नारदः-
सुखदुःखविपर्यासो यदा समुपपद्यते
नैनं प्रज्ञा सुनीतं वा त्रायते नापि पौरुषम्
स्वभावाद्यत्नमातिष्ठेद्यत्नवान्नावसीदति
जरामरणरोगेभ्यः प्रियमात्मानमुद्धरेत्
रुजन्ति हि शरीराणि रोगाश्शारीरमानसाः
सायका इव तीक्ष्णाग्राः प्रयुक्ता दृढधन्विभिः
व्यथितस्य विधित्साभिस्त्रस्यतो जीवितैषिणः
अवशस्य विनाशाय शरीरमपकृष्यते
स्रवन्ति न निवर्तन्ते स्रोतांसि सरितामिव
आयुरादाय मर्त्यानां रात्र्यहानि पुनः पुनः
व्यत्ययो ह्ययमत्यन्तं पक्षयोश्शुक्लकृष्णयोः
जातं मर्त्यं जरयति निमेषान्नावतिष्ठते
सुखदुःखानि भूतानामजरो जरयन्नसौ
आदित्यो ह्यस्तमभ्येति पुनः पुनरुदेति च
अदृष्टपूर्वानादाय भावानपरिशङ्कितान्
इष्टानिष्टान्मनुष्याणामस्तं गच्छन्ति रात्रयः
यो यमिच्छेद्यथाकामं कामानां तं तमाप्नुयात्
यदि स्यान्न पराधीनं पुरुषस्य क्रियाफलम्
संयताश्च हि दक्षाश्च मतिमन्तश्च मानवाः
दृश्यन्ते निष्फलास्सन्तः प्रहीणाश्च स्वकर्मभिः
अपरे बालिशास्सन्तो निर्गुणाः पुरुषाधमाः
आशीर्भिरस्य संयुक्ता दृश्यन्ते कर्मकारिणः
भूतानामपरः कश्चिद्धिंसायां सततोत्थितः
वञ्चनायां च लोकस्य स सुखेष्वेव जीर्यते
अचेष्टमानमासीनं श्रीः कञ्चिदुपतिष्ठति
कर्मी कर्मानुसृत्याऽन्यो न प्राश्यमधिगच्छति
अपराधं समाचक्ष्व पुरुषस्य स्वभावतः
शुक्रमन्यत्र सम्भूतं पुनरन्यत्र गच्छति
तस्य योनौ प्रसक्तस्य गर्भो भवति वा न वा
आम्रपुष्पोपमा यस्य निर्वृत्तिरुपलभ्यते
केषाञ्चित्पुत्रकामानामनुसन्तानमिच्छताम्
सिद्धौ प्रयतमानानां नैर्विण्यमुपजायते
गर्भाच्चोद्विजमानानां क्रुद्धादाशीविषादिव
आयुष्माञ्जायते पुत्रः कथं प्रेतः पिता इव
देवानिष्ट्वा तपस्तप्त्वा कृपणैः पुत्रगृद्धिभिः
दश मासान्परिधृता जायन्ते कुलपांसनाः
अपरे धनधान्यानि भोगांश्च पितृसञ्चितान्
विपुलानभिजायन्ते लब्धैस्तैरेव मङ्गलैः
अन्योन्यं समभिप्रीत्या मैथुनस्य समागमे
उपद्रव इवाविष्टे योनिं गर्भः प्रपद्यते
शीर्णं परशरीरेण निश्छवीकं शरीरिणम्
प्राणिनं प्राणसंरोधे मांसश्लेष्मविचेष्टितम्
निर्दग्धं परदेहे च परदेहं चलाचलम्
विनश्यन्तं विनाशान्ते नावि नावमिवाहिताम्
सङ्गत्या जठरे न्यस्तं रेतोबिन्दुमचेतनम्
केन यत्नेन जीवन्तं गर्भं त्वमिह पश्यसि
अन्नपानानि जीर्यन्ते यत्र भक्षाश्च भक्षिताः
तस्मिन्नेवोदरे गर्भः किं नान्नमिव जीर्यते
गर्भे मूत्रपुरीषाणां स्वभावनियता गतिः
धारणे वा विसर्गे वा न कर्तुर्विद्यते वशः
स्रवन्ते ह्युदराद्गर्भा जायमानास्तथा परे
आगमेन तथाऽन्येषां विनाश उपपद्यते
एतस्माद्योनिसम्बन्धाद्यो जीवन्परिमुच्यते
प्रजां च लभते काञ्चित्पुनर्द्वन्द्वेषु मज्जति
ये तस्य सहजातस्य सप्तमीं नवमीं दशाम्
प्राप्नुवन्ति ततः पञ्च न भवन्ति शतायुषः
अभ्युत्थाने मनुष्याणां रोगास्स्युर्नात्र संशयः |
व्याधिभिश्च विमथ्यन्ते व्यालैः क्षुद्रमृगा इव
व्याधिभिर्भक्ष्यमाणानां त्यजतां विपुलं धनम्
वेदनां नापकर्षन्ति यतमानाश्चिकित्सकाः
ते चापि निपुणा वैद्याः कुशलास्सम्भृतौषधाः
व्याधिभिः परिकृष्यन्ते मृगा व्याधैरिवार्दिताः
ते पिबन्तः कषायांश्च सर्पींषि विविधानि च
दृश्यन्ते जरया भग्ना नगा नागैरिवोत्तमैः
के वा भुवि चिकित्सन्ते रोगार्तान्मृगपक्षिणः
श्वापदानि दरिद्रांश्च प्रायो नार्ता भवन्ति ते
धीरानपि दुराधर्षान्नृपतीनुग्रतेजसः
आक्रम्य रोगाः खादन्ते पशून्पशुपचा इव
इति लोकमनाक्रन्दं मोहशोकपरिप्लुतम्
स्रोतसा महता क्षिप्तं ह्रियमाणं बलीयसा
न धनेन न राज्येन नोग्रेण तपसा तथा
स्वभावा विनिवर्तन्ते ये नियुक्ताश्शरीरिषु
न म्रियेरन्न जीर्येरन्सर्वे स्युस्सर्वकामिनः
नाप्रियं प्रतिपश्येयुरुत्थानस्य फलं यदि
उपर्युपरि लोकस्य सर्वो भवितुमिच्छति
यतते च यथाशक्ति न च तद्वर्तते तथा
ऐश्वर्यमदमत्ताश्च मत्ता मद्यमदेन च
अप्रमत्ताश्शठाः क्रूरा विक्रान्ताः पर्युपासते
क्लेशाः प्रतिनिवर्तन्ते केषाञ्चिदसमीक्षिताः
स्वं स्वं न पुनरन्येषां न किञ्चिदधिगम्यते
महच्च फलवैषम्यं दृश्यते कर्मसिद्धिषु
वहन्ति शिबिकामन्ये यान्त्यन्ये शिबिकागताः
सर्वेषामृद्धिकामानामन्ये रथपुरस्सराः
मनुजाश्च गतस्त्रीकाश्शतशो विधवास्स्त्रियः
द्वन्द्वारामेषु भूतेषु गच्छन्त्येकैकशो जनाः
इदमन्यत्परं पश्य माऽत्र मोहं करिष्यसि
त्यज धर्ममधर्मं च उभे सत्यानृते त्यज
उभे सत्यानृते त्यक्त्वा येन त्यजसि तं त्यज
एतत्ते परमं गुह्यमाख्यातमृषिसत्तम
येन देवाः परित्यज्य मर्त्यलोकं दिवं गताः