नारदः-
अशोकं शोकनाशार्थं शास्त्रं शान्तिकरं शिवम्
निशम्य लभते बुद्धिं तां लब्ध्वा सुखमेधते
शोकस्थानसहस्राणि भयस्थानशतानि च
दिवसे दिवसे मूढमाविशन्ति न पण्डितम्
तस्मादनिष्टनाशार्थमितिहासं निबोध मे
तिष्ठते चेद्वशे बुद्धिर्लभते शोकनाशनम्
अनिष्टसम्प्रयोगाच्च विप्रयोगात्प्रियस्य च
मनुष्या मानसैर्दुःखैर्युज्यन्ते येऽल्पबुद्धयः
द्रव्येषु समतीतेषु ये गुणास्तान्न चिन्तयेत्
ताननाद्रियमाणस्य स्नेहबन्धः प्रमुच्यते
दोषदर्शी भवेत्तत्र यत्र रागः प्रवर्तते
अनिष्टवद्धि तत् पश्येत्तथा क्षिप्रं विरज्यते
नार्थो न धर्मो न यशो योऽतीतमनुशोचति
अप्यभावेन युज्येत तच्चास्य न निवर्तते
गुणैर्भूतानि युज्यन्ते वियुज्यन्ते तथैव च
सर्वाणि नैतदेकस्य शोकस्थानं हि विद्यते
मृतं वा यदि वा नष्टं योऽतीतमनुशोचति
दुःखेन लभते दुःखं द्वावनर्थौ प्रपद्यते
नाश्रु कुर्वन्ति ये बुद्ध्या दृष्ट्वा लोकेषु सन्ततिम्
सम्यक्प्रपश्यतस्सर्वं नाश्रुकर्मोपपद्यते
दुःखोपघाते शारीरे मानसे चाप्युपस्थिते
यस्मिन्न शक्यते कर्तुं यत्नस्तन्नानुचिन्तयेत्
भैषज्यमेतद्दुःखस्य यदेतन्नानुचिन्तयेत्
चिन्त्यमानं हि न व्येति भूयश्चापि प्रवर्धते
प्रज्ञया मानसं दुःखं हन्याच्छारीरमौषधैः
एतद्विज्ञानमसामर्थ्यं न बालैस्समतामियात्
अनित्यं यौवनं रूपं जीवितं द्रव्यसञ्चयः
आरोग्यं प्रियसंवासो गृध्येदतषु न पण्डितः
न जानपदिकं दुःखमेकश्शोचितुमर्हति
अशोचन्प्रतिकुर्वीत यदि पश्येदुपक्रमम्
सुखाद्बहुतरं दुःखं जीविते नात्र संशयः
स्निग्धत्वादिन्द्रियार्थेषु मोहान्मरणसम्प्रियम्
परित्यजति यो दुःखं सुखं वाऽप्युभयं नरः
अभ्येति ब्रह्म सोऽत्यन्तं न तं शोचन्ति पण्डिताः
त्यजन्ते दुःखमर्था हि पालनेन च ते सुखाः
दुःखेन चाधिगम्यन्ते नाशमेषां न चिन्तयेत्
अन्यामन्यां धनावस्थां प्राप्य वैशेषिकीं नराः
अतृप्ता यान्ति विध्वंसं सन्तोषं यान्ति पण्डिताः
सर्वे क्षयान्ता निचयाः पतनान्तास्समुच्छ्रयाः
संयोगा विप्रयोगान्ता मरणान्तं च जीवितम्
अन्तो नास्ति पिपासायास्तुष्टिस्तु परमं सुखम्
तस्मात्सन्तोषमेवेह धनं पश्यन्ति पण्डिताः
निमेषमात्रमपि हि वयो गच्छन्न तिष्ठति
स्वशरीरेष्वनित्येषु नित्यं किमनुचिन्तयेत्
भूतेष्वभावं सञ्चिन्त्य ये बुद्ध्वा मनसः परम्
न शोचन्ति गताध्वानः पश्यन्ति परमां गतिम्
सञ्चिन्वानकमेवैनं कामानामवितृप्तकम्
व्याघ्रः पशुमिवाऽऽसाद्य मृत्युरादाय गच्छति
तथाऽप्युपायं सम्पश्येद्दुःखस्य परिमोक्षणे
अशोचन्नारभेतैव युक्तश्चाव्यसनी भवेत्
शब्दे स्पर्शे च रूपे च गन्धेषु च रसेषु च
नोपभोगात्परं किञ्चिद्धनिनो वाऽधनस्य च
प्राक्सम्प्रयोगाद्भूतानां नास्ति दुःखमनामयम्
विप्रयोगे तु सर्वस्य न शोचेत्प्रकृतिस्थितः
धृत्या शिश्नोदरं रक्षेत्पाणिपादं च चक्षुषा
चक्षुश्श्रोत्रे च मनसा मनो वाचं च विद्यया
प्रणयांस्तु सुसंहृत्य संस्तुतेष्वितरेषु च
विचरेदसमुन्नद्धस्स सुखी स च पण्डितः
अध्यात्मरतिरासीनो निरपेक्षो निरामिषः
आत्मनैव सहायेन यश्चरेत्स सुखी भवेत्