युधिष्ठिरः-
किं कर्तव्यं मनुष्येण लोकयात्राहितार्थिना
श्रेयः परं मनुष्येन्द्र किंशीलश्च समाचरेत्
भीष्मः-
देवे नारायणे भक्तिश्शङ्करे साधुपूजया
ध्यानेनाथ जपः कार्यस्स्वधर्मैः शुचिचेतसा
कायेन त्रिविधं कर्म वाचा चापि चतुर्विधम्
मनसा त्रिविधं चैव दश कर्मपथांस्त्यजेत्
प्राणातिपातं स्तेनत्वं परदाराभिमर्शनम्
त्रीणि पापानि कायेन सर्वतः परिवर्जयेत्
असत्प्रलापं पारुष्यं पैशुन्यमनृतं तथा
एतानि वाचा राजेन्द्र न जल्पेन्नानुचिन्तयेत्
अनभिध्या परखेषु सर्वसत्वेषु सौहृदम्
कर्मणां फलमस्तीति त्रिविधं मनसा चरेत्
तस्माद्वाक्कायमनसा नाचरेदशुभं नरः
शुभान्येवाचरँल्लोके भक्तो नारायणस्य हि
तस्यैव तु पदं सूक्ष्मं प्रसादादश्नुयात्परम्