अर्जुनः-
अग्नीषोमौ कथं पूर्वमेकयोनी प्रकीर्तितौ
एतं मे संशयं धीर त्वं छिन्धि मधुसूदन
श्रीभगवान्-
अहं ते कथयिष्यामि पुराणं पाण्डुनन्दन
आत्मतेजोद्भवं पार्थ शृणुष्वैकमना नृप
सम्प्रक्षालनकालेऽतिक्रान्ते चतुर्युगसहस्रान्ते अव्यक्ते सर्वभूतप्रलये सर्वभूतस्थावरजङ्गमे ज्योतिर्धरणिवायुरहिते अन्धे तमसि जलैकार्णवे लोके ममायमित्यभिहिते भूतसज्ञिकेऽद्वितीये प्रतिष्ठिते नैव रात्र्यां न दिवसे न सति न व्यक्ते नाव्यक्ते व्यवस्थिते एतस्यामवस्थायां नारायणगुणाश्रयादजरामरादतीन्द्रियादग्राह्यादसम्भवतस्सत्यादहिंसाल्ललामाद्विविधवृत्तिविशेषादवैरादक्षयादचतुर्मूर्तितस्सर्वव्यापिनस्सर्वकर्तुश्शाश्वतात्तमसः पुरुषः प्रादुर्भूतो हरिरित्यव्ययः
निदर्शनमपि ह्यत्र भवति
नासीदहो न रात्रिरासीन्न सदासीत्तम एव पुरस्तादभवद्विश्वरूपम्
सा विश्वरूपस्य रजनीति
एवमर्थोऽस्यानुभाष्यते
तस्येदानीं तमस्सम्भवस्य ब्रह्मयोनेर्ब्रह्मणः प्रादुर्भावे स पुरुषः प्रजाः सिसृक्षमाणो नेत्राभ्यामग्नीषोमौ ससर्ज
ततो भूतसर्गेषु प्रसृष्टे प्रजाः कर्मवशाद्ब्रह्मक्षत्रमुपातिष्ठन्
यः सोमस्तद्ब्रह्म
यद्ब्रह्म तद्ब्रह्मणः
योऽग्निस्तत्क्षत्रम्
क्षत्राद्ब्रह्मबलवत्तरम्
कस्मादिति
लोके प्रत्यक्षगुणमेतत्॥
यथा ब्राह्मणेभ्यः परं भूतं नोत्पन्नं पूर्वम्
दीप्यमानेऽग्नौ जुहोति इति कृत्वा ब्रवीमि
भूतसर्गः कृतो ब्रह्मणा
भूतानि च प्रतिष्ठाप्य त्रैलोक्यं धार्यत इति मन्त्रवादोऽभिहितो भवति
त्वमग्ने यज्ञानां होता विश्वेषां हितो देवार्मानुषे जनेति
निदर्शनं चात्र भावति विश्वेषामग्ने यज्ञानां त्वं होतेति
हितो देवैर्मनुजेन इति
अग्निर्हि यज्ञानां होता कर्ता स चाग्निर्ब्रह्म
न ह्यृते मन्त्रधनमस्ति
न विना पुरुषं तत्सम्भवति
मन्त्राणां पूजा विद्यते देवमानुषणामेकस्सहोच्यतेति
नियुक्ता एव मानुषाः
अहोरात्रादिविकरान्ते चात्र ब्राह्मणस्य हि याजनं विधीयते
न क्षत्रियवैश्ययोः
अस्माद्ब्राह्मणा अग्निर्भूता यज्ञाद्देवांस्तर्पयन्ति देवाः पृथिवीं भावयन्तीति शतपथे हि
ब्राह्मणे भवति
अग्नौ समिद्धे स जुहोति यो विद्वान् ब्राह्मणमुखेनाहुतीर्जुहोति
एवमप्यग्निभूता ब्राह्मणा विद्वांसोऽग्निं भावयन्ति
अग्निर्विष्णुस्सर्वभूतान्यनुप्रविश्य प्राणान्धारयति
अपि चात्र सनत्कुमारगीताश्श्लोका भवन्ति
विश्वं ब्रह्माऽऽसृजत्पूर्वं सर्वादिर्निरवस्करः
ब्रह्मघोषैर्दिवं तिष्ठन्त्यमरा ब्रह्मयोनयः
ब्राह्मणानां मतिर्वाक्यं कर्मश्रद्धातपांसि च
धारयन्ति महीं द्यां च शैक्यो वागमृतं तथा
नास्ति सत्यात्परो धर्मो नास्ति मातृसमो गुरुः
ब्राह्मणेभ्यः परं नास्ति प्रेत्य चेह च भूतले
नैषामुक्षा वर्धते नोत वाहो न गर्गरो मथ्यति सम्प्रदाने
अपध्वस्ता दस्युभूता भवन्ति येषां राष्ट्रे ब्राह्मणा वृत्तिहीनाः
वेदपुराणेतिहासप्रामाण्यान्नारायणमुखोद्गताः सर्वात्मानस्सर्वकर्तारस्सर्वभावनाश्च ब्राह्मणाः
वाक्संयमकाले हि तस्य देवस्य ब्राह्मणाः प्रथमं प्रादुर्भूताः
ब्राह्मणेभ्यश्च शेषा वर्णाः प्रादुर्भूताः
इत्थं च सुरासुरविशिष्टा ब्राह्मणाः
यदा मया ब्रह्मभूतेन पुरा स्वयमेव चोत्पादितास्सुरासुरादयो भूतविशेषास्स्थापिता निगृहीताश्च
तेषां प्रभावः श्रूयताम्
अहल्याधर्षणनिमित्तं तर्हि गौतमाद्धरिश्मश्रुतामिन्द्रः प्राप्तः
गौतमनिमित्तं चेन्द्रो मुष्कवियोगं मेषवृषणत्वं चावाप
अश्विनोर्ग्रहप्रतिषेधायोद्यतस्य पुरन्दरस्य च्यवनेन स्तम्भितो बाहुः
क्रतुवधप्राप्तमन्युना च दक्षेण हि तपसाऽऽत्मानं संयोज्य त्रिनेत्राकृतिरन्या ललाटे रुद्रस्योत्पादिता
त्रिपुरवधार्थं दीक्षामुपगतस्य रुद्रस्य उशनसा स्वजटाश्शिरस उत्कृत्याग्नौ प्रयुक्ताः
ततः प्रादुर्भूता भुजङ्गमाः
तैरस्य भुजङ्गैः पीड्यमानः कण्ठो नीलतामुपगतः
पूर्वं च मन्वन्तरे स्वायम्भुवे नारायणहस्तबन्धग्रहणान्नीलकण्ठत्वमुपागतः
अमृतोत्पादनान्ते पुनश्चरणतां विषस्योपगतश्च
आङ्गिरसबृहस्पतेरुपस्पृशतो न प्रसादं गतवत्यः किलापः
बृहस्पतिरपश्चुक्रोध यस्मान्ममोपस्पृशतः कलुषीभूता न च प्रसादमुपगतास्तस्मादद्यप्रभृति झषमकरमत्स्यकच्छपशतमण्डूकसङ्कीर्णाः कलुषीभवतेति
ततः प्रभृत्यापो यादोभिस्सङ्कीर्णास्संवृत्ताः
विश्वरूपो वै त्वाष्ट्रः पुरोहितो देवानामासीत् स्वस्रीयोऽसुराणाम्
दक्षस्य या वै दुहितरष्षष्टिरासंस्तासां काश्यपाय त्रयोदश प्रादाद्दश धर्माय दश मनवे सप्तविंशतिमिन्दवे
स प्रत्यक्षं देवेभ्यो भागमदात्परोक्षमसुरेभ्यः
अथ हिरण्यकशिपुं पुरस्कृत्य विश्वरूपमातरं स्वसारमसुरा वरमयाचन्त हे स्वसरयं ते पुत्रस्त्वाष्ट्रो विश्वरूपस्त्रिशिरा देवानां पुरोहितः प्रत्यक्षं देवेभ्यो भागमवदत् परोक्षमस्माकं ततो देवा वर्धन्ते वयं क्षीयामस्तदेनं त्वं वारयितुमर्हसि तस्माद्वयं जयेमेति
विश्वरूपं नन्दनवनं गतं मातोवाच पुत्र किं परपक्षवर्धनस्त्वं मातुलपक्षं नाशयसि नार्हस्येवं कर्तुमिति
स हि विश्वरूपो मातुर्वचनमनतिक्रमणीयमिति मत्वा सम्पूज्य हिरण्यकशिपुमगात्
हैरण्यगर्भाच्च वसिष्ठाद्धिरण्यकशिपुश्शापं प्राप्तवान्यस्मात्त्वयाऽऽदृतोऽन्यो होता तस्मादसमाप्तयज्ञस्त्वमपूर्वात्सत्त्वजाताद्वधं प्राप्स्यसीति
तस्माच्छापदानाद्धिरण्यकशिपुः प्राप्तवान्वधम्
विश्वरूपो मातृपक्षवर्धनोत्यर्थं तपस्वी ह्यभवत्
तस्य व्रतभङ्गार्थमिन्द्रो बत भव्याश्श्रीमत्योऽप्सरसो युयोज
ताश्च दृष्ट्वा मनः क्षुभितं तस्याभवत्
तासु चाप्सरस्सु नचिरादेव सक्तोऽभवत्
सक्तं चैनं ज्ञात्वा अप्सरस ऊचुर्गच्छामहे वयं यथागतमिति
तास्त्वाष्ट्र उवाच क्व गमिष्यथास्यतां तावन्मया सह श्रेयो भविष्यतीति
तास्तमब्रुवन्वयं देवस्त्रियोऽप्सरस इन्द्रं देवं वरदं पुरा प्रभविष्णुं वृणीमह इति
अथ ता विश्वरूपोऽब्रवीदथ वै सेन्द्रा न भविष्यन्तीति
ततो मन्त्राञ्जजाप तैर्मन्त्रैः प्रावर्धत त्रिशिराः
एकेनास्येन सर्वलोकेषु द्विजैः क्रियावद्भिर्यज्ञेषु सुहुतं सोमं पपौ एकेनापः एकेन सुराम्
अथेन्द्रस्तं वर्धमानं सोमपानाप्यायितसर्वगात्रं दृष्ट्वा चिन्तामापेदे सह देवैः
ते देवास्सेन्द्रा ब्रह्माणमभिजग्मुः
ऊचुश्च विश्वरूपेण सर्वयज्ञेषु सुहुतस्सोमः पीयते वयमभागास्संवृत्ता अरिपक्षो वर्धते वयं क्षीयामस्तदर्हसे नो विधातुं श्रेयो यदनन्तरमिति
तान्ब्रह्मोवाच य एष ऋषिस्तप्यते दधीचस्स याच्यतां यथा कलेबरं जह्यात् तस्यास्थीनि सन्ति अस्थिभिर्वज्रं क्रियतामिति
ततो देवास्तत्रागच्छन्त यत्र दधीचो भगवानृषिस्तपस्तेपे
सेन्द्रा देवास्तमभिगम्योचुर्भगवंस्तव सर्वं कुशलं मनश्चेति
तान्दधीच उवाच स्वागतं भवद्भि उच्यतां किं क्रियतां यद्वक्ष्यथ तत्करिष्यामि इति
ते तमब्रुवञ्शरीपरित्यागं लोकहितार्थं अस्माकं चेति भगवन्कर्तुमर्हसीति
एवमुक्तो दधीचस्तानब्रवीत् सहस्रं वर्षाणामैन्द्रं पदमवाप्यते मया यदि जह्याम्
तथेत्युक्त्वेन्द्रः स्वस्थानं दत्वा तपस्यभवत्
इन्द्रो दधीचोऽभवत्
तावत्पूर्णे देवास्सेन्द्राः आगमन्कालोऽयं देहविन्यासार्ह इति
अथ दधीचस्तावदविमनाः सुखदुःखसमो महायोगी आत्मनि परमात्मानं समाधाय शरीरपरित्यागं चकार
तस्मिन्परमात्मन्यवसिते तान्यस्थीनि विधाता सङ्गृह्य वज्रमकरोत्
तेन वज्रेणाभेद्येनाप्रधृष्येण ब्रह्मास्थिसम्भूतेन विष्णुप्रविष्टेनेन्द्रो विश्वरूपं जघान
शिरसां चास्य च्छेदनं चकार
तस्मादनन्तरं विश्वरूपगात्रमथनसम्भवं त्वाष्ट्रोत्पादितमरिं वृत्रमिन्द्रो जघान
तस्य द्विधाभूतायां ब्रह्मवध्यायां भयादिन्द्रो देवराज्यं पर्यत्यज्य ह्यसम्भवाच्च शीततोयां मानससरोगतां नलिनीं प्रतिपेदे
तत्र चैश्वर्ययोगादणुमात्रो भूत्वा बिसग्रन्थिं प्रविवेश
अथ तस्मिन्ब्रह्मवध्याकृते प्रनष्टे त्रैलोक्यनाथे जगदीश्वरे इन्द्रे जगदनीश्वरं बभूव
देवान् रजस्तमश्चाविवेश
मन्त्रा न प्रावर्तन्त महार्षीणां
रक्षांसि प्रादुरभवन्
ब्रह्म चोत्सादनं जगाम
अनिन्द्रेशा अबला लोकाः सुप्रधर्षा बभूवुः
अथ देवाश्च ऋषयश्चायुषः पुत्रं नहुषं नाम देवानां राज्येऽभिषिचुः
नहुषः पञ्चभिः शतैर्ज्योतिषां ललाटे ज्वलद्भिस्सर्वभूततेजोहरैस्त्रिविष्टपं पालयामास
अथ लोकाः प्रकृतिमापेदिरे स्वस्थाश्च हृष्टाश्च बभूवुः
अथोवाच नहुषः सर्वं मां शक्रोपभोग्यमुपस्थितमृते शचीमिति
स एवमुक्त्वा शचीसमीपमगच्छत्
बृहस्पतिगृहेवासिनीमुवाच चैनां सुभगेऽहमिन्द्रो देवानां मां भजस्वेति
तं शची प्रत्युवाच प्रकृत्या त्वं धर्मवत्सलः सोमवंशोद्भवश्च नार्हसि परपत्नीधर्षणं कर्तुमिति
अथोवाच नहुष ऐन्द्रं पदमध्यास्यते मयाऽहमिन्द्रस्य रत्नहरो नात्राधर्मः कश्चित्त्वमिन्द्रोपभुक्तेति
सा चैनमुवाच अस्ति मम किञ्चिद्व्रं पर्यवसितं तस्यावभृथे त्वामुपगम्य वदामि कैश्चिदेवाहोभिरिति
स शच्यैवमभिहितो नहिषो जगाम
अथ शची दुःखशोकार्ता भर्तृदर्शनलालसा नहुषभयगृहीता बृहस्पतिमुपागच्छत्
स च तामत्युद्विग्नां दृष्ट्वैव ध्यानं प्रविश्य भर्तृकार्यतत्परां ज्ञात्वा बृहस्पतिरुवाचानेनैव व्रतेन तपसा चान्विता देवीं वरदामुपश्रुतिमावाहय सा तव इन्द्रं दर्शयिष्यतीति
सा महानियमस्थिता देवीमुपश्रुतिं वरदां मन्त्रैराह्वयत्
सोपश्रुतिः आगात्
उवाच चैनामियमस्तीति त्वयाऽऽहूतोपस्थिता किं ते प्रियं करवाणीति
तां मूर्ध्ना प्रणम्योवाच शची भगवत्यर्हसि मे भर्तारं दर्शयितुं त्वं सत्या माता सतां चेति
सैनां मानसं सरोऽनयत्
तत्रेन्द्रं बिसग्रन्थिगतमदर्शयत्
अनामयः पत्नीं शचीं कृशां चेन्द्रो दृष्ट्वा चिन्तयाम्बभूव अहो मम दुःखमिदमद्योपगतं नष्टं हि मामियमन्विष्य पद्भ्यामागता दुःखार्तेति
तामिन्द्र उवाच कथं वाऽऽगता इति
सा तमुवाच नहुषो मां दुष्टस्तर्जयति कालश्चास्य मया कृत इति
तामिन्द्र उवाच गच्छ नहुषस्त्वया वाच्योऽपूर्वेण ऋषियुक्तेन वाहनेन त्वमधिगत मामुद्वहस्वेति
इन्द्रस्य हि वाहनानि मनसः प्रियाण्यधिरूढानि मया अन्येन नोपयातुमर्हसीति
सैवमुक्ता हृष्टा जगाम
इन्द्रोऽपि बिसग्रन्थिमेवाविवेश भूयः
अथेन्द्राणीं दृष्ट्वाऽभ्यागतामुवाच नहुषो यो मे त्वया कालः परिकल्पितः स सम्पूर्ण इति
तं शच्यब्रवीच्छक्रेण यथोक्तं दुष्करमिति
अथ महर्षियुक्तं वाहनमधिरूढः शचीसमीपमुपागच्छत्
अथ मैत्रावरुणिः कुम्भयोनिरगस्त्यो महर्षिः शिबिकां वहन्महर्षीन् धिक्क्रियमाणांस्तानविशेषेण पश्यत
स्वयं प्रश्नान् पृच्छता गृहीतः पद्भ्यां च समस्पृश्यत
मुनिस्तमब्रवीदकार्यवृत्त पतस्व अजगरो भव यावद्भूमिर्गिरयश्च तिष्ठेयुस्तावदिति
स तु नहुषो वाक्यसमकालमेव तस्माद्यानादवापतत्
अथानिन्द्रं पुनस्त्रैलोक्यम्
ततो देवा ऋषयश्च भगवन्तं विष्णुं भोगीन्द्रशयनं अभिजग्मुः
ऊचुश्चैनं भगवन्तमिन्द्रं ब्रह्मवध्याभिभूतं त्रातुमर्हसीति
ततस्स वरदस्तानब्रवीदश्वमेधं महायज्ञं वैष्णवं शक्रोऽभियजतु ततस्स्वस्थानं प्राप्स्यतीति
ततो देवा ऋषयश्चेन्द्रं नापश्यन्यदा तदा शचीमूचुर्गच्छ सुभगे इन्द्रमानयस्वेति
सा गत्वा तमिन्द्रमर्चयत्
इन्द्रश्च तस्मात्सरस्सत्वरमुत्थाय बृहस्पतिमभिजगाम
बृहस्पतिश्चाश्वमेधं महाक्रतुं शक्रायाहरत्
तत्र सारङ्गं मेध्यमश्वमुत्सृज्य पावनमेवं कृत्वा इन्द्रं मरुत्पतिं बृहस्पतिस्स्थानं प्रापयामास
ततस्स देवराजो देवैर्ऋषिभिश्च स्तूयमानस्त्रिविष्टपस्थो निष्कल्मषो बभूव
ब्रह्महत्यां चतुर्षु स्थानेषु व्यभजत् वनितावनस्पतिजलावनिषु
वनितासु रजः
वृक्षेषु निर्यासः
वारिषु फेनाः पृथिव्यामूषराः अस्पृश्याः
तस्माद्धविरलवणं पच्यते
एवमिन्द्रो ब्रह्मतेजःप्रभावोपबृंहितश्शत्रुवधं च कृत्वा स्थानं प्रापितः
नहुषस्य शापमोक्षार्थं देवैर्ऋषिभिश्च याच्यमानोऽगस्त्यः प्राह
यावत्स स्वकुले श्रीमान्धर्मराजो युधिष्ठरः
कथयित्वा स्वकान्प्रश्नान् भीमं तं च विमोक्ष्यते
आकाशगङ्गागतश्च पुरा भारद्वाजो महर्षिरुपास्पृशत्
त्रीन्क्रमता विष्णुनासादितः
स भारद्वाजेन स्वतलेन पाणिनोरसि ताडितः सलक्षणोरस्कस्संवृत्तः
भृगुणा महर्षिणा शप्तोऽग्निस्सर्वभक्षत्वमुपपादितः
अदितिर्वै देवानामन्नमपचदेतद्भुक्त्वा देवा असुरान्हनिष्यन्तीति
तत्र बुधो व्रतचर्यासमाप्तावागच्छत्
अदितिं चायाचद्भिक्षां देहीति
सा तत्र देवैः पूर्वमेतत्प्राश्यं नान्येनेत्यदितिर्भिक्षां नादात्
अथ भिक्षाप्रत्याख्यानरुषितेन बुधेन ब्रह्मभूतेन विवस्वतो द्वितीये जन्मन्यण्डसञ्ज्ञितस्य अण्डं मारितम्
आदित्यस्तेन मार्ताण्डो विवस्वानभवत्
नक्षत्राख्यां गतासु सोमो रोहिण्यामभ्यधिकं प्रीतिमानभूत्
ततस्तश्शिष्टाः पत्न्य इर्ष्यावत्यः पितृसमीपं गत्वेममर्थं शशंसुः भगवंस्तासु तुल्यप्रभावासु सोमो रोहिणीमधिकं भजतीति
सोऽब्रवीद्यक्ष्मैनमावेक्ष्यत इति
दक्षशापाच्च सोमं राजानं यक्ष्माऽऽविवेश
स यक्ष्मणाऽऽविष्टो दक्षमगाद्दक्षश्चैनमब्रवीन्न समं वर्तयसीति
तत्रर्षयस्सोममब्रुवन्क्षीयसे यक्ष्मणा पश्चिमायां दिशि समुद्रे हिरण्यसरस्तीर्थं तत्र गत्वा आत्मानमभिषेचयस्वेति
अथागच्छत्सोमस्तत्र
हिरण्यसरस्तीर्थं गत्वा चात्मनः स्नपनमकरोत्
स्नात्वा चात्मानं पाप्मनो मोक्षयामास
तत्रावभासितस्तीर्थे यदा सोमस्तदाप्रभृति तीर्थं तत्प्रभासमिति नाम्ना ख्यातं बभूव
तच्छापादद्यापि क्षीयते सोमोऽमावास्यान्तरस्थः
पौर्णमासान्तरेऽक्षीयमाणो विष्ठितो मेघलेखाप्रतिच्छन्नं वपुर्दर्शयति
मेघसदृशं वर्णमगमत्
तदस्य शशलक्षणं विमलमभवत्
स्थूलशिरा महर्षिर्मेरोः प्रागुत्तरदिग्विभागे तपस्तेपे
ततस्तस्य तपस्तप्यतः सर्वगन्धवहश्शुचिर्वायुर्वायमानश्शरीरमस्पृशत्
स तपसा तापितवपुः कृशो वायुनोपवीज्यमानो हृदये परितोषमुपागमत्
तत्र तस्यानिलजनितकृतपरितोषस्य सद्यो वनस्पतयः पुष्पशोभां निदर्शितवन्त
तदैव स शशापैनान्न सर्वकालं पुष्पफलवन्तो भविष्यथेति
अथ नारायणो लोकहितार्थं वडवामुखो नाम ऋषिः बभूव
तस्य मेरौ तप्यतस्समुद्र आहूतो नागतः
तेनामर्षितेनात्मगात्रोष्मणा समुद्रस्स्तिमितजलः कृतः
स्वेदप्रस्यन्दनसदृशश्चास्य लवणभावो जनितः
उक्तश्चाप्यपेयो भविष्यसि
एतदेवाद्यापि बडबामुखसञ्ज्ञितेन अग्निना पीयमानं भविष्यति इति
तदेतदद्यापि वडवामुखसञ्ज्ञितेनानुवर्तिना तोयं समुद्रात्पीयते
पुरा दक्षकोपादुमा हिमवतो गिरेर्दुहिता बभूव
गिरेर्दुहितरमुमां प्राक्कन्यां रुद्रश्चकमे
भृगुरपि च महर्षिर्हिमवन्तमागत्याब्रवीत्कन्यामिमां मे दातुमर्हसीति
तमब्रवीद्धिमवानभिलषितो मे वरो रुद्र इति
तमब्रवीद्भृगुः यस्मात्त्वया कन्या न दत्ता वरणकृतभावः प्रत्याख्यातः तस्मात्त्वं न रत्नानां भाजनं भविष्यसीति
अद्यप्रभृत्येतदवस्थितमृषिवचनम्
तदेवंविधं माहात्म्यं ब्राह्मणानाम्
एवं क्षत्रमपि शाश्वतीमव्ययां च पृथिवीं पत्नीमभिगम्य बुभुजे
तदेतद्ब्रह्मक्षत्रमग्नीषोमीयं
तेन जगद्धार्यते