नरनारायणौ-
धन्योस्यनुगृहीतोऽसि यत्ते दृष्टस्स्वयम्प्रभुः
न हि तं दृष्टवान्कश्चित्पद्मयोनिरपि स्वयम्
अव्यक्तयोनिर्भगवान्दुर्दर्शः पुरुषोत्तमः
नारदैतद्धि नौ सत्यं वचनं समुदाहृतम्
नास्य भक्तात्प्रियतरो लोके कश्चन विद्यते
ततस्स्वयं दर्शितवांस्तदात्मानं द्विजोत्तम
तपोभिस्तदवाप्तव्यं स्थानं हि परमात्मनः
न तस्य प्राप्नुयात्कश्चिदृते ह्यावां द्विजोत्तम
या हि सूर्यसहस्रस्य समस्तस्य भवेद्द्युतिः
स्थानस्य साऽभवत्तस्य स्वयं तेन विराजता
तस्मादुत्तिष्ठते विप्र गुणो गन्धो भुवः पतेः
क्षमा क्षमावतां श्रेष्ठ यया भूमिस्तु युज्यते
तस्माच्चोत्तिष्ठते देवात्सर्वभूतहिते रतात्
आपो येन स्म संयुक्ताश्शीतत्वं प्राप्नुवन्ति च
तस्मादेव समुद्भूतं तेजो रूपगुणात्मकम्
येन स्म युज्यते सूर्यस्तेन लोके विराजते
तस्माद्देवात्समुद्भूतस्स्पर्शः पुरुषसत्तमात्
येन स्म युज्यते वायुस्ततो लोकान्विवात्यसौ
तस्माच्चोत्तिष्ठते शब्दस्सर्वलोकेश्वरात्प्रभोः
आकाशं युज्यते येन ततस्तिष्ठत्यसंवृतम्
तस्माच्चोत्तिष्ठते देवात्सर्वभूतगतं मनः
चन्द्रमा येन संयुक्तः प्रकाशगुणधारणः
सड्भूतोत्पादकं नाम तत्स्थानं वेदसञ्ज्ञितम्
विद्यासहायो यत्रास्ते भगवान्हव्यकव्यभुक्
ये तु निष्कल्मषा लोके पुण्यपापविवर्जिताः
तेषां च क्षेममध्वानं गच्छतां द्विजसत्तम
सर्वलोकतमोहन्ता आदित्यो द्वारमुच्यते
ज्वालामाला महातेजा येनेदं धार्यते जगत्
आदित्यदग्धगात्राश्च अदृश्याः केनचित्क्वचित्
परमाण्वात्मभूतास्ते तं देवं प्रविशन्त्युत
तस्मादपि विनिर्मुक्ता अनिरुद्धतनौ स्थिताः
मनोभूतास्ततो भूयः प्रद्युम्नं प्रविशन्त्युत
प्रद्युम्नाच्चापि निर्मुक्ता जीवास्सङ्कर्षणं ततः
विशन्ति विप्रप्रवरास्साङ्ख्ययोगाश्च तैस्सह
ततस्त्रैगुण्यहीनास्ते परमात्मानमञ्जसा
प्रविशन्ति द्विजश्रेष्ठाः क्षेत्रज्ञं निर्गुणात्मकम्
सर्वावासं वासुदेवं क्षेत्रज्ञं विद्धि तत्त्वतः
समाहितमनस्काश्च नियतास्संयतेन्द्रियाः
एकान्तभावोपगता वासुदेवं विशन्ति ते
आवामपि च धर्मस्य गृहे जातौ द्विजोत्तम
रम्यां विशालामाश्रित्य तप उग्रं समास्थितौ
ये तु तस्यैव देवस्य प्रादुर्भावास्सुरप्रियाः
भविष्यन्ति त्रिलोकस्थास्तेषां स्वस्तीत्यथो द्विज
विधिना स्वेन युक्ताभ्यां यथापूर्वं द्विजोत्तम
आस्थिताभ्यां सर्वकृच्छ्रं व्रतं सम्यक् तदुत्तमम्
स्वार्थेन विधिना युक्तस्सर्वकृच्छ्रव्रते स्थितः
आवाभ्यामपि दृष्टस्त्वं श्वेतद्वीपे तपोधन
समागतो भगवता सङ्कल्पं कृतवांस्तथा
सर्वं हि ते संविदितं त्रैलोक्ये सचराचरे
यद्भविष्यति भूतं वा वर्तते वा शुभाशुभम्
वैशम्पायनः-
एतच्छ्रुत्वा तयोर्वाक्यं तपस्युग्रे व्यवस्थितः
नारदः प्राञ्जलिर्भूत्वा नारायणपरायणः
जजाप विधिवन्मन्त्रान्नारायणपरान्बहून्
दिव्यं वर्षसहस्रं हि नरनारायणाश्रमे
अवसत्स महातेजा नारदो भगवानृषिः
तावेवाभ्यर्चयन्देवौ नरनारायणावृषी