युधिष्ठिरः-
अपरित्यज्य गार्हस्थ्यं कुरुराजर्षिसत्तम
कः प्राप्तो नृपतिस्सिद्धिं मोक्षतत्त्वं वदस्व मे
सन्न्यस्यते यथाऽत्माऽयं व्यक्तस्यात्मा यथा च यत्
परं मोक्षस्य यच्चापि तन्मे ब्रूहि पितामह
भीष्मः-
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
जनकस्य च संवादं सुलभायाश्च भारत
सन्न्यासपालकः कश्चिद्बभूव नृपतिः पुरा
मैथिलो जनको नाम धर्मध्वज इति श्रुतः
स वेदमोक्षशास्त्रे च स्वे च शास्त्रे कृतागमः
इन्द्रियाणि समाधाय शशास वसुधामिमाम्
तस्य वेदविदः प्राज्ञाः श्रुत्वा तां साधुवृत्तताम्
लोकेषु प्रापयन्ति स्म पुरुषाः पुरुषेश्वरम्
अथ धर्मयुगे तस्मिन्योगधर्ममनुष्ठिता
चचार वसुधामेका सुलभा नाम भिक्षुकी
तया जगदिदं कृत्स्नमटन्त्या मिथिलेश्वरः
तत्र तत्र श्रुतो मोक्षे कथ्यमानस्त्रिदण्डिभिः
साऽतिसूक्ष्मां कथां श्रुत्वा तथ्यं नेति ससंशया
दर्शने जातसङ्कल्पा जनकस्य बभूव ह
तत्र सा विप्रहायाऽथ पूर्वरूपं हि योगतः
अबिभ्रदनवद्याङ्गी रूपमन्यदनुत्तमम्
चक्षुर्निमेषमात्रेण लध्वस्त्रगतिगामिनी
विदेहानां पुरीं सुभ्रूर्जगाम कमलेक्षणा
सा प्राप्य मिथिलां रम्यां समृद्धजनसङ्कुलाम्
भैक्ष्यचर्यापदेशेन ददर्श मिथिलेश्वरम्
राजा तस्याः परं दृष्ट्वा सौकुमार्यं वपुस्तदा
केयं कस्य सुता वेति बभूवागतविस्मयः
ततोऽस्यास्स्वागतं कृत्वा व्यादिश्य च वरासनम्
पूजितां पादशौचेन वरान्नेन च तर्पयत्
अथ भुक्तवतीं प्रीता राजानं मन्त्रिभिर्वृतम्
सर्वभाष्यविदां मध्ये चोदयामास भिक्षुकीम्
सुलभा त्वस्य धर्मेषु मुक्तो नेति ससंशया
सत्त्वं सत्त्वेन योगज्ञा प्रविष्टाऽभून्महीपते
नेत्राभ्यां नेत्रयोरस्य रश्मीन्संयोज्य रश्मिभिः
साधु सञ्चोदयिष्यन्ती योगबन्धैर्बबन्ध ह
जनकोऽप्युत्स्मयन्राजा भावमस्या विशेषयन्
प्रतिजग्राह भावेन भावमस्या नृपोत्तम
तदेकस्मिन्नधिष्ठाने संवादश्श्रूतयामयम्
छत्रादिषु च मुक्तस्य मुक्तायाश्च त्रिदण्डकैः
जनकः-
भगवत्याः क्व वर्षोऽयं कुतः क्व च गमिष्यसि
कस्य च त्वं कुतो वेति पप्रच्छैनां महिपतिः
श्रुते वयसि जातौ च सद्भावो नाधिगम्यते
एष्वर्थेषूत्तरं तस्मात्प्रवेद्यं त्वत्समागमे
छत्रादिषु विशेषेषु मुक्तं मां विद्धि सर्वशः
सत्त्वरं वेत्तुमिच्छामि मानार्हाऽसि मता हि मे
यस्माच्चैतन्मया प्राप्तं ज्ञानं वैशेषिकं पुरा
यस्य नान्यः प्रवक्ताऽस्ति मोक्षे तमपि मे शृणु
पराशरसगोत्रस्य वृद्धस्य सुमहात्मनः
भिक्षोः पञ्चशिखस्याहं शिष्यः परमसम्मतः
साङ्ख्यज्ञाने तथा मुख्ये दृष्टार्थेन च तत्त्वतः
त्रिविधे मोक्षधर्मेऽस्मिन्गताध्वा छिन्नसंशयः
स यथा शास्त्रदृष्टेन मार्गेणेह परिव्रजन्
वार्षिकांश्चतुरो मासान्पुरा मयि सुखोषितः
तेनाहं साङ्ख्यमुख्येन सुदृष्टार्थेन तत्त्वतः
श्रावितस्त्रिविधं मोक्षं न च राज्याद्विचालितः
सोऽहं तामखिलां विद्यां त्रिविधां मोक्षसंहिताम्
मुक्तरागश्चराम्येकः पदे परमके स्थितः
वैराग्यं पुनरेतस्य मोक्षस्य परमो विधिः
ज्ञानादेव च वैराग्यं जायते येन मुच्यते
ज्ञानेन कुरुते यत्नं यत्नेन प्राप्यते महत्
महद्द्वन्द्वप्रमोक्षाय सा सिद्धिर्या वयोतिगा
सेयं परमिका सिद्धिः प्राप्ता निर्द्वन्द्वता मया
इहैव गतमोहेन चरता मुक्तसङ्गिना
यथा क्षेत्रं मृदुभूतमद्भिराप्लावितं तथा
जनयत्यङ्कुरं कर्म नृणां तद्वत्पुनर्भवम्
यथा चोत्तापितं बीजं कपाले यत्र तत्र वा
प्राप्याचाङ्कुरहेतुत्वमबीजत्वान्न जायते
तद्वद्भगवता तेन शिखाप्रोक्तेन भिक्षुणा
ज्ञानं कृतमबीजं मे विषयेषु न जायते
नामिषज्जति कस्मिंश्चिन्नानर्थे न परिग्रहे
नाभिषज्जति चैतेषु व्यर्थत्वाद्रागरोषयोः
यश्च मे दक्षिणं बाहुं चन्दनेन समुक्षति
सव्यं बहुं च यस्तक्षेत्समावेतावुभौ मम
सुखी सोऽहमवाप्तार्थस्समलोष्टाश्मकाञ्चनः
मुक्तसङ्गस्स्थितो राज्ये विशिष्टोऽन्यैस्त्रिदण्डिभिः
मोक्षे हि त्रिविधा निष्ठा दृष्टा पूर्वैर्महर्षिभिः
ज्ञानं लोकोत्तरं यच्च सर्वत्यागश्च कर्मणाम्
ज्ञाननिष्ठां वदन्त्येके मोक्षशास्त्रविदो जनाः
कर्मनिष्ठां तथैवान्ये नियतास्संशितव्रताः
प्रहायोभयमप्येतज्ज्ञानं कर्म च केवलम्
तृतीयेयं समाख्याता निष्ठा तेन महात्मना
यमे च नियमे चैव द्वेषे कामे परिग्रहे
माने डम्भे तथा स्नेहे सदृशास्ते कुटुम्बिभिः
त्रिदण्डादिषु यद्यस्ति मोक्षो ज्ञानेन केनचित्
छत्रादिषु कथं न स्यात्तुल्यहेतौ परिग्रहे
येन येन हि यस्यार्थः कारणेनेह कर्मणाम्
तत्तदालम्बते द्रव्यं स्वे स्वे द्रव्यपरिग्रहे
दोषदर्शी तु गार्हस्थ्ये यो व्रजत्याश्रमान्तरम्
उत्सृजन्परिगृह्णंश्च सोऽपि सङ्गान्न मुच्यते
आधिपत्ये तथा तुल्ये निग्रहानुग्रहात्मके
राजभिर्भिक्षुकास्तुल्या मुच्यन्ते केन हेतुना
अथ सत्याधिपत्येऽपि ज्ञानेनैवेह केवलम्
मुच्यन्ते किं न मुच्यन्ते पदे परमके स्थिताः
काषायधारणं मौण्ड्यं त्रिविष्टब्धं कमण्डलुम्
लिङ्गान्युत्पथभूतानि न मोक्षायेति मे मतिः
यदि सत्यपि लिङ्गेऽस्मिञ्ज्ञानमेवात्र कारणम्
निर्मोक्षायेह दुःखस्य लिङ्गमात्रं निरर्थकम्
अथवा दुःखशैथिल्यं वीक्ष्य लिङ्गे कृता मतिः
किं तदेवार्थसामान्यं छत्रादिषु न लक्ष्यते
आकिञ्चन्ये न मोक्षोऽस्ति कैञ्चन्ये नास्ति बन्धनम्
कैञ्चन्ये चेतरे चैव जन्तुर्ज्ञानेन मुच्यते
तथा धर्मार्थकामेषु तथा राज्यपरिग्रहे
बन्धनायतनेष्वेषु विद्ध्यबन्धे पदे स्थितम्
राज्यैश्वर्यमयः पाशस्स्नेहायतनबन्धनः
मोक्षाख्यनिशितेनेह च्छिन्नस्त्यागासिना मया
सोऽहमेवं गतो मुक्तो जातास्थस्त्वयि भिक्षुकि
अयथार्थो हि ते वर्णं वक्ष्यामि शृणु तन्मम
सौकुमार्यं तथा रूपं वपुरग्र्यं तथा वयः
त्वय्येतानि समस्तानि नियमश्चेति संशयः
यच्चाप्यननुरूपं ते लिङ्गस्यास्य विचेष्टितम्
मुक्तोऽयं स्यान्न वेत्यस्माद्धर्षितो मत्परिग्रहः
न च कामसमायुक्ते मुक्तेऽप्यस्ति त्रिदण्डकम्
न रक्ष्यते त्वया चेदं न मुक्तस्यास्ति गोपना
मत्पक्षसंश्रयाच्चायं शृणु यस्ते व्यतिक्रमः
आश्रयन्त्यास्स्वभावेन मम पूर्वपरिग्रहम्
प्रवेशस्ते कृतः केन मम राष्ट्रे पुरेपि वा
कस्य वा सन्निकर्षात्त्वं प्रविष्टा हृदयं मम
वर्णप्रवरमुख्याऽसि ब्राह्मणी क्षत्रियस्त्वहम्
नावयोरेकयोगोऽस्ति मा कृथा वर्णसङ्करम्
वर्तसे मोक्षधर्मे त्वं गार्हस्थ्येऽहमाश्रमे
अयं चापि सुकष्टस्ते द्वितीयाश्रमसङ्करः
सगोत्रां वाऽसगोत्रां वा न वेद त्वां न वेत्थ माम्
सगोत्रमाविशन्त्यास्ते तृतीयो गोत्रसङ्करः
अथ जीवति ते भर्ता प्रोषितोऽप्यथवा क्वचित्
अगम्या परभार्येति चतुर्थो धर्मसङ्करः
सा त्वमेतान्यकार्याणि कार्यापेक्षा व्यवस्यसि
अविज्ञानेन वा युक्ता मिथ्याज्ञानेन वा पुनः
अथवाऽपि स्वतन्त्राऽसि स्वदोषेणेह कर्हिचित्
यदि किञ्चिच्छ्रुतं तेऽस्ति सर्वं कृतमनर्थकम्
इदमन्यदतीवात्र भावस्पर्शविघातकम्
अदृष्टं लक्ष्यते लिङ्गं संवक्तव्यं प्रकाशितम्
न मय्येवाभिसन्धिस्ते जयैषिण्या जये कृतः
येयं मत्परिषत्कृत्स्ना जेतुमिच्छसि तामपि
अधो ह्येवं पुनश्चैव त्वं दृष्टिं प्रतिमुञ्चसि
मत्पक्षप्रतिघाताय स्वपक्षोद्भवनाय च
सा स्वेनामर्षजेन त्वं बुद्धिमोहेन मोहिता
भूयः क्षिपसि योगास्त्रं विषामृतमिवैकधा
इच्छतोरत्र यो लाभस्स्त्रीपुंसोरमृतोपमः
लाभश्चैव विरक्तस्य सोऽत्र दोषो विषोपमः
मा प्राक्षीस्साधु जानीष्व स्वशास्त्रमनुपालय
कृतेयं हि विजिज्ञासा रक्तो नेति त्वया मम
एतत्सर्वं प्रतिच्छन्नं मयि नार्हसि गूहितम्
सा यदि त्वं स्वकार्येण यद्यन्यस्य महीपतेः
सा त्वमत्र प्रतिच्छन्ना मयि नार्हसि गूहितम्
न राजानं मृषा गच्छेन्न द्विजातिं कथञ्चन
न स्त्रियं स्त्रीगुणोपेतां हन्युर्ह्येते मृषागताः
राज्ञां हि बलमैश्वर्यं ब्रह्म ब्रह्मविदां बलम्
रूपयौवनसौभाग्यं स्त्रीणां बलमनुत्तमम्
अत एतैर्बलैरेव बलिनस्स्वार्थमिच्छता
आर्जवेनाभिगन्तव्या विनाशाय ह्यनार्जवम्
सा त्वं जातिं श्रुतं वृत्तं वेषं प्रकृतिमात्मनः
कृत्यमागमने चैव वक्तुमर्हसि तत्त्वतः
भीष्मः-
इत्येतैरसुखैर्वाक्यैरयुक्तैरसमञ्जसैः
प्रत्यादिष्टा नरेन्द्रेण सुलभा न व्यकम्पत
उक्तवाक्ये तु नृपतौ सुलभा चारुदर्शना
ततश्चारुतरं वाक्यं प्रचक्रामाथ भाषितुम्
सुलभा-
नवभिर्नवभिश्चैव दोषैर्वाग्बुद्धिदूषणैः
अपेतमुपपन्नार्थमष्टादशगुणान्वितम्
सौक्ष्म्यं साङ्ख्यक्रमौ चोभौ निर्णयस्सप्रयोजनः
पञ्चैतान्यर्थजातानि वाक्यमित्युच्यते नृप
एषामेकैकशोऽर्थानां सौक्ष्म्यादीनां स्वलक्षणम्
शृणु सञ्चार्यमाणानां पदार्थे पदवाक्यतः
ज्ञानं ज्ञेयेषु भिन्नेषु यदाभेदेन वर्तते
तत्रातिशयिनी बुद्धिस्तत्सौक्ष्म्यमिति वर्तते
दोषाणां च गुणानां च प्रमाणमविभागतः
कञ्चिदर्थमभिप्रेत्य सा सङ्ख्येत्युपधार्यताम्
इदं पूर्वमिदं पश्चाद्वक्तव्यं यद्विवक्षितम्
क्रमयोगं तमप्याहुर्वाक्ये वाक्यविदो जनाः
धर्मकामार्थमोक्षेषु प्रतिज्ञाय विशेषतः
इदं तदिति वाक्यान्ते प्रोच्यते स विनिर्णयः
इच्छाद्वेषभवैर्दुःखैः प्रकर्षो यत्र जायते
तत्र या नृपते वृत्तिस्तत्प्रयोजनमिष्यते
तान्येतानि यथोक्तानि सौक्ष्म्यादीनि जनाधिप
एकार्थसमवेतानि वाक्ये मम निशामय
नापेतार्थं न भिन्नार्थं नापवृत्तं न चाधिकम्
नाश्लक्ष्णं न च सन्दिग्धं वक्ष्यामि पदं ततः
न गुर्वक्षरसन्धिग्धं पराङ्मुखपदं न च
ननु वृत्तं त्रिवर्गेण विरुद्धं नाप्यसंस्कृतम्
न न्यूनं कष्टशब्दं वा व्युत्क्रमाभिहितं न च
न शेषमनुकल्पेन न निष्कारणमहेतुकम्
कामात्क्रोधाद्भयाल्लोभाद्दैन्याच्चानार्यकात्तथा
भीतोऽनुक्रोशतो मानान्न वक्ष्यामि कथञ्चन
वक्ता श्रोता च वाक्यं च यदा त्वविकलं नृप
स ममेति विवक्षायां तदा सोर्थः प्रकाशते
वक्तव्ये तु यदा वक्ता श्रोतारमवमन्यते
स्वार्थमाह परार्थं तत्तदा वाक्यं न रोहति
अथ यस्स्वार्थमुत्सृज्य परार्थं प्राह मानवः
विशङ्का जायते तस्मिन्वाक्यं तदपि दोषवत्
यस्तु वक्ता द्वयोरर्थमविरुद्धं प्रभाषते
श्रोतुश्चैवात्मनश्चैव स वक्ता नेतरो नृप
तदर्थवदिदं वाक्यमुपेतं वाक्यसम्पदा
अविक्षिप्तमना राजन्नेकाग्रश्श्रोतुमर्हसि
काऽसि कस्य कुतश्चेति त्वयाऽहमितिचोदिता
तत्रोत्तरमिदं वाक्यं राजन्नेकमनाः शृणु’
यथा जतु च काष्ठं च पांसवश्चोदबिन्दवः
संसिद्धानि तथा राजन्प्राणिनामिह सम्भवः
शब्दस्स्पर्शो रसो रूपं गन्धः पञ्चेन्द्रियाणि च
पृथगात्मा दशात्मानस्संश्लिष्टा जतुकाष्ठवत्
न चैषां चोदना काचिदस्तीत्येष विनिश्चयः
एकैकस्येह विज्ञानं नास्त्यात्मनि तथा परे
न वेद चक्षुश्चक्षुश्श्रोत्रं नात्मनि वर्तते
तथैव व्यभिचारेण न वर्तन्ते परस्परम्
प्रश्लिष्टमवजानन्ति यथाऽऽद्भिरिव पांवसः
वाह्यानन्यानपेक्षन्ते गुणांस्तानपि मे शृणु
रूपं चक्षुः प्रकाशश्च दर्शने हेतवस्त्रयः
यथैवात्र तथाऽन्येषु ज्ञानज्ञेयेषु हेतवः
ज्ञानज्ञेयान्तरे तस्मिन्मनो नामापरो गुणः
विचारयति येनायं निश्चये साध्वसाधुनी
द्वादशस्त्वपरस्तत्र बुद्धिर्नाम गुणस्स्मृतः
येन संशयपूर्वेषु बोद्धव्येषु व्यवस्यति
अथ द्वादशके तस्मिन्सत्त्वं नामापरो गुणः
महासत्त्वोऽल्पसत्त्वो वा जन्तुर्येनानुमीयते
क्षेत्रज्ञ इति चाप्यन्यो गुणस्तत्र चतुर्दशः
ममायमिति येनायं मन्यते न च ममेति
अथ पञ्चदशो राजन्गुणस्तत्रापरस्स्मृतः
बृहद्बलस्समूहस्य सामग्र्यं यदिहोच्यते
गुणस्तथाऽपरस्तत्र सङ्घात इति षोडशः
आकृतिर्व्यक्तिरित्येतौ गुणो यस्मिन्समाश्रितौ
सुखासुखे जन्ममृत्यू लाभालाभौ प्रियाप्रिये
इति चैकोनविंशोऽयं द्वन्द्वयोग इति स्मृतः
ऊर्ध्वमेकोनविंशत्याः कालो नामापरो गुणः
इतीमं विद्धि विंशत्या भूतानां प्रभवाप्ययम्
विंशतिश्चैव सङ्घातो महाभूतानि पञ्च च
सदसद्भावयोगौ च गुणावन्यौ प्रकाशकौ
इत्येवं विंशतिश्चैव गुणास्सप्त च ये स्मृताः
विधिश्शुक्रं बलं चेति त्रय एते गुणाः परे
एवं विंशच्च दश च कलास्सङ्ख्यानतस्स्मृताः
समग्रं यत्र वर्तन्ते तच्छरीरमिति स्मृतम्
अव्यक्तं प्रकृतिं त्वासां कलानां कश्चिदिच्छति
व्यक्तं चासां तथैवान्यस्स्थूलदर्शी प्रपश्यति
अव्यक्तं यदि वा व्यक्तां द्वयीमथ चतुष्टयीम्
प्रकृतिं सर्वभूतानां पश्यन्त्यध्यात्मचिन्तकाः
सेयं प्रकृतिरव्यक्ता कलाभिर्व्यक्ततां गता
अहं च त्वं च राजेन्द्र ये चाप्यन्ये शरीरिणः
बिन्दुन्यासादयोऽवस्थाश्शुक्लशोणितसम्भवाः
यासामेव निपातेन कललं नाम जायते
कललाद्बुद्बुदोत्पत्तिः पेशी वा बुद्बुदात्स्मृता
पेश्यास्त्वङ्गाभिनिर्वृत्तिर्नखरोमाणि चाङ्गतः
सम्पूर्णे नवमे मासि जन्तोर्जातस्य मैथिल
जायते रूपनामत्वं स्त्रीपुमान्वेति लिङ्गतः
जातमात्रं तु तद्रूपं दृष्ट्वा ताम्रनखाङ्गुलि
कौमारं रूपमापन्नं रूपं तेनोपलभ्यते
कौमाराद्यौवनं चापि स्थाविर्यं चापि यौवनात्
अनेन क्रमयोगेन पूर्वं पूर्वं न लभ्यते
कलानां पृथगर्थानां प्रतिभेदः क्षणे क्षणे
वर्तते सर्वभूतेषु सौक्ष्म्यात्तन्न विभाव्यते
न चैषामप्ययो राजँल्लक्ष्यते प्रभवो न च
अवस्थायामवस्थायां दीपस्येवार्चिषो गतिः
तस्याप्येवम्प्रक्तारस्य सदश्वस्येव धावतः
अजस्रं सर्वलोकस्य कः कुतो वा न वा कुतः
कस्येदं कस्य वा नेदं कुतो वेदं न वा कुतः
सम्बन्धः कोऽस्ति भूतानां स्वैरप्यवयवैरिह
यथाऽऽदित्यान्मणेश्चैव वीरुद्भ्यश्चैव पावकः
जायन्त्येवं समुदयात्कलानामिह जन्तवः
आत्मन्येवात्मनाऽऽत्मानं यथा त्वमनुपश्यसि
एवमेवात्मनाऽऽत्मानमन्यस्मिन्किं न पश्यसि
न ह्यात्मनि परस्मिंश्च समतामध्यवस्यसि
अथ मां काऽसि कस्येति किमर्थमनुपृच्छसि
इदं मे स्यादिदं नेति द्वन्द्वैर्मुक्तस्य मैथिल
काऽसि कस्य कुतो वेति वचनैः किं प्रयोजनम्
रिपौ मित्रेऽथ मध्यस्थे विजये सन्धिविग्रहे
कृतवान्यो महीपालः किं तस्मिन्मुक्तलक्षणम्
त्रिवर्गं सप्तधा न्यस्तं यो न वेदेह कर्मसु
सङ्गवान्यस्त्रिवर्गे च किं तस्मिन्मुक्तलक्षणम्
प्रिये वाऽप्यप्रिये वाऽपि दुर्बले बलवत्यपि
यस्य नास्ति समं चक्षुः किं तस्मिन्मुक्तलक्षणम्
तदयुक्तस्य ते मोक्षे योऽभिमानो भवेन्नृप
सुहृद्भिस्सन्निवार्यस्ते विरक्तस्येव भेषजम्
तानि तान्यनुसन्दृश्य सङ्गस्थानान्यरिन्दम
आत्मनाऽऽत्मनि सम्पश्य किं तस्मिन्मुक्तलक्षणम्
इमान्यन्यानि सूक्ष्माणि मोक्षमाश्रित्य कानिचित्
चतुरङ्गप्रवृत्तानि सङ्गस्थानानि मे शृणु
इमां यः पृथिवीं कृत्स्नामेकच्छत्रां प्रशास्ति ह
एकमेव स वै राजा पुरमध्यावसत्युत
तत्पुरे चैकमेवास्य गृहं यदधितिष्ठति
गृहे शयनमप्येकं निशायां यत्र लीयते
शय्यार्धं तस्य चैवात्र स्त्रीपूर्वमधितिष्ठति
स तेनैव प्रसङ्गेन फलेनाल्पेन युज्यते
एवमेवोपभोगेषु भोजनाच्छादनेषु च
गुणेष्वपरिमेयेषु निग्रहानुग्रहौ प्रति
परतन्त्रस्सदा राजा सान्त्वेनापि प्रयुजयते
सन्धिविग्रहयोगे च कुतो राज्ञस्स्वतन्त्रता
स्त्रीषु क्रीडाविहारेषु नित्यमस्यास्वतन्त्रता
मन्त्रे चामात्यसहिते कुत एव स्वतन्त्रता
स यदाऽऽज्ञापयत्यन्यांस्तस्योक्ता स्वतन्त्रता
अवशः कार्यते तत्र तस्मिंस्तस्मिन्गुणे स्थितः
स्वप्नुकामो न लभते स्वप्नं कार्यार्थिभिर्जनैः
शयने चाप्यनुज्ञातस्सुप्त उत्थाप्यतेऽवशः
स्नाह्यालभ पिब प्राश जुहुध्यग्नीन्यजेति च
वदस्व शृणु चापीति विवशः कार्यते परैः
अभिगम्याभिगम्यैवं याचन्ते सततं नराः
न चाप्युत्सहते दातुं वित्तरक्षी महाजनात्
दाने कोशक्षयो ह्यस्य वैरं चाप्यप्रयच्छतः
क्षणेनास्योऽपवर्तन्ते दोषा वैराग्यकारकाः
प्राज्ञाञ्शूरांस्थैवान्यान्येनेकस्थान्विशङ्कते
अभयेऽपि भयं राज्ञो यैश्च नित्यमुपास्यते
तथा चैते प्रदुष्यन्ति राजन्ये कीर्तिता मया
तदैवास्य भयं तेभ्यो जायते पश्य यादृशम्
सर्वस्वे स्वे गृहे राजा सर्वस्स्वे स्वे गृहे गृही
निग्रहानुग्रहौ कुर्वंस्तुल्यो जनक राजभिः
पुत्रा दारास्तथैवात्मा कोशो मित्राणि सञ्चयाः
परैस्साधारणा ह्येते तैस्तैरेवास्य हेतुभिः
हतो देशः पुरं दग्धं प्रधानः कुञ्जरो हतः
लोकसाधारणेष्वेषु मिथ्याज्ञानेन तप्यते
अमुक्तो मानसैर्दुःखैरिच्छाद्वेषप्रियोद्भवैः
लिङ्गरोगादिभी रोगैस्तथैव विनिपातिभिः
द्वन्द्वैस्तैस्तैरुपहतस्सर्वतः परिशङ्कितः
बहुभिः प्रार्थितं राज्यमुपास्ते गणयन्निशाः
तदल्पसुखमत्यर्थं बहुदुःखमसारकम्
को राज्यमभिपद्येत प्राप्य चोपशमं लभेत्
ममेदमिति यच्चेदं पुरं राष्ट्रं च मन्यसे
बलं कोशममात्यांश्च कस्यैतानि न वा नृप
मित्रामात्यपुरं राष्ट्रं दण्डः कोशो महीपतिः
सप्ताङ्गश्चैष सङ्घातो राज्यमित्युच्यते नृप
सप्ताङ्गस्यास्य राज्यस्य त्रिदण्डस्येव तिष्ठतः
अन्योन्यगुणयुक्तस्य कः केन गुणतोऽधिकः
तेषु तेषु हि कालेषु तत्तदङ्गं विशिष्यते
येन यत्सिध्यते कार्यं तत्प्राधान्याय कल्पते
सप्तानां चात्र सङ्घातस्त्रयश्चान्ये नृपोत्तम
सम्भूय दशवर्गोऽयं भुङ्क्ते राज्यं हि राजवत्
यश्च राजा महोत्साहः क्षत्रधर्मे रतो भवेत्
स तुष्येद्दशभागेन ततस्त्वन्यैर्दशावरैः
नास्त्यसाधारणो राजा नास्ति राज्यमराजकम्
राज्येऽसति कुतो धर्मो धर्मेऽसति कुतः परम्
योऽप्यत्र परमो धर्मः पवित्रं राजराज्ययोः
पृथिवी दक्षिणा यस्य सोऽश्वमेधो न विद्यते
आहमेतानि कर्माणि राजदुःखानि मैथिल
समर्था शतशो वक्तुमथ वाऽपि सहस्रशः
स्वदेहे नाभिषङ्गो मे कुतः परपरिग्रहे
न मामेवंविधां युक्तामीदृशं वक्तुमर्हसि
ननु नाम त्वया मोक्षः कृत्स्नः पञ्चशिखाच्छ्रुतः
सोपायस्सोपनिषदस्सोपासङ्गस्सनिश्चयः
तस्य ते मुक्तसङ्गस्य पाशानाक्रम्य तिष्ठतः
छत्रादिषु विशेषेण कथं सङ्गः पुनर्नृप
श्रुतं ते न श्रुतं मन्ये मृषा वाऽपि श्रुतं श्रुतम्
अथ वा श्रुतसङ्काशं श्रुतमन्यच्छ्रुतं त्वया
अथापीमासु सञ्ज्ञासु लौकिकीषु प्रतिष्ठसे
अभिषङ्गावरोधाभ्यां बद्धस्त्वं प्राकृतो यथा
सत्त्वेनानुप्रवेशो हि योऽयं त्वयि कृतो मया
किं नु पापं कृतं तत्र यदि मुक्तोऽसि सर्वशः
नियमो ह्येषु धर्मेषु यतीनां शून्यवासिता
शून्यमावासयन्त्या च मया किं कस्य दूषितम्
न पाणिभ्यां न बाहुभ्यां पादोरुभ्यां न कदाचन
न गात्रावयवैरन्यैस्स्पृशामि त्वां नराधिप
कुले महति जातेन ह्रीमता दीर्घदर्शिना
नैतत्सदसि वक्तव्यं सद्वाऽसद्वा मिथः कृतम्
ब्राह्मणा गुरवश्चेमे तथा मान्या गुरूत्तमाः
त्वं चाद्य गुरुरप्येषामेवमन्योन्यगौरवम्
तदेवमनुसन्दृश्य वाच्यावाच्यं परीक्षता
स्त्रीपुंसोस्समवायोऽयं त्वया वाच्यो न संसदि
यथा पुष्करपर्णस्थं जलं तत्पर्णसंस्थितम्
तिष्ठत्यस्पृशती तद्वत्त्वयि वत्स्यामि मैथिल
यदि वाऽपि स्पृशन्त्या मे स्पर्शं जानासि कञ्चन
ज्ञानं कृतमबीजं ते कथं वै केन भिक्षुणा
स गार्हस्थ्याच्च्युतश्च त्वं मोक्षं चानाप्य दुर्विदम्
उभयोरन्तराले वै वर्तसे मोक्षवादिकः
न हि मुक्तस्य मुक्तेन ज्ञस्यैकत्वपृथक्त्वयोः
भावाभावसमायोगे जायते वर्णसङ्करः
वर्णाश्रमपृथक्त्वेन च दृष्टार्थस्यापृथक्कुतः
नान्यदन्यदिति ज्ञात्वा नान्यदत्र प्रवर्तते
पापौ कुण्डं तथा कुण्डे पयः पयसि मक्षिका
आश्रिताश्रययोगेषु पृथक्त्वं नाश्रिता वयम्
न तु कुण्डे पयोभावः पयस्यपि न मक्षिका
स्वयमेवाश्रयन्त्येते भावा न तु पराश्रयम्
पृथक्त्वादाश्रमाणां च वर्णान्यत्वे तथैव च
परस्परपृथक्त्वाच्च कथं ते वर्णसङ्करः
नास्मि वर्णोत्तमा जात्या न वैश्या नावरा तथा
तव राजन्सवर्णाऽस्मि शुद्धयोनिरविप्लुता
प्रधानो नाम राजर्षिर्व्यक्तं ते श्रोत्रमागतः
कुले तस्य समुत्पन्नां सुलभां नाम विद्धि माम्
द्रोणश्च शतशृङ्गश्च वक्रद्वारश्च पर्वतः
मम सत्रेषु पूर्वेषां चिता मघवता सह
साऽहं तस्य कुले जाता भर्तर्यसति मद्विधे
विनीता मोक्षधर्मेषु चराम्येका मुनिव्रतम्
नास्मि सत्त्वप्रतिच्छन्ना न परस्वाभिमानिनी
न धर्मसङ्करकरी स्वधर्मेऽस्मि दृढव्रता
नास्थिरा स्वप्रतिज्ञायां नासमीक्ष्य प्रवादिनी
नासमीक्ष्यागता चाहं त्वत्समीपं जनाधिप
मोक्षे ते भावितामेतां श्रुत्वा वै कुशलैषिणी
न च मोक्षस्य चाप्यस्य जिज्ञासार्थमिहागता
न वर्गस्था ब्रवीम्येतत्स्वपक्षपरपक्षयोः
मुक्तो न मुच्यते यश्च शान्तौ यश्च न शाम्यति
यथा शून्ये परागारे भिक्षुरेकां निशां वसेत्
तथा हि त्वच्छरीरेऽस्मिन्निमां वत्स्यामि शर्वरीम्
साऽहमासनप्रदानेन वागातिथ्येन चार्चिता
स्वन्ना सुशरणं प्रीता श्वो गमिष्यामि मैथिल
भीष्मः-
इत्येतानि स वाक्यानि हेतुमन्त्यर्थवन्ति च
श्रुत्वा नाधिजगौ राजा किञ्चिदन्यदतः परम्