जनमेजयः-
अस्तौषीद्वैदिकैर्व्यासस्सशिष्यो मधुसूदनम्
नामभिर्विविधैरेषां निरुक्तं भगवन्मम
वक्तुमर्हसि शुश्रूषोः प्रजापतिपतेर्हरः
श्रुत्वा भवेयं यत्पूतश्शरच्चन्द्र इवामलः
वैशम्पायनः-
शृणु राजन्यथाचष्ट फल्गुनस्य हरिः प्रभुः
प्रसन्नात्माऽऽत्मनो नाम्नां निरुक्तं गुणकर्मजम्
नामभिः कीर्तितैरस्य केशवस्य महात्मनः
पृष्टवान्केशवं राजन्फल्गुनः परवीरहा
अर्जुनः-
भगवन्भूतभव्येश सर्वभूतसृगव्यय
लोकनाथ जगन्नाथ लोकानामभयप्रद
यानि नामानि ते देव कीर्तितानि महर्षिभिः
वेदेषु सपुराणेषु यानि गुह्यानि कर्मभिः
तेषां निरुक्तं त्वत्तोऽहं श्रोतुमिच्छामि केशव
न ह्यन्यो वर्णयेन्नाम्नां निरुक्तं त्वदृते प्रभो
श्रीभगवान्-
ऋग्वेदेऽथ यजुर्वेदे तथैवाथर्वसामसु
पुराणे सोपनिषदि तथैव ज्योतिषेऽर्जुन
साङ्ख्ये च योगशास्त्रे च आयुर्वेदे तथैव च
बहूनि मम नामानि कीर्तितानि महर्षिभिः
गौणानि तत्र नामानि कर्मजानि च कानिचित्
निरुक्तं कर्मजानां च शृणुष्व नियतोऽनघ
कथ्यमानं मया तात त्वं हि मे संस्मृतः पुरा
नमोऽतियशसे तस्मै देवानां परमात्मने
नारायणाय विश्वाय निर्गुणाय गुणात्मने
यस्य प्रसादजो ब्रह्मा रुद्रश्च क्रोधसम्भवः
सोऽसौ योनिर्हि सर्वस्य स्थावरस्य चरस्य च
अष्टादशगुणं यत्तत्सत्वं सत्ववतांवर
प्रकृतिः सा परा मह्यं रोदसी लोकधारिणी
ऋता सत्याऽमरा जय्या लोकानामात्मसञ्ज्ञिता
तस्मात्सर्वाः प्रवर्तन्ते सर्गप्रलयविक्रियाः
तपो यज्ञश्च यष्टा च पुराणः पुरुषो विराट्
अनिरुद्ध इति प्रोक्तो लोकानां प्रभुरव्ययः
ब्राह्मे रात्रिक्षये प्राप्ते तस्य ह्यमिततेजसः
प्रसादात्प्रादुरभवत्पद्मं पद्मनिभेक्षण
तत्र ब्रह्मा समभवत्तस्यैवं च प्रसादजः
अह्नः क्षये ललाटाच्च सुतो देवस्य वै तथा
क्रोधाविष्टस्य सञ्जज्ञे रुद्रस्संहारकारकः
एतौ द्वौ विबुधश्रेष्ठौ प्रसादक्रोधजौ स्मृतौ
तदादर्शितपन्थानौ सृष्टिसंहारकारकौ
निमित्तमात्रं तावत्र सर्वभूतवरप्रदौ
कपर्दी जटिलो मुण्डी श्मशानगृहवासकः
उग्रस्तपःपरो रुद्रो योगी त्रिपुरदारणः
दक्षक्रतुहरश्चैव भगनेत्रहरस्तथा
नारायणात्मको ज्ञेयः पाण्डवेय युगे युगे
तस्मिन्हि पूज्यमाने वै भूतेशे तु महेश्वरे
सम्पूजितो भवेत्पार्थ देवो नारायणः प्रभुः
अहमात्मा हि लोकानां विश्वेषां पाण्डुनन्दन
तस्मादात्मानमेवाग्रे रुद्रं सम्पूजयाम्यहम्
यद्यहं नार्चयेयं वै ईशानं वरदं शिवम्
आत्मानं नार्चयेन्नित्यं कश्चिदिति मे मनः
मया प्रमाणं हि कृतं लोकस्समनुवर्तते
प्रमाणानि हि पूज्यानि ततस्स्म्पूजयाम्यहम्
यस्तं वेत्ति स मां वेत्ति योऽनु तं स हि मामनु
रुद्रो नारायणश्चैव सत्वमेतद्द्विधा कृतम्
लोके चरति कौन्तेय व्यक्तिस्थं सर्वकर्मसु
न हि मे केनचिद्देयो वरः पाण्डवनन्दन
इति सञ्चिन्त्य मनसा वराहं विश्वमीश्वरम्
पुत्रार्थमाराधितवानात्मनाऽऽत्मानमात्मनः
न हि विष्णुः प्रणमति कस्मैचिद्विबुधाय तु
ऋते आत्मानमेवेति ततो रुद्रं नमाम्यहम्
सब्रह्मकास्सरुद्राश्च सेन्द्रा देवास्सहर्षिभिः
अर्चयन्ति सुरश्रेष्ठं देवं नारायणं हरिम्
भविष्यतां वर्ततां च भूतानां चैव भारत
सर्वेषामग्रणीर्विष्णुस्सेव्यः पूज्यश्च नित्यशः
नमस्व भव्यदं विष्णुं तथा शरणदं नमः
वरदं नमस्व कौन्तेय हव्यकव्यभुजं नमः
चतुर्विधा मम जना भक्ता एव हि ते श्रुताः
तेषामेकान्तिनश्श्रेष्ठा ये चैवानन्यदेवताः
अहमेव गतिस्तेषां निराशीः कर्मकारिणाम्
ये च शिष्टास्त्रयो भक्ताः फलकामा हि ते मताः
सर्वे च्यवनधर्माणः प्रतिबुद्धस्तु मोक्षभाक्
ब्रह्माणं शितिकण्ठं च याश्चान्या देवतास्स्मृताः
प्रतिबुद्धा न सेवन्ते यस्मात्परिमितं फलम्
भक्तं प्रति विशेषस्तु एष पार्थानुकीर्तितः
त्वं चैवाहं च कौन्तेय नरनारायणौ स्मृतौ
भारावतरणार्थं तु प्रविष्टौ मानुषीं तनुम्
जानाम्यध्यात्मयोगांश्च योऽहं यस्माच्च भारत
निवृत्तिलक्षणो धर्मस्तथाऽऽभ्युदयिकोऽपि च
नराणामयनं ख्यातो ह्यहमेकस्सनातनः
आपो नारा इति प्रोक्ता आपो वै नरसूनवः
अयनं मम ताः पूर्वं ततो नारायणोऽस्म्यहम्
छादयामि जगद्विश्वं भूत्वा सूर्य इवांशुभिः
सर्वभूताधिवासश्च वासुदेवस्ततोऽस्म्यहम्
गतिश्च सर्वभूतानां प्रजानां चापि भारत
व्याप्ते मे रोदसी पार्थ कान्तिश्चाभ्यधिका मम
अधिभूतनिविष्टश्च तद्विश्वं चास्मि भारत
कर्मणा च ह्यहं पार्थ विष्णुरित्यभिसञ्ज्ञितः
दमात्सिद्धिं परीप्सन्तो मां जनाः कामयन्ति हि
दिवं चामुं च मध्यं च तस्माद्दामोदरोऽस्म्यहम्
पृश्निरित्युच्यते चान्नं वेदा आपोऽमृतं तथा
ममैतानि सदा गर्भः पृश्निगर्भस्ततोऽस्म्यहम्
ऋषयः प्राहुरेवं मां त्रितं कूपाभिपातनैः
पृश्निगर्भ त्रितं पाहीत्येकतद्वितवागिदम्
ततस्स ब्रह्मणः पुत्र आद्यस्त्वृषिवरस्तथा
उत्ततारोदपानाद्वै पृश्निगर्भानुकीर्तनात्
सूर्यस्य तपतो लोकानग्नेश्चन्द्रस्य चाप्युत
अंशवो यत्प्रकाशन्ते ममैते केशसञ्ज्ञिताः
सर्वज्ञाः केशवं तस्मान्मामाहुर्द्विजसत्तमाः
स्वपत्न्यामाहितो गर्भ उचथ्येन महात्मना
रहिते तामृषिर्याचे कदाचिद्देवताज्ञया
बृहस्पतिरथाविन्दत्तां पत्नीं तस्य धीमतः
गर्भः-
ततो वै तमृषिश्रेष्ठं मैथुनोपगतं तथा
उवाच गर्भः कौन्तेय पञ्चभूतगुणात्मकः
पूर्वागतोऽहं वरद नार्हस्यम्बां प्रबाधितुम्
एतद्बृहस्पतिश्श्रुत्वा चुक्रोध च शशाप च
बृहस्पतिः-
मैथुनोपगतो यस्मात्त्वयाऽहं विनिवारितः
तस्मादन्धो भव त्वं हि मच्छापान्नात्र संशयः
श्रीभगवान्-
स शापादृषिमुख्यस्य दीर्घं तम उपेयिवान्
स हि दीर्घतमा नाम नाम्ना ह्यासीदृषिः पुरा
वेदानवाप्य चतुरस्साङ्गोपाङ्गान्सनातनान्
प्रयोजयामास तदा नाम गुह्यमिदं मम
आनुपूर्व्येण विधिना केशवेति पुनः पुनः
स चक्षुष्मान्समभवत्स मुनिः पूर्ववत्पुनः
एवं हि वरदं नाम केशवेति ममार्जुन
देवानामथ सर्वेषामृषीणां च महात्मनाम्
अग्निस्सोमेन संयुक्त एकयोनिर्मुखाकृतिः
अग्नीषोममयं तस्माज्जगत्कृत्सर्वं चराचरम्
आह पुराणे भवत्येतदेकयोन्यावग्नीषोमौ देवाश्चाग्निमुखा इति
एकयोनित्वाच्च परस्परं हर्षयन्तो लोकान्धारयन्त इति