युधिष्ठिरः-
गृहस्थो ब्रह्मचारी वा वानप्रस्थोऽथ भिक्षुकः
य इच्छेत्सिद्धिमास्थातुं देवतां कां यजेत सः
कुतो हि स्याद् ध्रुवस्स्वर्गः कुतो नैश्श्रेयसं परम्
विधिना केन जुहुयाद्दैवं पित्र्यमथापि वा
मुक्तश्च कां गतिं गच्छेन्मोक्षश्चैव किमात्मकः
स्वर्गतश्चैव किं कुर्याद्येन न च्यवते दिवः
देवतानां च को देवः पितॄणां च पिता तथा
तस्मात्परतरं यच्च तन्मे ब्रूहि पितामह
भीष्मः-
गूढं मां प्रश्नवित्प्रश्नं पृच्छसे त्वमिहानघ
न ह्येतदन्यथा शक्यं वक्तुं वर्षशतैरपि
ऋते देवप्रसादाद्वा राजञ्ज्ञानागमेन वा
गहनं ह्येतदाख्यानं व्याख्यातव्यं तवारिहन्
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
नारदस्य च संवादमृषेर्नारायणस्य च
नारायणो हि विश्वात्मा चतुर्मूर्तिस्सनातनः
धर्मात्मजस्सम्बभूव पितैवं मेऽभ्यभाषत
कृते युगे महाराज पुरा स्वायम्भुवेऽन्तरे
नरो नारायणश्चैव हरिः कृष्णस्तथैव च
तेषां नारायणनरौ तपस्तेपतुरव्ययौ
बदर्याश्रममासाद्य शकटे कनकामये
अष्टचक्रं हि तद्यानं भूतयुक्तं मनोरमम्
तत्राद्यौ लोकनाथौ तौ कृशौ धमनिसन्ततौ
तपसा तेजसा चैव दुर्निरीक्ष्यौ सुरैरपि
यस्य प्रसादं कुर्वाते स देवौ द्रष्टुमर्हति
नूनं तयोरनुमते हृदि हृच्छयचोदितः
महामेरोर्गिरेश्शृङ्गात्प्रच्युतो गन्धमादनम्
नारदस्सुमहद्भूतं सर्वाँल्लोकानचीचरत्
तं देशमगमद्राजन्बदर्याश्रममाशुगः
तयोराह्निकवेलायां तस्य कौतूहलं त्वभूत्
नारदः-
इदं तदास्पदं कृत्स्नं यस्मिँल्लोकाः प्रतिष्ठिताः
सदेवासुरगन्धर्वास्सर्षिकिन्नरलेलिहः
एका पूर्वं मूर्तिरियं जाता भूयश्चतुर्विधा
धर्मस्य कुलसन्ताने धर्म एभिश्च वर्धितः
अहोऽप्यनुगृहीतोऽद्य धर्म एभिस्सुरैरिह
नरनारायणाभ्यां च कृष्णेन हरिणा तथा
तत्र कृष्णो हरिश्चैव कस्मिंश्चित्कारणान्तरे
स्थितौ धर्मस्य वै गेहे इमौ तपसि धिष्ठितौ
एतौ हि परमं धाम काऽनयोराह्निकक्रिया
पितरौ सर्वभूतानां दैवतं च यशस्विनौ
कां देवतां तु यजतः पितॄन्वा कान्महामती
भीष्मः-
इति सञ्चिन्त्य मनसा भक्त्या नारायणस्य तु
सहसा प्रादुरभवत्समीपे देवयोस्तदा
कृते दैवे च पित्र्ये च ततस्ताभ्यां निरीक्षितः
पूजितश्चैव विधिना यथाप्रोक्तेन शास्त्रतः
तद्दृष्ट्वा महदाश्चर्यमपूर्वं विधिविस्तरम्
उपोपविष्टस्सुप्रीतो नारदो भगवानृषिः
नारायणं सन्निरीक्ष्य प्रसन्नेनान्तरात्मना
नमस्कृत्य महादेवमिदं वचनमब्रवीत्
नारदः-
वेदेषु सपुराणेषु साङ्गोपाङ्गेषु गीयसे
त्वमजश्शाश्वतो धाता पिता माता च सत्तम
प्रतिष्ठितं भूतभव्यं त्वयि सर्वमिदं जगत्
चत्वारो ह्याश्रमा देव सर्वे गार्हस्थ्यमूलकाः
यजन्ते त्वामहरहर्नानामूर्तिसमास्थितम्
पिता माता च सर्वेषां दैवतं त्वं च शाश्वतम्
कं च त्वं यजसे देवं पितरं कं नु मन्यसे
कन्दर्प सुमहाभाग तन्मे ब्रूहीह पृच्छतः
श्रीभगवान्-
अवाच्यमेतद्वक्तव्यमात्मगुह्यं सनातनम्
तव भक्तिमतो ब्रह्मन्वक्ष्यामि तु यथातथम्
यत्तत्सूक्ष्ममविज्ञेयमव्यक्तमचलं ध्रुवम्
इन्द्रियैन्द्रियार्थैश्च सर्वभूतैश्च वर्जितम्
स ह्यन्तरात्मा भूतानां क्षेत्रज्ञ इति कथ्यते
त्रिगुणव्यतिरिक्तोऽसौ पुरुषश्चेति शब्दितः
तस्मादव्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तम
अव्यक्ता व्यक्तभावस्था या सा प्रकृतिरव्यया
तां योनिमावयोर्विद्धि योऽसौ सदसदात्मकः
आवाभ्यां पूज्यते सोऽथ दैवे पित्र्ये च कल्पिते
नास्ति तस्मात्परोऽन्यो हि पिता देवोऽथ वा द्विज
आत्मा हि नौ स विज्ञेयस्ततस्तं पूजयावहे
तेनैषा प्रथिता ब्रह्मन्मर्यादा लोकभाविनी
दैवं पित्र्यं च कर्तव्यमिति तस्यानुशासनम्
ब्रह्मा स्थाणुर्मनुर्दक्षो भृगुर्धर्मस्तपो दमः
मरीचिरङ्गिराश्चात्रिः पुलस्त्यः पुलहः क्रतुः
वसिष्ठः परमेष्ठी च विवस्वान्सोम एव च
कर्दमश्चापि यः प्रोक्तः एकतो द्वित एव च
एकविंशतिरुत्पन्नास्ते प्रजापतयस्स्मृताः
तस्य देवस्य मर्यादां पूजयन्ति सनातनीम्
दैवं पित्र्यं च सततं तस्य विज्ञाय तत्त्वतः
आत्मप्राप्तानि च ततो ज्ञानानि द्विजसत्तम
स्वर्गस्था अपि ये केचित्तान्नमस्यन्ति देहिनः
ते तत्प्रसादाद्गच्छन्ति तेनादिष्टफलां गतिम्
ये हीनास्सप्तदशभिर्गुणैः कर्मभिरेव च
कलाः पञ्चदश त्यक्त्वा ते मुक्ता इति निश्चयः
मुक्तानां तु गतिर्ब्रह्मन्क्षेत्रज्ञ इति कल्पितः
स हि सर्वगतिश्चैव निर्गुणश्चापि कथ्यते
दृश्यते ज्ञानयोगेन आवां च प्रसृतौ ततः
एवं ज्ञात्वा तमात्मानं पूजयावस्सनातनम्
तं वेदाश्चाश्रमाश्चैव नानातनुसमाश्रितम्
भक्त्या सम्यग्च्छ्रयन्त्वाद्यां गतिं चैषां दधाति सः
ये तु तद्भाविता लोके ह्येकान्तित्वं समास्थिताः
एतदभ्यधिकं तेषां यत्ते तं प्रविशन्त्युत
इति गुह्यसमुद्देशस्तव नारद कीर्तितः
भक्त्या प्रेम्णा च तस्यर्षे अस्मद्भक्त्या च ते श्रुतः