ब्रह्मा-
शृणु पुत्र यथा ह्येकः पुरुषश्शाश्वतोऽव्ययः
अक्षयश्चाप्रमेयश्च सर्वगश्च निरुच्यते
न स शक्यस्त्वया द्रष्टुं मयाऽन्यैर्वाऽपि सत्तम
सगुणो निर्गुणो विश्वो ज्ञानदृश्यो ह्यसौ स्मृतः
अशरीरश्शरीरेषु सर्वेषु निवसत्यसौ
वसन्नपि शरीरेषु न स लिप्यति कर्मभिः
ममान्तरात्मा तव च ये चान्ये देहसञ्ज्ञिताः
सर्वेषां साक्षिभूतो हि न ग्राह्यः केनचित्क्वचित्
विश्वमूर्धा विश्वभुजो विश्वपादाक्षिनासिकः
एकश्चरति क्षेत्रेषु स्वैरचारी यथासुखम्
क्षेत्राणि स शरीराणि बीजवन्ति शुभाशुभे
तानि वेत्ति स योगात्मा ततः क्षेत्रज्ञ उच्यते
नागतिर्न गतिस्तस्य ज्ञेया भूतेन केनचित्
साङ्ख्येन विधिना चैव योगेन च यथाक्रमम्
चिन्तयामि गतिं तस्य न गतिं वेद्मि चोत्तमाम्
यथाज्ञानं तु वक्ष्यामि पुरुषं हि सनातनम्
तस्यैकत्वं महत्त्वं हि स चैकः पुरुषस्स्मृतः
महापुरुषशब्दं स बिभर्त्येकस्सनातनः
एको हुताशो बहुधा समिद्धः एकस्सूर्यस्तपतां योनिरेकः
एको वायुर्बहुधा वाति लोके महोदधिश्चाम्भसां योनिरेकः
पुरुषश्चैको निर्गुणो विश्वरूपस्तं निर्गुणं पुरुषं चाविशन्ति
एतैस्समस्तैर्ऋषिभिर्निरुक्तो नारायणो विश्वमिदं पुराणः
शुभाशुभं कर्म समीरितं यत्प्रवर्तितस्सरव्लोकेषु कश्चित्
तस्मादृषेस्तद्भवतीति विद्याद्दिव्यन्तरिक्षे भुवि चाप्सु चापि
हित्वा गुणमयं सर्वं कर्म हित्वा शुभाशुभम्
उभे सत्यानृते त्यक्त्वा एवं भवति निर्गुणः
अचिन्त्यं चामितं ज्ञात्वा भावसूक्ष्मं चतुष्टयम्
विचिन्वन्योऽनया युक्तस्स गच्छेत्पुरुषं प्रभुम्
एकं हि परमात्मानं केचिदिच्छन्ति पण्डिताः
एकाध्यात्मं तथाऽऽत्मानं परमध्यात्मचिन्तकाः
तत्र यः परमात्मा हि स नित्यो निर्गुणस्स्मृतः
स हि नारायणो ज्ञेयस्सर्वात्मा पुरुषो हि सः
न लिप्यते कुतश्चापि पद्मपत्रमिवाम्भसा
कर्मात्मा त्वपरो योऽसौ मोक्षबन्धैस्स युज्यते
ससप्तदशकेनापि राशिना युज्यते च सः
एवं बहुविधः प्रोक्तः पुरुषस्ते यथाक्रमम्
यत्तत्कृत्स्नं लोकतन्त्रस्य धाम वेद्यं परं बोधनीयं च बोध्यम्
मन्त्रा मन्यं प्राशिता प्राशनीयं घ्राता घ्रेयं स्पर्शिता स्पर्शनीयम्
द्रष्टा दृश्यं श्राविता श्रावणीयं ज्ञाता ज्ञेयं सगुणं निर्गुणं च
यद्वै प्रोक्तं गुणसाम्यं प्रधानं नित्यं चैतच्छाश्वतं चाव्ययं च
धत्ते सूतं धातुराद्यं प्रधानं तं वै विप्राः प्रवदन्तेऽनिरुद्धम्
यद्वै लोके वैदिकं कर्म साधु आशीर्युक्तं तद्धि तस्योपभोग्यम्
देवास्सर्वे मनुयस्साधु शान्तास्तं प्राहुश्श्रेयो यज्ञभागैर्यजन्ते
अहं ब्रह्मजानां प्रजानामिहाद्यस्तस्माज्जातस्त्वं च मत्तः प्रसूतः
मत्तो जगज्जङ्गमं स्थावरं च सर्वे वेदास्सरहस्याश्च पुत्र
सर्वेऽपि भक्ताः पुरुषास्स क्रीडति यथेच्छति
एवं स एव भगवान्स्वेन ज्ञानेन बोधयत्
तदेतत्कथितं पुत्र यथावदनुपृच्छतः
साङ्ख्यज्ञाने तथा योगे यथावदनुवर्णितम्