श्रीभगवान्-
मूर्ध्ना प्रणम्य तु भवं देवमीशानमव्ययम्
परमं हर्षमागत्य भगवन्तमथाब्रवम्
धर्मे दृढत्वं युधि शत्रुघातं यशस्तथाऽग्र्यं परमं बलं च
योगप्रियत्वं बुधसन्निकर्षं वृणे सुतानां च शतं शतानि
एवमस्त्विति तद्वाक्यं मयोक्तः प्राह शङ्करः
ततो मां जगतो माता धारिणी सर्वपावनी
उवाच मां प्रणिहिता शर्वाणी तपसां निधिः
पार्वती-
दत्तो भगवता पुत्रस्साम्बो नाम तदाऽनघ
मत्तो हृष्टो वरानिष्टान्गृहाण त्वं ददामि ते
श्रीभगवान्-
प्रणम्य शिरसा सा चावन्मयोक्ता पाण्डुनन्दन
द्विजेष्वकोपं पितृतः प्रसादं शतं स्तोमानुपभोगं परं च
कुले प्रीतिं मातृतश्च प्रसादं शमप्राप्तिं प्रवृणे चापि देवि
उमा-
एवं भविष्यत्यमरप्रभाव नाहं मृषा जातु वदे कदाचित्
भार्यासहस्राणि च षोडशैव तासु प्रियत्वं च तथाऽक्षयत्वम्
प्रीतिं चाग्र्यां बान्धवानां प्रसादं ददामि ते वपुषः काम्यतां च
भवन्तु नित्यमतिथीनां बहूनि गृहे च तुभ्यं प्रीतिमतां शतानि
श्रीभगवान्-
एवं दत्त्वा वरान्देवो मम देवी च भारत
अन्तर्हितः क्षणे तस्मिन्सगणो मां विसृज्य च
एतदत्यद्भुतं सर्वं ब्राह्मणायातितेजसे
उपमन्यवे मया कृत्स्नमाख्यातं पौरवोत्तम
नमस्कृत्य स तु प्राह देवदेवाय सुव्रत
उपमन्युः-
सुप्रसादवरो लोके नास्ति शर्वसमोऽरिहन्
नास्ति शर्वसमो देवो नास्ति शर्वसमो गतिः
ऋषिरासीत्कृते तात तण्डिरित्येव विश्रुतः
दशवर्षसहस्राणि तेन देवस्समाधिना
आराधितोऽभूद्भक्तेन तस्योदर्कं निशामय
स दृष्टवान्महादेवमस्तौषीच्च स्तवैर्विभुम्
तण्डिः-
पवित्राणां पवित्रं च गतिर्गतिमतां वर
अत्युग्रतेजसां तेजस्तपसां परमो निधिः
विश्वामाय हिरण्याक्ष पुरुहूतनमस्कृत
भूरिकल्याणद विभो परुहूत नमोऽस्तु ते
जातीमरणभूतानां द्विजानां यततां विभो
निर्वाणद सहस्रांशो नमस्तेऽस्तु सुखाश्रय
ब्रह्मा शतक्रतुर्विष्णुर्विश्वे देवा महर्षयः
न विदुस्त्वां समत्वेन कुतो वेत्स्यामहे वयम्
त्वत्तः प्रवर्तते कालस्त्वयि कालश्च लीयते
कालाख्यः पुरुषाख्यश्च ब्रह्माख्यश्च त्वमेव हि
त्वमवस्थास्स्थितास्तिस्रः पुराणश्च महर्षिभिः
अधिपौरुषमध्यात्ममधिभूताधिदैवतम्
अधिलोक्यधिविज्ञानमधियज्ञस्त्वमेव हि
यं विदित्वाऽऽत्मदेहस्थं दुर्विदं दैवतैरपि
विद्वांसो यान्ति निर्मुक्ताः परं भावमनामयम्
अन्विच्छतस्तव विभो जन्ममृत्य्वन्तरे ततः
द्वारं तत्स्वर्गमोक्षाणामाक्षेप्ता त्वं ददासि च
त्वमेव मोक्षस्सर्गश्च कामः क्रोधस्त्वमेव हि
ब्रह्मा विष्णुश्च रुद्रश्च स्कन्देन्द्रौ सविता यमः
सत्त्वं रजस्ममश्चैव अधश्चोर्ध्वं त्वमेव हि
वरुणेन्द्रमरुद्धाता विधाता त्वं धनेश्वरः
भूर्वायुर्ज्योतिरादित्यो वाग्बुद्धिस्त्वं गतिर्मनः
कर्म सत्यानृते चोभे त्वमेवास्ति च नास्ति च
इन्द्रियाणीन्द्रियार्थाश्च यत्परं प्रकृतेर्ध्रुवम्
विश्वाविश्वे भवो भावश्चिन्त्याचिन्त्यं त्वमेव हि
यच्चैतत्परमं ब्रह्म यच्च भव्यं च यत्परम्
योगिभिस्साङ्ख्ययोगैश्च ध्यातवान्नात्र संशयः
नूनमद्य कृतार्थास्स्म नूनं प्राप्तास्स्म तां गतिम्
यां गतिं प्राप्नुवन्तीह ज्ञानन्निर्मलबुद्धयः
अयो मूढास्स्म सुचिरमिमं कालमबुद्धयः
यन्न विद्मः परं देवं शाङ्करं ये विदुर्बुधाः
योऽयमासादितस्साक्षाद्बहुभिर्जन्मभिर्मया
भक्तानुग्रहकृद्देवो यं ज्ञात्वाऽमृतमश्नुते
देवासुरमनुष्याश्च यत्तद्गुह्यं सनातनम्
गुहायां निहितं ब्रह्म दुर्विज्ञेयं सुरैरपि
स एव भगवान्देवस्सर्वज्ञस्सर्वतोमुखः
सर्वात्मा सर्वदर्शी च सर्वगस्सर्ववेदिता
प्राणकृत्प्राणहृत्प्राणः प्राणधृक्प्राणिनां गतिः
देहकृद्देहभृद्देही देहिनां परमा गतिः
अध्यात्मगतिनिष्ठनां मुनीनामात्मवेदिनाम्
अपुनर्जनिकामानां या गतिस्सोऽयमीश्वरः
अयनं सर्वभूतानां शुभाशुभगतिः प्रभुः
अयं च जन्ममरणे विदध्यात्सर्वजन्तुषु
अयं च सर्वकामानामृषीणां सिद्धिदः प्रभुः
अयं हि सिद्धिकामानां द्विजानां मोक्षदः प्रभुः
भूवाद्यान्सप्तभुवनानुत्पाद्य त्रिदिवौकसः
बिभर्ति देवस्तनुभिरष्टाभिस्स ददाति च
अतः प्रवर्तते सर्वमस्मिन्सर्वं प्रतिष्ठितम्
अस्मिंश्च प्रलयं याति सोऽयमेकस्सनायकः
अयं च सत्यकामानां सत्यलोकः परस्सताम्
अपवर्गश्च मुक्तानां कैवल्यं चात्मवादिनाम्
अयं ब्रह्मादिभिस्सिद्धैर्गुहायां सेवितः प्रुभुः
देवासुरमनुष्याणां प्रकाशो न भवेदिति
तेन देवासुरनरा भूतेशं न विदुर्भवम्
मोहिताः खल्वनेनैव हृच्छयेन प्रचोदिताः
ये चैनं सम्प्रपद्यन्ते भक्तियोगेन भारत
तेषामेवात्मनाऽऽत्मानं दर्शयत्येष हृच्छयः
यं ज्ञात्वा न पुनर्जन्म मरणं वाऽपि विद्यते
यं विदित्वा परं वेद्यं वेदितव्यं न विद्यते
यं लब्ध्वा परमं लाभं मन्यते नाधिकं पुनः
प्राणसूक्ष्मां परां बुद्धिं आच्छाद्याक्षय्यमावहाम्
यं साङ्ख्यं गुणतत्त्वज्ञास्साङ्ख्यशास्त्रविशारदाः
सूक्ष्मज्ञानरतास्सर्वे ज्ञात्वा मुच्यन्ति बन्धनैः
यं च वेदविदो नित्यं ध्यायन्ति विमलाशयाः
अयं च देवयानानामादित्यो द्वारमुच्यते
अयं च पितृयानानां चन्द्रमा द्वारमुच्यते
एषा तात गतिश्चित्रा संवत्सरयुगादि च
भावाभावौ तदा द्वौ च अयने दक्षिणोत्तरे
एवं प्रजापतिः पूर्वमाराध्य बहुभिस्स्तवैः
वरयामास पुत्रत्वे ताण्डिल्यो द्विजसञ्ज्ञितः
ऋग्भिर्यमनुशंसन्ति नामकर्मणि बह्वृचाः
यजुर्भिर्यं हविर्वेद्यां जुह्वुरध्वर्यवोऽध्वरे
सामभिर्ये च गायन्ति सामगाश्शुद्धबुद्धयः
यज्ञस्य च परा योनिर्यश्चायमपरस्स्मृतः
रात्र्यहश्श्रोत्रनयनः पक्षमासशिरोभुजः
ऋतुवीर्यस्तपोवीर्यः कालवीर्यस्सनातनः
मृत्युर्यागो हुताशश्च कालस्संहारवेगवान्
कालस्य परमा योनिः कालश्चायं सनातनः
चन्द्रादित्यौ सनक्षत्रौ सग्रहौ सह वायुना
ध्रुवस्सप्तर्षयश्चैव भुवनास्सप्त एव च
प्रधानं महदव्यक्तं विशेषान्तं सचेतनम्
ब्रह्मादिस्तम्बपर्यन्तं भूतादि निवासन्ति यत्
अष्टौ प्रकृतयश्चैव प्रकृतिभ्यश्च यत्परम्
अस्य देवस्य च समं कृत्स्नं सम्परिवर्तते
एतत्तत्परमानन्दमेतत्तत्परतः परम्
एषा गतिर्हि भक्तानामेष भावः परस्सताम्
एतत्पदमनुद्विग्नमेतद्ब्रह्म सनातनम्
शास्त्रवेदाङ्गविदुषामेतद्ध्यानं परं पदम्
इयं सा परमा काष्ठा इयं सा परमा कला
इयं सा परमा बुद्धिरियं सा परमा गतिः
इयं सा परमा शान्तिरियं सा निर्वृतिः परा
यं प्राप्य कृतकृत्यास्स्म इति मन्यन्ति मेधसा
इयं तुष्टिरियं सिद्धिरियं श्रुतिरियं स्मृतिः
अध्यात्मगतिनिष्ठानां विदुषां प्राप्तिरव्यया
यजतां कामयानानां यज्ञैर्विपुलदक्षिणैः
या गतिर्दैवतैर्दिव्या या गतिस्त्वं सनातन
जपहोमवृतैः कृच्छ्रैर्नियमैर्देहतापनैः
तप्यतां या गतिर्देव वैराग्ये सा गतिर्भवान्
कामन्यासकृतार्थानां विरक्तानां ततस्ततः
या गतिस्सर्वभावेन सा गतिस्त्वं सनातन
अपुनर्जन्मकामानां वैराग्ये वर्ततां परे
प्रकृतीनां लयानां च सा गतिस्त्वं सनातन
ज्ञानविज्ञाननिष्ठाद्या निरुपाख्या निरञ्जना
कैवल्ये या गतिर्देव परमा सा गतिर्भवान्
वेदशास्त्रपुराणोक्ताः पञ्चैता गतयो भवान्
त्वत्प्रसादात्तु लभ्यन्ते न लभ्यन्तेऽन्यथा विभो
उपमन्युः-
इति तण्डिस्तपोयोगात्तुष्टावेशानमव्ययम्
जगौ परमया ब्रह्मन्पुरा लोककृता जगौ
ब्रह्मा शतक्रतुर्विष्णुर्विश्वे देवा महर्षयः
न विदुस्त्वामितीतस्ते तुष्टः प्रोवाच तं शिवः
श्रीमहादेवः-
अजरश्चाव्ययश्चैव भविता दुःखवर्जितः
यशस्वी तेजसा युक्तो देवज्ञानसमन्वितः
ऋषीणामभिगम्यस्त्वं सूत्रकर्ता सुतस्तव
मत्प्रसादाद्द्विजश्रेष्ठ भविष्यति न संशयः
उपमन्युः-
कं वा सकामं दास्यामि ब्रूहि यद्यच्च काङ्क्षसे
प्राञ्जलिस्सन्नुवाचेदं त्वयि भक्तिर्दृढाऽस्तु मे
एवं दत्त्वाऽचिराद्देवो वन्द्यमानस्सुहर्षिभिः
स्तूयमानश्च विबुधैस्तत्रैवान्तरधीयत
अन्तर्हिते भगवति सानुगे यादवेश्वर
ऋषिराश्रममागम्य ममैतत्प्रोक्तवानिह
यानि च प्रथितान्यादौ तण्डिराख्यातवान्मम
नामानि माधवश्रेष्ठ तथा त्वं शृणु सिद्धये
दश नामसहस्राणि देवेस्याह पितामहः
सर्वस्य शास्त्रेषु तथा दश नामशतानि वै
गुह्यानि यानि नामानि तण्डिर्भगवतोऽच्युत
देवप्रसादाद्देवेश पुरा प्राह महात्मनः
श्रीभगवान्-
ततस्स प्रयतो भूत्वा मम तात युधिष्ठिर
प्राञ्जलिः प्राह विप्रर्षिर्नामसहस्रमादितः
उपमन्युः-
ब्रह्मप्रोक्तैर्ऋषिप्रोक्तैर्वेदवेदाङ्गपारगैः
सर्वलोकेषु विख्यातैस्स्थाणुं स्तोष्यामि नामभिः
महद्भिरेतैस्तत्त्वज्ञैस्सिद्धैस्सर्वार्थसाधकैः
ऋषिणा तन्महाभक्त्या कृतैर्देवैः कृतात्मनाम्
यथोक्तैर्लोकविख्यातैर्मुनिभिस्तत्त्वदर्शिभिः
प्रवरं प्रथमं स्वर्ग्यम्सर्वभूतहितं शुभम्
शुभैस्सर्वत्र जगति ब्रह्मलोकावतारितैः
यद्वैतत्परमं गुह्म ब्रह्मप्रोक्तं सनातनम्
वक्ष्ये यदुकुलश्रेष्ठ शृणुष्वावहितो मम
परत्वेनास्तुवन्देवं भक्तास्तु परमेश्वरम्
तेन ते श्रावयिष्यामि यत्तद्ब्रह्म सनातनम्
न शक्यं विस्तरात्कृत्स्नम्वक्तुं शर्वस्य केनचित्
युगे युगे विभूतीनामपि वर्षशतैरपि
यस्यादिमध्यगं सूर्यम्सुरैरपि न गम्यते
कस्तस्य शक्नुयाद्वक्तुङ्गुणान्कार्त्स्न्येन माधव
किन्तु देवस्य महतस्सङ्क्षिप्तार्थपदाक्षरम्
शक्तितश्चरितं वक्ष्ये प्रसादात्तस्य चैव हि
अप्राप्य हि ततोऽनुज्ञां न शक्यं स्तोतुमीश्वरम्
यद्यनेनाप्यनुज्ञातस्स्तुवत्येवं सदाशिवम्
अनादिनिधनस्याहम्हंसयोनेर्महात्मनः
नाम्नां कञ्चित्समुद्देशं वक्ष्ये ह्यव्यक्तयोनिनः
वरदस्य वरेण्यस्य विश्वरूपस्य धीमतः
शृणु नामसमुद्देशम्यदुक्तं पद्मयोनिना
दश नामसहस्राणि यान्याह प्रपितामहः
तानि निर्मथ्य मनसा दध्नो घृतमिवोद्धृतम्
गिरेस्सारं यथा हेम पुष्पात्सारं यथा मधु
घृतात्सारं यथा मण्डस्तथैतत्सारमुद्धृतम्
सर्वपाप्मापहमिदं चतुर्वेदसमन्वितम्
नियमेनाधिगन्तव्यम्धार्यं च प्रयतात्मना
शान्तिकं पौष्टिकं चैव रक्षोघ्नं पावनं महत्
इदं भक्ताय दातव्यम्श्रद्दधानास्तिकाय च
नाश्रद्दधानपूजाय नास्तिकायाजितात्मने
यस्त्वभ्यसूयते देवं भूतात्मानं पिनाकिनम्
स कृष्ण नरकं याति सह पूर्वैस्सहानुगैः
इदं ध्यानमिदं योगमिदं ध्येयमनुत्तमम्
इदं जप्यमिदं ज्ञानम्रहस्यमिदमुत्तम्
इदं ज्ञात्वाऽन्तकाले तु गच्छेद्धि परमां गतिम्
पवित्रं मङ्गलं पुण्यङ्कल्याणमिदमुत्तमम्
निगदिष्ये महाबाहो स्तवानामुत्तमं स्तवम्
इदं ब्रह्मा पुरा ज्ञात्वा सर्वलोकपितामहः
सर्वस्तवानां दिव्यानाम्राजत्वे समकल्पयत्
तदाप्रभृति चैवायमीश्वरस्य महात्मनः
स्तवराज इति ख्यातो जगत्यमरपूजितः
ब्रह्मलोकादयं चैव स्तवराजोऽवतारितः
यस्मात्तण्डिः पुरा प्राह तेन तण्डिः पितामहः
स्वर्गालोकात्तु भूलोकम्तण्डिना ह्यवतारितः
सर्वमङ्गलमाङ्गल्यम्सर्वपापप्रणाशनम्
निगदिष्ये महापुण्यम्स्तवानामुत्तमं स्तवम्
ब्रह्मणो यत्परं ब्रह्म पराणामपि यत्परम्
तेजसामपि यत्तेजस्तपसामप्यथो तपः
शान्तीनामपि या शान्तिर्द्युतीनामपि या द्युतिः
दान्तानामपि यो दान्तो ध्यायतामपि योऽवधिः
देवानामपि यो देवो मुनीनामपि यो मुनिः
यज्ञानामपि यो यज्ञश्शिवानामपि यश्शिवः
रुद्राणामपि यो रुद्रः प्रभूः प्रभवतामपि
योगिनामपि यो योगी कारणानां च कारणम्
यतो लोकास्सम्भवन्ति न भवन्ति यतः पुनः
सर्वभूतात्मभूतस्य हरस्यामिततेजसः
अष्टोत्तरसहस्रं तु नाम्नां शर्वस्य मे शृणु
यच्छ्रुत्वा मनुजव्याघ्र सर्वान्कामानवाप्स्यसि
स्थिरः स्थाणुः प्रभुर्भानुः प्रवरो वरदो वरः
सर्वात्मा सर्वविख्यातस्सर्वकर्मकरो भवः
जटी चर्मीं शिखी खड्गी सर्वाङ्गस्सर्वभावनः
हरिणो हरिणाक्षश्च सर्वभूतहितः प्रभुः
महारोषो महारूपो मखास्त्रिभुवनेश्वरः
सत्यस्सत्याश्रयस्सिद्धश्चन्द्रांशुस्सर्पकुण्डलः
वृषश्च वृषरूपश्च वृषस्थो वृषभाक्षगः
भीमश्च शितिकण्ठश्च शिवश्श्वेतश्शिवोत्तमः
निषङ्गी शितिकेशश्च दितिपो नीललोहितः
शरभश्शङ्कुकर्णश्च विलासो विश्वकर्तृकः
परः पाशुपतो भद्रो नीलग्रीवो विभीषणः
गङ्गाधरः पृथुश्चैव जनेश्वरकुलेश्वरः
उत्तमस्त्रीसहायश्च मधुविन्दो महाग्रहः
दिव्यस्सूक्ष्मः परागश्च वीरभद्रो वियन्नगः
शिवश्शम्भुर्भवो भर्ता श्रीकण्ठस्त्रिदशार्चितः
क्रव्यादः कीर्तिमान् क्रीडी कालाग्निः कार्यकारणः
अण्डश्च बहिरण्डश्च विराड्भूतो विशेषकृत्
हिरण्यगर्भहेतुश्च बहिर्भूतः प्रयोजकः
जाग्रत्स्वप्नसुषुप्तिश्च तमद्यश्च विधूतनः
मनोबुद्धिरहङ्कारो व्यक्तान्तः करणात्मकः
विशदो विक्रमश्चैव विश्वो विश्वस्य सङ्ग्रहः
अरूपश्चण्डरूपश्च वज्रहस्तः पुरन्दरः
जातवेदाश्च जागर्ती विश्वावासो विनायकः
आजानुर्वैनतेयश्च विश्वकर्मा विचक्षणः
हिरण्याक्षस्सुकेशश्च ऋक्षकक्षतरस्तमः
वृषो वृषाढ्यो वृषदो वृषपर्वा प्रजाहरः
प्रवृत्तिश्च निवृत्तिश्च नियतश्शाश्वतो ध्रुवः
श्मशानचारी भगवान्खचरेशस्स्मरार्दनः
अभिवाद्यो महाकर्मा तपस्वी भूतभावनः
उन्मत्तवेषप्रच्छन्नस्सर्वलोकप्रजापतिः
महारूपो महाकायस्सर्वरूपो महायशाः
महात्मा सर्वरूपश्च विरूपो वामनो मनुः
लोकपालो गृहीतात्मा प्रसादाभयकृद्विभीः
पवित्रश्च महांश्चैव नियमो नियमाश्रितः
सर्वकर्मा स्वयम्भूत आदिरादिकरो निधिः
सहस्राक्षो विरूपाक्षस्सोमनक्षत्रसाधकः
चन्द्रस्सूर्यश्शनिः केतुर्ग्रहो ग्रहपतिर्वरः
अद्रिरद्र्यालयः कर्ता मृगबाणार्पणोऽनघः
महातपा दीर्घतपा अदीनो दीनमानसः
संवत्सरकरो मन्त्रः प्रमाणं परमं तपः
योगी योज्यो महाबीजो महारेता महातपाः
सुवर्णरेतास्सर्वज्ञस्सुबीजो वृषवाहनः
दशबाहुस्त्वनिमिषो नीलकण्ठ उमापतिः
विश्वरूपस्स्वयं श्रेष्ठो बलवीरो बलो गणः
गणकर्ता गणपतिर्दिग्वासाः काम्य एव च
पवित्रं परमं मन्त्रस्सर्वपापहरो हरः
कमण्डलुधरो धन्वी बाणहस्तः प्रतापवान्
अशनीशश्शतघ्नीशः खङ्गी चापायुधो महान्
शिवहस्तस्स्वरूपश्च तेजस्तेजस्करो निधिः
उष्णीषी च सुवक्त्रश्च उदग्रो वितनुस्तथा
दीर्घश्च हरिनेत्रश्च सुतीर्थः कुष्ण एव च
सृगालरूपस्सर्वार्थो मुण्डः कुण्डी कमण्डलुः
अजश्च मृगरूपश्च गन्धधारी कपर्द्यपि
ऊर्ध्वरेता गजालिङ्गी गजशायी नभस्स्थलः
त्रिजटश्चीरवासाश्च रुद्रस्सेनापतिर्विभुः
अहश्चरश्च नक्तञ्च तिग्ममन्युस्सुवर्चसः
गजहा दैत्यहा लोको लोकधाता गुणाधिपः
सिंहशार्दूलरूपश्च रुरुचर्माम्बरच्छदः
कालयोगी महानादस्सर्ववासश्चतुष्पथः
निशाचरः प्रेतचारी भूतचारी महेश्वरः
बहुभूतो बहुवनस्सर्वाधारामृतो गतिः
नृत्यप्रियो नित्यनृत्तो नर्तकस्सर्वलासकः
घोषो महायशाः पाशो नित्यो गिरिचरो नभः
सहस्रहस्तो विजयो व्यवसायो ह्यतन्द्रितः
अमर्षणो मर्षणात्मा यज्ञभागानुनाशनः
दक्षयागापहारी च सुषहो मध्यमस्तथा
तेजोहारी च बलहा मुदितोऽर्थेजितावहः
गम्भीरघोषो गम्भीरश्श्वेतश्च गिरिवाहनः
न्यग्रोधरूपो न्यग्रोधो वृक्षकर्णस्थितिर्विभुः
दीक्षावाहनहर्षश्च सहायः कालधर्मवित्
विष्णुप्रसादितो यज्ञस्समुद्रो बडबामुखः
हुताशनसहायश्च प्रशान्तात्मा हुताशनः
उग्रतेजा महातेजा जन्यो विजयकालवित्
ज्योतिषामयनं सिद्धिस्सर्वविग्रह एव च
शिखी दण्डी जटी बालो मूर्तिजो दुर्धरो बली
वैणवी पणवी ताली कालः कालकटङ्कटः
नक्षत्रविग्रहविधिर्गुणवृद्धिर्लयोऽगमः
प्रजापतिर्दिशाबाहुर्दिग्वासास्सर्वगोमुखः
विमोचनस्सुसरणो हिरण्यकवचोद्भवः
मेघजो बलवारी च महीचारस्तुतस्तथा
सर्वतूर्यानुनादीशस्सर्वविद्यापरिग्रहः
व्यालरूपो बिलावासी हेममाली तरङ्गवित्
त्रिदशस्त्रिदशाध्यक्षो ममताबन्धमोचकः
बन्धनस्त्वसुरेन्द्राणां युधि शत्रुविनाशनः
साङ्ख्यप्रसादो दुर्वासास्सर्वसाधुनिषेवितः
प्रस्कन्दनो विशाखश्च अतुल्यो यज्ञभागवित्
सर्ववासस्सर्वचारी दुर्वासा वासवोपमः
हैमो हेमकरो यज्ञस्सर्वधारी धरोत्तमः
रोहिताक्षो महाक्षश्च विजयाक्षो विशारदः
सङ्ग्रहो विग्रहः कर्म सर्वचर्मनिवासकः
मुक्तश्च मुक्तदेहश्च देहारिस्सर्वकामदः
सर्वकामप्रसादश्च सुबालो बलरूपधृक्
आकाशनिर्विरूपश्च निपानिरुरगः खगः
रौद्ररूपांशुरादित्यो वसुरश्मिस्सुवर्चसः
बहुवेगो महावेगो मनोवेगो निशाचरः
सर्ववासश्श्रियावासी उपदेशकरो हरः
मुनिरात्ममतिर्लोकस्सम्भोज्यश्च सहस्रभुक्
पक्षी च पक्षरूपी च अतिदीप्तो विशां पतिः
उन्मादमदनाकार अर्थर्थी कररोमशः
वामदेवश्च वामश्च प्राग्दक्षिणश्च वामनः
सिद्धयोगोपचारी च सिद्धस्सर्वार्थसाधकः
भिक्षुश्च भिक्षुरूपी च नृपाणिर्नृपरोऽव्ययः
शूलहस्तो वेदहस्तश्चक्रस्तम्भन एव च
महासेनो विशाखश्च षष्टिभागो गवाम्पतिः
ऋषी ऋतुक्रमस्तेनो मधुर्मधुकरो मनः
वाचस्पत्यो वाजसनो नित्यमाश्रमपूजितः
ब्रह्मचारी लोकचारी सर्वचारी सुचारवित्
ईशान ईश्वरः कालो निशाचारी ह्यनेकधृक्
नन्दीश्वरी च नन्दी च नन्दनो मन्त्रवर्धनः
भगवानरिहन्ता च कालो ब्रह्मा पितामहः
चतुर्मुखो महालिङ्ग ऊर्ध्वलिङ्गो लयोऽलयः
लिङ्गाध्यक्षस्सुराध्यक्षो लोकाध्यक्षो युगावहः
बीजाध्यक्षो बीजकर्ता अध्यात्मानुगतोऽमलः
इतिहासकर्ता कल्पश्च तमोहा जगदीश्वरः
दम्भो दम्भकरोऽदम्भो वश्यो वशकरः कविः
लोककर्ता पशुपतिर्लोकहर्ता ह्यधोक्षजः
अक्षरं परमं ब्रह्म बलवाञ्शक्र एव च
नीतिर्ह्यनीतिर्द्वन्द्वात्मा शुद्धात्मानो मनोगतिःSV-13-01-023-167ac
वेदकारस्सूत्रकारो विद्वांश्च परमर्दनः
महामेघनिनादश्च महामेघवशङ्करी
अग्निज्वालो महाज्वालो अतिधूमोद्गतायनः
वृषणश्शङ्खनित्यश्च वर्चस्वी धूमकेतनः
नीलस्स्तब्धश्च लुब्धश्च शोभनो निरवग्रहः
स्वस्तिदस्स्वस्तिभावश्च भागी भागकरो लघुः
उत्सङ्गश्च महाङ्गश्च महागर्भः परो युवा
कृष्णवर्णस्सुवर्णश्च इन्द्रियस्सर्वप्राणदः
महापादो महाहस्तो महाकायो महायशाः
महामूर्धा महामात्रो महानेत्रो निशालयः
महादन्तो महाकर्णो महोदंष्ट्रो महाहनुः
महानासो महाकम्बुर्महाग्रीवः पिनाकधृक्
महावक्षा महोरस्क अन्तरात्माऽसृगालयः
महाकटिर्महाग्रीवो महाबाहुर्महाभगः
लम्बमानो लम्बितोष्ठश्चलद्गामी यशोनिधिः
महादन्तो महादंष्ट्रो महाजिह्वो महामुखः
महानखो महारोमा महाकेशो महाजटः
असम्पन्नः प्रसादश्च प्रौढयोनिरसायकः
स्नेहनोऽस्नेहनश्चैव अजितश्च महामुनिः
वृक्षाकारो वृक्षकेतुरनलो वायुवाहनः
मण्डली मेरुधामा च देवदानवदर्पहा
अथर्वशीर्षस्सामास्य ऋक्सहस्राञ्जितेक्षणः
यजुर्वेदभुजो गुह्यः प्रकाशो जङ्गमस्तथा
अमोघार्थः प्रसादश्च अभिगम्यस्सुदर्शनः
उपकारप्रियस्सर्वः कनकः काञ्चनच्छदः
नदीनदीकरोऽतप्यः पुष्परात पतिण्डितः
द्वापरश्च कलिः कालो घृणी वज्रसमाहितः
अगुणो गुणकार्यश्च भूतभावनसारथिः
भस्मशायी भस्मगोप्ता भस्मरूपस्तटिद्गुणः
सगुणश्चैव लोपश्च महात्मा मन्त्रपूजितः
शङ्कुस्त्रिशङ्कुस्सम्पन्नश्शुचिर्भूतनिषेवितः
आश्रमस्थः कपोलस्थो विश्वकर्मपतिर्वरः
शाखो विशाखस्ताम्रोष्ठस् तरुकालस्सुनिश्चलः
कपिलोऽकपिलश्शूर आयुश्चैव परावरः
गन्धर्वो दितिजस्तार्क्ष्यो विज्ञेयस्सुरसारथिः
परश्वथायुधो देवो ह्यर्थकारी सुबान्धवः
जह्नुवीणो महाक्षेप ऊर्ध्वरेता जलेश्वरः
अजैकपात्कापाली च त्रिशङ्कुरजितश्शिवः
धन्वन्तरिर्धूमकेतुस्स्कन्दो वैश्रवणो यमः
धाता शक्रश्च विष्णुश्च मित्रस्स्रष्टा ध्रुवोऽध्रुवः
प्रभावस्सर्वगो वायुरर्यमा सविता रविः
उदग्रश्च विधाता च मान्धाता भूतभावनः
भवस्तीर्थश्च वाग्मी च सर्वकामगुणावहः
पद्मवक्त्रो महावक्त्रश्चन्द्रवक्त्रो मनोऽनघः
बलवांश्चैव शान्तश्च पुराणः पुण्यसञ्चरी
क्रूरकर्ता कालरूपो क्रूरभूतमहेश्वरः
सर्वाशनस्सर्वशायी सर्वेषां प्राणिनां गतिः
देवो देवमुखोभर्ता सदसत्सर्वरत्नवित्
कैलासशिखरावासी हिमवद्गिरिसंश्रयः
कूलहारी च कर्ता च बहुयज्ञो बहुप्रदः
वणिजो वर्धनो वृक्षो नकुलश्चन्दनच्छदः
दशग्रीवो महाजत्रुस्सुलभश्च महोषधिः
सिद्धार्थकारी सिद्धार्थश्छन्दो व्याकरणान्तरः
सिंहनादस्सिंहदंष्ट्रस्सिंहकृत्सिंहवाहनः
प्रभावात्मा जगत्पालो बालो लोकपितामहः
सारङ्गो वरवक्त्राङ्गः केतुमाली स्वभावनः
भूतशब्दो भूतपतिरहोरात्रमचिन्तनः
हिरण्यवासास्स विभुर्गुहावासः प्रवेशितः
प्रतिष्ठाधिर्महाहर्षो जितकामो जितेन्द्रियः
गोधारश्च सुरालश्च पतिः कामी रतिर्धनः
महाशितो महानृत्तो ह्यप्सरोगणसेवितः
महाकेतुर्महार्धाता नैकतानुचरचरः
आवेदनीय आदेशस्सर्वगन्धर्वतापहः
तोरणस्तारणो वायुः परिधानश्च नैर्ऋतिः
संयोगो वर्धनो वृद्धो महावृद्धो गणाधिपः
धन्यो धर्मसहायश्च देवाश्वरपतिः पतिः
मुक्तश्च मुक्तवाहश्च द्विविधश्च सुपर्वणः
आषाढश्च महाषाढो ध्रुवो हरिहरो हरः
वपुरावर्तमानी च सवशेष्ठमहापथः
शिरोहारी नृशंसी च सर्वलक्षणभूषितः
अक्षरश्च क्षरो योगी सर्वयोगो महाबलः
समहूयस्समाम्नायस्तीर्थवेदमहाद्युतिः
निर्जीवो जीवनो मन्त्रो ह्यभिध्यो बहुकर्कशः
रत्नभूतोऽथ रत्नाङ्गो महार्णवनिनादवित्
मूलो विशाखोऽप्यमृतो व्यक्ताव्यक्तभवो निधिः
आरोहणोऽनिरोहश्च शीलहारी महायशाः
सेनाकल्पो महाकल्पो योगो हरिहरो हरः
युगरूपो महारूपो वनानां गहनो वधः
न्यायो निर्वापणः पादः पण्डितो ह्यचलो यमः
बहुमालो महामालस्सुमालो बहुलोचनः
विस्तारो लवणः क्रूरश्शक्रमस्तफलोदनः
वृषभो वृषभारूढः फणी बिल्वजटाधरः
इन्दुर्विसर्गस्सुमुखो दूरस्थ परदुस्सहः
निवेदनस्सुधन्वा च सुगान्धारो महद्धनुः
गन्धमाली च भगवान्प्रस्थानस्सर्वकर्मणाम्
पन्थानो बहुलो बाहुस्सकलस्सर्वलोचनः
नमस्ताली चिरस्ताली ऊर्ध्वसंहननो महान्
चित्रपुत्रस्स विख्यातस्सर्वलोकाश्रयोऽतनुः
मुण्डो विरूपो विकृतो डिण्डिश्चन्द्रो विकुर्वणः
हर्यक्षः ककुभो वृक्षो दीर्घजिह्वस्सहस्रपात्
सहस्रमूर्धा विप्रेन्द्रस्सर्वभूतमयो गुरुः
सहस्रबाहुस्सर्वाङ्गश्शरण्यस्सर्वलोककृत्
पवित्रस्तु मधुर्मन्त्रो निविष्ठः कृष्णपिङ्गलः
ब्रह्मदण्डविनिर्दान्तश्शतघ्नीशतपर्वधृक्
पद्मगर्भो महागर्भो ब्रह्मगर्भो जलोद्भवः
गतश्रीर्ब्रह्मकृद्ब्रह्म ब्रह्मविद्ब्राह्मणो गतिः
अनन्तभूतो नैकात्मा वातरंहा मनोजवः
चन्दनी पद्ममालाग्र्यस्स्थाणुस्संहरणो भवः
उमापतिरुमाकान्तो जाङ्गलीधृग्दिगम्बरः
वरो वरार्हो वरदो वरेशस्सुमाहासुरः
महाप्रभावस्त्रितयश्शत्रुभ्यश्वेतपिङ्गलः
भूतात्मा परमात्मा च संयतात्मा प्रधानधृत्
सर्वभास्वस्तरुस्तारो धर्मसाधारणो वरः
चराचरात्मा सूक्ष्मात्मा सुवृषो गोवृषेश्वरः
साध्यर्षिर्वसुरादित्यो विवस्वान्सुमहाबलः
व्यासस्सर्गस्सुसङ्क्षेपो विस्तरः पर्ययो नरः
ऋतुस्संवत्सरो मासः पक्षस्सङ्ख्यासमागतः
कला काष्ठा लवो मात्रा मुहूर्ताहःक्षपाः क्षणः
विश्वक्षेत्रं प्रजाबीजं लिङ्गमाद्यस्त्वनिन्दितः
सदसद्व्यक्तमव्यक्तः पिता माता पितामहः
स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम्
निर्वाणं ह्लादनश्चैव ब्रह्मलोकः परा गतिः
देवासुरविनिर्माता देवासुरपरायणः
देवासुरगुरुर्देवो देवासुरनमस्कृतः
देवासुरमहात्मा च देवासुरमहाश्रयः
देवासुरगणाध्यक्षो देवासुरगणाग्रणीः
देवादिदेवो देवर्षिर्देवासुरवरप्रदः
देवासुरवरो देवो देवासुरमहेश्वरः
सर्वदेवमयोऽचिन्त्यो देवतात्माऽऽत्मसम्भवः
उद्भिजस्त्रिक्रमो वैद्यो विरजो विरजेश्वरः
उग्रो हस्तीमुखो व्याघ्रो हस्तिसिंहो नरर्षभः
विबुधाग्रचरश्रेष्ठस्सर्वदेवोत्तमोत्तमः
गुरुकान्तो जितस्वर्गः पवित्रं सर्ववाहनः
प्रवृत्तिशोभनो वृत्त ईशानः प्रभुरव्ययः
शृङ्गी शृङ्गप्रियो बभ्रू राजराजो निरामयः
आपत्सहायो विरोऽपि श्रीरामस्सर्वसाधनः
ललाटाक्षो विश्वरेता हरिणो ब्रह्मवर्चसः
स्थावराणां पतिश्चैव नियमेन्द्रियवर्धनः
निधार्यस्सद्धभूतादिः भृत्यस्सत्यव्रतश्शुचिः
व्रताधिपः परं ब्रह्म भक्तानां परमा गतिः
विमुक्तो मुक्ततेजाश्च श्रीमाञ्श्रीवर्धनो गजः
यथाप्रसादो भगवानिति भक्त्या स्तुतो मया
यतो ब्रह्मादयो देवा विदुर्थं न महर्षयः
तं स्तव्यमर्च्यं वन्द्यं च कस्स्तोष्यति जगत्पतिम्
भक्तिं त्वेवं पुरस्कृत्य मया यज्ञपतिर्विभुः
ततोऽभ्यनुज्ञां प्राप्यैव स्तुतोत्पत्तिमतां गतिः
शिवमेवं स्तुवन्देवं नामभिः पुष्टिवर्धनम्
नित्ययुक्तश्शुचिर्भूत्वा प्राप्नोति पतिमात्मनः
एतद्धि परमं ब्रह्म परं गीतं स्वयम्भुवा
ऋषयश्चैव देवाश्च स्तुवन्त्येतं व तत्परम्
स्तूयमानो महादेवः प्रीयते चात्मनामभिः
भक्तानुकम्पी भगवानात्मसंस्थं करोति तम्
तथैव च मनुष्येषु ये मनुष्याः प्रधानतः
आस्तिकाश्श्रद्धधानाश्च बहुभिर्जन्मभिस्स्तथा
जाग्रतो ये स्वपन्तश्च व्रजन्तोऽपि शिवं स्थिताः
स्तुवन्ति च स्तूयामाने तुष्यन्ति च रमन्ति च
जन्मकोटिसहस्रेषु नानासंसारयोनिषु
जन्तोर्विशुद्धपापस्य भवे भक्तिः प्रजायते
उत्पन्ना च शिवे भक्तिरनन्या सर्वभावतः
कारणं भावितं तस्य सर्वयुक्तस्य सर्वतः
एतद्देवेषु दुष्प्रापं मनुष्येषु न लभ्यते
निर्विघ्रा निश्चला रुद्रे भक्तिरव्यभिचारिणी
तस्यैव च प्रसादेन भक्तिरुत्पद्यते नृणाम्
यथा यान्ति परां सिद्धिम्तद्भावेन सुचेतसः
ये सर्वभावेन गता भवत्वेनाभवन्नराः
प्रपन्नवत्सलो देवस्संसारात्तान्समुद्धरेत्
एवमन्ये न कुर्वन्ति देवास्संसारमोचनम्
मनुष्याणां महादेवादन्यत्रापि तपोबलम्
इति तेनेन्द्रकल्पेन भगवान्सदसत्पतिः
कृत्तिवासास्स्तुतः कृष्ण तण्डिना शुद्धबुद्धिना
स्तवमेतद्गतो ब्रह्मा स्वयमराधायन्प्रजाः
ब्रह्मोवाच च शक्राय शक्रः प्रोवाच मृत्यवे
मृत्युः प्रोवाच रुद्राणां रुद्रात्तण्डिरथालभत्
महादेवप्रसादात्तु तण्डिना ब्रह्मसद्मानि
तण्डिः प्रोवाच शुक्राय योगेश्वरमयाय च
वैवस्वताय मनवे गौतमः प्राह साधनः
नारायणाय साध्याय मनुबिष्ठाय धीमते
यमाय प्राह भगवान्साध्यो नारायणोऽच्युतः
नाचिकेताय भगवानाह वैवस्वतो यमः
मार्कण्डेयाय भगवान्नाचिकेतोऽभ्यभाषत
मार्कण्डेयान्मय प्राप्तो नियमेन जनार्दन
तवाप्यहममित्रघ्न स्तवं तं देवविश्रुतम्
स्वर्ग्यमारोग्यमायुष्यम्धन्यं बल्यं तथैव च
न चास्य विघ्नं कुर्वन्ति दानवा यक्षराक्षसाः
सयातुधाना भूताश्च गुह्यका भुजगास्तथा
यः पठेन्स शुचिर्भूत्वा ब्रह्मचारी जितेन्द्रियः
अभयं योगसिद्धिं च सोऽश्वमेधमवाप्नुयात्