युधिष्ठिरः-
स्त्रीपुंसयोस्सम्प्रयोगे स्पर्शः कस्याधिको भवेत्
एतन्मे संशये राजन्यथावद्वक्तुमर्हसि
भीष्मः-
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
भङ्गास्वनेन शक्रस्य यथा वैरमभूत्पुरा
पुरा भङ्गास्वनो नाम राजर्षिरतिधार्मिकः
अपुत्रस्स नरव्याघ्रः पुत्रार्थं यज्ञमाहरत्
अग्निष्टुर्नाम राजर्षिरिन्द्रद्विष्टो महाबलः
प्रायश्चित्तेषु मर्त्यानां पुत्रकामस्य चेष्यते
इन्द्रो ज्ञात्वा तु तं यज्ञं तथाऽगत्य सुरेश्वरः
अन्तरं तस्य राजर्षेरन्विच्छत् प्रयतात्मनः
कस्य चित्त्वथ कालस्य मृगयामटते नृपः
इदमन्तरमित्येव शक्रो नृपममोहयत्
एकाश्वेन च राजर्षिर्भ्रान्त इन्द्रेण मोहितः
न दिशो विन्दत नृपः क्षुत्पिपासार्दितस्तदा
इतश्चेतश्च वै धावञ्श्रमतृष्णार्दितो नृप
सरोऽपश्यत्सुरुचिरं पूर्णं परमवारिणा
सोऽवगाह्य सरस्तात पाययामास वाजिनम्
अथ पीतोदकं सोऽश्वं बद्धा वृक्षे नृपोत्तमः
अवगाह्य ततस्स्नातो राजा स्त्रीत्वमवाप ह
आत्मानं स्त्रीकृतं दृष्ट्वा व्रीडितो नृपसत्तमः
चिन्तानुगतसर्वात्मा व्याकुलेन्द्रियचेतनः
आरोहिष्ये कथं त्वश्वं कथं यास्यामि वै पुरम्
अग्निष्टुं नाम इष्टं मे पुत्राणां शतमौरसम्
जातं महाबलानां वै तान्प्रवक्ष्यामि किं न्वहम्
दारेषु चात्मदीयेषु पौरजानपदेषु च
मृदुत्वं च तनुत्वं च पराधीनत्वमेव च`SV-13-01-017-013e
स्त्रीगुणा ऋषिभिः प्रोक्ता धर्मतत्त्वार्थदर्शिभिः
व्यायामः कर्कशत्वं च वीर्यं च पुरुषे गुणाः
पौरुषं विप्रनष्टं वै स्त्रीत्वं केनापि मेऽभवत्
स्त्रीभावात्कथमश्वं तं पुनरारोढुमुत्सहे
महता त्वथ खेदेन आरुह्याश्वं नराधिपः
पुनरायात्पुरं तात स्त्रीभूतो नृपसत्तमः
पुत्रदाराश्च भृत्याश्च पौरजानपदाश्च ते
किं न्विदं त्विति विज्ञाय विस्मयं परमं गताः
अथोवाच स राजर्षिस्स्त्रीभूतो वदतां वरः
राजा-
मृगयां चास्मि निर्यातो बलैः परिवृतो दृढम्
उद्भ्रान्तः प्राविशं घोरामटवीं क्षुद्विमोहितः
अटव्यां च सुघोरायां तृष्णार्तो नष्टचेतनः
सरस्सुरुचिरप्रख्यमपश्यं पक्षिभिर्वृतम्
भीष्मः-
तत्रावगाढस्स्त्रीभूतो व्यक्तं दैवान्न संशयः
अतृप्त एव पुत्राणां दाराणां च धनस्य च
उवाच पुत्रांश्च ततस्स्त्रीभूतः पार्थिवोत्तमः
राजा-
सम्प्रीत्या भुज्यतां राज्यं वनं यास्यामि पुत्रकाः
भीष्मः-
स पुत्राणां शतं राजा अभिषिच्य वनं गतः
गत्वा चाश्रमे स्त्रियं तात तापसोऽभ्यवपद्यत
तापसेनास्य पुत्राणामाश्रमेष्वभवच्छतम्
अथ सा तान्सुतान्गृह्यपूर्वपुत्रानभाषत
तापसी-
भीष्मः-
पुरुषत्वे सुता यूयं स्त्रीत्वे चेमे शतं सुताः
एकत्र भुज्यतां राज्यं भ्रातृभावेन पुत्रकाः
सहिता भ्रातरस्तेऽथ राज्यं बुभुजिरे तदा
तान्दृष्ट्वा भातृभावेन भुञ्जानान्राज्यमुत्तमम्
चिन्तयामास देवेन्द्रो मन्युनाऽभिपरिप्लुतः
उपकारोऽस्य राजर्षेः कृतो नापकृतं मया
ततो ब्राह्मणरुपेण देवराजश्शतक्रतुः
भेदयामास तान्गत्वा नगरेषु नृपात्मजान्
इन्द्रः-
भ्रातृणां नास्ति सौभ्रात्रं येऽप्येकस्य पितस्सुताः
राज्यहेतोर्विवदिताः कश्यपस्य सुरासुराः
यूयं भङ्गाश्वनापत्यं तापसस्येतरे सुताः
युष्माकं पैतृकं राज्यं भुज्यते तापसात्मजैः
भीष्मः-
इन्द्रेण भेदितास्ते तु युद्धेऽन्योन्यमपातयन्
तच्छ्रुत्वा तापसी चापि सन्तप्ता भृशदुःखिता
पुनर्ब्राह्मणवेषेण तामिन्द्रोऽथान्वपृच्छत
इन्द्रः-
भीष्मः-
केन दुःखेन सन्तप्ता करोषि त्वं वरानने
ब्राह्मणं तु ततो दृष्ट्वा सा स्त्री वचनमब्रवीत्
तापसी-
पुत्राणां द्वे शते ब्रह्मन्कालेन विनिपातिते
अहं राजाऽभवं विप्र तत्र पुत्रशतं मया
समुत्पन्नं सुरूपाणां विक्रान्तानां द्विजोत्तम
कदाचिन्मृगयाश्रान्त उद्भ्रान्तो गहने वने
सरोऽहमवगाढश्च स्त्रीभूतो द्विजसत्तम
पुत्रान्राज्ये प्रतिष्ठाप्य वनमस्मि ततो गतः
स्त्रियाश्च मे पुत्रशतं तापसेन महात्मना
आश्रमे जनितं ब्रह्मन्नीतस्ते नगरं प्रति
तेषां च वैरमुत्पन्नं दैवयोगेन वै द्विज
एतच्छोचामि विप्रेन्द्र दैवेनाभिपरिप्लुता
भीष्मः-
इन्द्रस्तां दुःशितां दृष्ट्वा अब्रवीत्परुषं वचः
इन्द्रः-
पुरा सुदुस्सहं भद्रे मम दुःखं त्वया कृतम्
इन्द्रोऽहमस्मि दुर्बुद्धे वैरं ते यातितं मया
भीष्मः-
इन्द्रं दृष्ट्वा तु राजर्षिः पादयोश्शिरसा गतः
भङ्गाश्वनः-
भीष्मः-
प्रसीद त्रिदशश्रेष्ठ पुत्रकामेन स क्रतुः
इष्टस्त्रिदशशार्दूल तत्र मे क्षन्तुमर्हसि
प्रणिपातेन तस्येन्द्रः परितुष्टो वरं ददौ
इन्द्रः-
पुत्रा वै कतमे राजञ्जीवन्तु तव शसं मे
स्त्रीभूतस्य हि ये जाताः पुरुषस्याथ येऽभवन्
भीष्मः-
तापसी-
तापसी तु ततश्शक्रमुवाच प्रयताञ्जलिः
स्त्रीभूतस्यैव ये जातास्तेऽमी जीवन्तु वासव
भीष्मः-
इन्द्रस्तु विस्मितो हृष्टस्स्त्रियं पप्रच्छ तां पुनः
इन्द्रः-
पुरुषोत्पादिता ये ते कथं द्वेष्यास्सुतास्तव
स्त्रीभूतस्य च ये जातास्तेभ्यस्ते ह्यधिकाः कथम्
कारणं श्रोतुमिच्छामि तन्मे वक्तुमिहार्हसि
तापसी-
स्त्रियास्त्वभ्यधिकस्स्नेहो न तथा पुरुषस्य वै
तस्मात्ते शक्र जीवन्तु ये जातास्स्त्रीकृतस्य वै
भीष्मः-
इन्द्रः-
एवमुक्ते ततस्त्विन्द्रः प्रीतो वाक्यमुवाच ह
सर्व एवेह जीवन्तु पुत्रास्ते सत्यवादिनः
वरं च वृणु राजेन्द्र यं त्वमिच्छसि सुव्रत
पुरुषत्वमथ स्त्रीत्वं मत्तो यदभिकाङ्क्षितम्
तापसी-
भीष्मः-
स्त्रीत्वमेव वृणे शक्र प्रसन्ने त्वयि वासव
एवमुक्तस्तु देवेन्द्रस्तां स्त्रियं प्रत्युवाच ह
इन्द्रः-
भीष्मः-
पुरुषत्वं कथं त्यक्त्वा स्त्रीत्वं रोचयसे विभो
एवमुक्तः प्रत्युवाच स्त्रीभूतो राजसत्तमः
तापसी-
स्त्रियाः पुरुषसंयोगे प्रीतिरभ्यधिका सदा
एतस्मात्कारणाद्देव स्त्रीत्वमेव वृणोम्यहम्
रमामि चाधिकं स्त्रीत्वे सत्यं वै देवसत्तम
स्त्रीभावेन च तुष्टोऽस्मि गम्यतां त्रिदशाधिप
भीष्मः-
एवमस्त्विति चोक्त्वा तामापृच्छ्य त्रिदिवं ययौ
एवं स्त्रिया महाराज अधिका प्रीतिरुच्यते