राह्मणेषु च
नित्यं जप्येषु निरता दुर्गाण्यतितरन्त्यपि
तथैव विप्रप्रवरान्नमस्कृत्य यतव्रतान्
भवन्ति ये दानरता दुर्गाण्यतितरन्ति ते
प्राप्तास्सोमाहुतीश्चैव दुर्गाण्यतितरन्ति ते
मातापित्रोर्गुरुषु च सम्यग्वर्तन्ति ये सदा
यथा त्वं वृष्णिशार्दूलेत्युक्त्वैव विरराम ह
तस्मात्त्वमपि कौन्तेय पितृदेवद्विजातिथीन्
सम्यक्पूजय नित्यं हि गतिमिष्टामवाप्स्यसि