युधिष्ठिरः-
पितामह महाप्राज्ञ विदितात्र महाबल
दैवे पुरुषकारे च किं स्याच्छ्रेष्ठतरं मतम्
भीष्मः-
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
वसिष्ठस्य च संवादं ब्रह्मणश्च युधिष्ठिर
दैवमानुषयोः किंस्वित्कर्मणोश्श्रेष्ठमित्युत
पुरा वसिष्ठो भगवान्पितामहमुवाच ह
ततः पद्मोद्भवो देवो देवानां सम्भवो निधिः
उवाच सुशुभां वाणीं शुभैस्तां हेतुभिर्युताम्
ब्रह्मा-
बीजतो ह्यङ्कुरोत्पत्तिरङ्कुरात्पर्णसम्भवः
पर्णान्नालाः प्रसूयन्ते नालात्स्कन्धः प्रवर्तते
स्कन्धात्प्रवर्तते पुष्पं पुष्पान्निर्वर्तते फलम्
फलान्निर्वर्त्यते बीजं बीजं नाफलमुच्यते
नाबीजाज्जायते किञ्चिद्बीजेने न विना फलम्
बीजाद्बीजं भवत्येव नाबीजं विद्यते फलम्
यादृशं वपते बीजं क्षेत्रमासाद्य पालकः
सुकृते दुष्कृते वाऽपि तादृशं लभते फलम्
यथा बीजं विना क्षेत्रं वन्ध्यं भवति निष्फलम्
तथा पुरुषकारेण विना दैवं न सिध्यति
क्षेत्रं पुरुषकारस्तु दैवं बीजमुदाहृतम्
क्षेत्रबीजसमायोगात्ततस्सस्यं समृद्ध्यते
कर्मणा फलनिर्वृत्तिं स्वयमश्नाति कारकः
प्रत्यक्षं दृश्यते लोके कृतस्याप्यकृतस्य वा
शुभेन कर्मणा सौख्यं दुःखं पापेन कर्मणा
कृतं सर्वत्र लभते नाकृतं भुज्यते क्वचित्
कृती सर्वत्र लभते प्रतिष्ठां भाग्यवीक्षिताम्
नाकृती लभतेऽभीष्टं क्षते क्षारावसेचनम्
तपसा रूपसौभाग्यं रत्नानि च धानानि च
प्राप्यते कर्मणा सर्वं न दैवादकृतात्मनाम्
दैवं स्वर्गश्च भोगश्च निष्ठा या च मनीषिता
सर्वं पुरुषकारेण कृतेनेहोपलभ्यते
ज्योतींषि त्रिदशा नागा यक्षाश्चन्द्रार्कमारुताः
सर्वे पुरुषकारेण मानुषा देवतां गताः
अर्थो वा मित्रवर्गो वा ऐश्वर्यं वा कुलान्वितम्
श्रीश्चापि दुर्लभा भोक्तुं तथैवाकृतकर्मभिः
शौचेन लभते विप्रः क्षत्रियो विक्रमेण तु
वैश्यः पुरुषकारेण शूद्रश्शुश्रूषया श्रियम्
नादातारं भजन्त्यर्था न क्लीबं नापि निष्क्रियम्
नाकर्मशीलं नाशूरं तथा नैवातपस्विनम्
येन लोकास्त्रयस्सृष्टा दैत्यास्सर्वाश्च देवताः
स एष भगवान्विष्णुस्समुद्रे तप्यते तपः
स्वं च कर्मफलं न स्यात्सर्वमेवाफलं भवेत्
लोको दैवं समालम्ब्य उदासीनो भवेद्यदि
अकृत्वा मानुषं कर्म यो दैवमनुवर्तते
वृथा भ्राम्यति दुर्मेधाः पतिं क्लीबमिवाङ्गना
न तथा मानुषे लोके फलमस्ति शुभाशुभे
यथा त्रिदशलोके वै फलमल्पेन जायते
कृतः पुरुषकारं तु दैवमेवानुवर्तते
न दैवमकृते किञ्चित्कस्यचिद्दातुमर्हति
यथा स्थानान्यनित्यानि दृश्यन्ते दैवतेष्वपि
कथं कर्म विना देवं स्थाप्यते स्थापयिष्यति
न दैवतानि लोकेऽस्मिन्व्यापारं यान्ति कस्यचित्
भयं सञ्जनयन्त्युग्रमात्माभिर्भयशङ्कया
ऋषीणां देवतानां च सदा भवति विग्रहः
कस्य वाचाऽप्यदैवं हि यतो दैवं प्रवर्तते
कथं तस्य समुत्पत्तिर्यथा दैवं प्रवर्तते
एवं त्रिदशलोकेऽपि प्राप्यते वा बहुच्छलम्
आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः
आत्मैव ह्यात्मनस्साक्षी कृतस्याप्यकृतस्य च
कृतं च विकृतं किञ्चित्सिद्ध्यते गुरुवर्मणा
सुकृतं च कृतं कर्म अकृतार्थं विपद्यते
देवानां शरणं पुण्यं सर्वं पुण्यैरवाप्यते
पुण्यहीनं नरं प्राप्य किं दैवं प्रकरिष्यति
पुरा ययातिर्विभ्रष्टो व्योमतः पतितः क्षितौ
पुनरारोपितस्स्वर्गं दौहित्रैः पुण्यकर्मभिः
पुरूरवा वै राजर्षिर्द्विजैरभिहितः पुरा
ऐल इत्यभिविख्यातस्स्वर्गं प्राप्तो महीपतिः
अश्वमेधादिभिर्यज्ञैस्सकृतः कोसलाधिपः
महर्षिशापात्सौदासः पुरुषादत्वमागतः
अश्वत्थामा च रामश्च ऋषिपुत्रौ धनुर्धरौ
नागच्छतस्स्वर्गलोकं वेददृष्टेन कर्मणा
वसुर्यज्ञशतैरिष्ट्वा द्वितीय इव वासवः
मिथ्याभिधानेनैकेन रसातलतलं गतः
बलिर्वैरोचनिर्बद्धो धर्मपाशेन दैवतैः
विष्णोः पुरुषकारेण पातालशयनः कृतः
शक्रस्याथ रथोपस्थे विष्ठितो जनमेजयः
द्विजस्त्रीणां वधं कृत्वा किं स दैवेन वार्यते
अज्ञानाद्ब्राह्मणं हत्वा स्पृष्टो बालवधेन च
वैशम्पायनविप्रर्षिः किं दैवेन निवारितः
गोप्रदानेन मिथ्या च ब्राह्मणेभ्यो महामखे
नृगश्चैव महाराजः कृकलासत्वमागतः
धुन्धुमारश्च राजर्षिस्सत्रेष्वेव जरां गतः
प्रीतिरङ्गं परित्यज्य सुष्वाप स गिरिव्रजे
पाण्डवानां हृतं राज्यं धार्तराष्ट्रैर्महाबलैः
पुनः प्रत्याहृतं चैव न दैवाद्भुजसंश्रयात्
तपोनियमसंयुक्ता मुनयस्संशितव्रताः
किं ते दैवबलाच्छापमुत्सृजन्ते न कर्मणा
पापमुत्सृजतां नॄणां धर्मं प्राहुस्सुदुर्लभम्
लोभमोहवशापन्नं न दैवं त्रायते नरम्
यथाऽऽग्निः पवनोद्भूतस्सुसूक्ष्मो भविता महान्
तथा कर्म समावृत्तं दैवं साधु विशिष्यते
यथा तैलक्षये दीपः प्रम्लानमुपगच्छति
तथा कर्मक्षये दैवं प्रम्लानमुपगच्छति
विपुलमपि धनौघं वाहनं वा गृहं वा पुरुष इह न शक्तः कर्महीनोपभोक्तुम्
सुविहितमपि चार्थं दैवतै रक्ष्यमाणमवगुणमपि साधुं कर्मणा संश्रयन्ते
भवति मनुजलोकाद्दैवलोको विशिष्टो बहुतनयसमृद्ध्या मानुषाणां गृहाणि
त्रिभुवनभवनाभं दृश्यते वापराणामनुफलति च कर्म त्वेव लोके न दैवम्
व्यपनयति विमार्गं नास्ति दैवप्रभुत्वं गुरुमिव कृतमग्र्यं कर्म संयाति दैवम्
अनुवहनमदीनं कर्मकारेण दैवं नयति पुरुषकारस्सञ्चितस्तत्र तत्र
भीष्मः-
एतदाख्यानमाख्यातं सदृशं नात्र संशयः
फलं पुरुषकारस्य यः पश्यति हि तत्त्वतः
अभ्युत्थानेन दैवस्य समारभ्येन केनचित्
विधिना कर्मणा चैव स्वर्गमार्गमवाप्नुयात्