याज्ञवल्क्यः-
अव्यक्तस्थं परं यत्तत्पृष्टस्तेऽहं नराधिप
परं गुह्यमिमं प्रश्नं शृणुष्वावहितो नृप
यथार्षेणेह विधिना चरताऽवमतेन ह
मयाऽऽदित्यादवाप्तानि यजूंषि मिथिलाधिप
महता तपसा देवस्स्थविष्ठस्सेवितो मया
प्रीतेन चाहं विभुना सूर्येणोक्तस्तदाऽनघ
सूर्यः-
वरं वृणीष्व विप्रर्षे यदिष्टं ते सुदुर्लभम्
तं ते दास्यामि प्रीतात्मा मत्प्रसादो हि दुर्लभः
याज्ञवल्क्यः-
ततः प्रणम्य शिरसा मयोक्तस्तपतां वरः
यजूंषि नोपयुक्तानि क्षिप्रमिच्छामि वेदितुम्
ततो मां भगवानाह वितरिष्यामि ते द्विज
सरस्वतीह वाग्भूता शरीरं ते प्रवेक्ष्यति
ततो मां भगवानाह स्वमास्यं विवृतं कुरु
विवृतं च ततो मेऽऽस्यं प्रविष्टा च सरस्वती
ततो विदह्यमानोऽहं प्रविष्टोऽम्भस्तदाऽनघ
अविज्ञानादमर्षाच्च भास्करस्य महात्मनः
ततो विदह्यमानं मामुवाच भगवानृषिः
सूर्यः-
याज्ञवल्क्यः-
मुहूर्तं सह्यतां दाहस्ततः शीतीभविष्यति
शीतीभूतं च मां दृष्ट्वा भगवानाह भास्करः
सूर्यः-
सुप्रतिष्ठास्यते वेदस्सोत्तरस्सखिलो द्विज
कृत्स्नं शतपथं चैव प्रणेष्यसि न संशयः
तस्यान्ते चापुनर्भावे तव बुद्धिर्भविष्यति
प्राप्स्यसे च यदिष्टं तत्साङ्ख्ययोगेप्सितं पदम्
याज्ञवल्क्यः-
एतावदुक्त्वा भगवानस्तमेवाभ्यवर्तत
ततोऽहं व्याहृतं श्रुत्वा गते देवे विभावसौ
गृहमागत्य संहृष्टोऽचिन्तयं वै सरस्वतीम्
ततः प्रवृत्ताऽतिशुभा स्वरव्यञ्जनभूषिता
ओङ्कारमग्रतः कृत्वा मम देवी सरस्वती
ततोऽहमर्घ्यं विधिवत्सरस्वत्यै न्यवेदयम्
तपतां च वरिष्ठाय निषण्णस्तत्परायणः
ततश्शतपथं कृत्स्नं सरहस्यं ससङ्ग्रहम्
चक्रे सपरिशेषं च हर्षेण परमेण ह
ततोऽध्यापितवानस्मि शिष्याणां शतमुत्तमम्
विप्रियार्थं सशिष्यस्य मातुलस्य महात्मनः
ततस्सशिष्येण मया सूर्येणेव गभस्तिभिः
व्यस्तो यज्ञो महाराज पितुस्तव महात्मनः
मिषतो देवलस्यापि ततोऽर्धं हृतवान्वसु
स्ववेददक्षिणार्थे वै विमर्दे मातुलेन ह
सुमन्तुनाऽथ पैलेन तथा जैमिनिना च वै
पित्रा ते मुनिभिश्चैव ततोऽहमनुमानितः
दश पञ्च च प्राप्तानि यजूंष्यर्कान्मयाऽनघ
उपधारितं तथा चापि पुराणं रोमहर्षणात्
बीजमेतत्पुरस्कृत्य देवीं चैव सरस्वतीम्
सूर्यस्य चानुभावेन प्रवृत्तोऽहं नराधिप
कर्तुं शतपथं वेदमपूर्वं कारितं च मे
यथाऽभिलषितं मार्गं तथा तच्चोपपादितम्
शिष्याणां सखिलं कृत्स्नमनुज्ञातं ससङ्ग्रहम्
सर्वे च शिष्याश्शुचयो गताः परमहर्षिताः
शाखाः पञ्चदशेमास्तु विद्या भास्करदर्शिताः
प्रतिष्ठाप्य यथाकामं वेदं तमनुचितयम्
किमत्र ब्रह्मण्यमृतं किञ्च वेद्यमनुत्तमम्
चिन्तये तत्र चागत्य गन्धर्वो मामपृच्छत
विश्वावसुस्तदा राजन्वेदान्तज्ञानकोविदः
चतुर्विंशत्ततः प्रश्नान्पृष्ट्वा वेदस्य पार्थिव
पञ्चविंशतिमं प्रश्नं पप्रच्छान्वीक्षिकीं तदा
विश्वाविश्वं तथा राजन्पुरुषं प्रकृतिं तथा
तथैव पुरुषव्याघ्र मित्रं वरुणमेव च
ज्ञानं ज्ञेयं तथाऽज्ञानं कस्तपा अतपास्तथा
सूर्यातिसूर्य इति च विद्याविद्ये तथैव च
वेद्यावेद्ये तथा राजन्नचलं चलमेव च
अपूर्वमक्षयं क्षेम्यमेतत्प्रश्नमनुत्तमम्
अथोक्तस्तु मया राजन्राजा गन्धर्वसत्तमः
पृष्टवानानुपूर्व्येण प्रश्नमुत्तममर्थवत्
मुहूर्तमुष्यतां तावद्यावदेनं विचिन्तये
बाढमित्येव कृत्वा स तूर्ष्णीं गन्धर्व आस्थितः
ततोऽन्वचिन्तयमहं भूयो देवीं सरस्वतीम्
मनसा स च मे प्रश्नो दध्नो घृतमिवोत्थितः
तत्रोपनिषदं चैव परिशेषं च पार्थिव
मथ्नामि मनसा तात दृष्ट्वा चान्वीक्षिकीं पराम्
चतुर्थी राजशार्दूल विद्यैषा साम्परायिकी
उदीरिता मया तुभ्यं पञ्चविंशाऽधितिष्ठता
अथोक्तस्तु मया राजन्राजा विश्वावसुस्तदा
श्रूयतां यं भवानस्मान्प्रश्नं सम्पृष्टवानिह
विश्वाविश्वेति यदिदं गन्धर्वेन्द्रानुपृच्छसि
विश्वाव्यक्तं परं विद्याद्भूतभव्यभयङ्करम्
त्रिगुणं गुणकर्तृत्वाद्विश्वान्यो निष्कलस्तथा
विश्वस्तथैव मिथुनमेवमेवानुदृश्यते
अव्यक्तं प्रकृतिः प्राहुः पुरुषेति च निर्गुणम्
तथैव मित्रं पुरुषं वरुणं प्रकृतिं तथा
ज्ञानं तु प्रकृतिं प्राहुर्ज्ञेयं निष्कलमेव च
अज्ञश्च पुरुषस्तस्माज्ज्ञश्च निष्कल उच्यते
कस्तपा अतपाः प्रोक्तः कोऽसौ पुरुष उच्यते
तपाः प्रकृतिरित्याहुरतपा निष्कलस्स्मृतः
सूर्यमव्यक्तमित्युक्तमतिसूर्यस्तु निष्कलः
अविद्या प्रोक्तमव्यक्तं विद्या पुरुष उच्यते
तथैवावेद्यमव्यक्तं वेद्यः पुरुष उच्यते
चलाचलमिति प्रोक्तं त्वया तदपि मे शृणु
चलां तु प्रकृतिं प्राहुः कारणं क्षेपसर्गयोः
अक्षेपसर्गयोः कर्ता निश्चलः पुरुषस्स्मृतः
अजावुभावनादी च अक्षयौ चाप्युभावपि
अमूर्तावप्युभौ प्राहुरध्यात्मगतिनिश्चयाः
अक्षयत्वात्प्रजनने अजमत्राहुरव्ययम्
अक्षयं पुरुषं प्राहुः क्षयो ह्यस्य न विद्यते
गुणक्षयत्वात्प्रकृतिः कर्तृत्वादक्षयं बुधाः
एषा तेऽन्वीक्षिकी विद्या चतुर्थी साम्परायिकी
विद्योपेतं धनं कृत्वा कर्मणा नित्यकर्मणि
एकान्तदर्शना वेदास्सर्वे विश्वावसो स्मृताः
जायन्ते च म्रियन्ते च यस्मिन्नेते यतश्च्युताः
वेदार्थं ये न जानन्ति वेद्यं गन्धर्वसत्तम
साङ्गोपाङ्गान्पञ्चवेदान्योऽधीते द्विजसत्तमः
वेदवेद्यं न जानीते वेदभारवहो हि सः
यो घृतार्थी खरीक्षीरं मथेद्गन्धर्वसत्तम
विष्ठां तत्रानुपश्येत न मण्डं नापि वा घृतम्
तथा वेद्यमवेद्यं च वेदविद्यो न विन्दति
स केवलं मूढमतिर्वेदभारवहस्स्मृतः
प्रष्टव्यौ नित्यमेवैतौ तत्परेणान्तरात्मना
यथाऽस्य जन्मनिधनं न भवेतां पुनः पुनः
अजस्रं जन्मनिधनं चिन्तयित्वा त्रयीमिमाम्
परित्यज्य क्षयमिह अक्षयं धर्ममास्थितः
यदाऽनुपश्यतेऽत्यन्तमहन्यहनि काश्यप
तदा स केवलीभूतष्षड्विंशमनुपश्यति
अन्यच्च शश्वदव्यक्तं तथाऽन्यः पञ्चविंशकः
तत्स्थं समनुपश्यन्ति तमेकमिति साधवः
तेनैतं नाभिनन्दन्ति पञ्चविंशकमच्युतम्
जन्ममृत्युभयोद्वेगात्साख्याश्च परमर्षयः
विश्वावसुः-
पञ्चविंशे यदेतत्ते प्रोक्तं ब्राह्मणसत्तम
यथातन्न तथा वेद्मि तद्भवान्वक्तुमर्हति
जैगीषव्यस्यासितस्य देवलस्य च मे श्रुतम्
पराशरस्य विप्रर्षेर्वार्षगण्यस्य धीमतः
भृगोः पञ्चशिखस्यास्य कपिलस्य शुकस्य च
गौतमस्यार्ष्टिषेणस्य गर्गस्य च महात्मनः
नारदस्यासुरेश्चैव पुलस्त्यस्य च धीमतः
सनत्कुमारस्य सतश्शुक्रस्य च महात्मनः
कश्यपस्य पितुश्चैव पूर्वमेव मया श्रुतम्
तदनन्तरं च रुद्रस्य विश्वरूपस्य धीमतः
दैवतेभ्यः पितृभ्यश्च दैतेयेभ्यश्च ततस्ततः
प्राप्तमेतन्मया कृत्स्नं वेद्यं नित्यं वदन्ति ते
तस्मात्तद्वै भवद्बुद्ध्या श्रोतुमिच्छामि ब्राह्मण
भवान्प्रबर्हश्शास्त्राणां प्रगल्भश्चासि बुद्धिमान्
न तवाविदितं किञ्चिद्भवाञ्श्रुतिनिधिः परः
कथ्यसे देवलोके च पितृलोके च ब्राह्मण
ब्रह्मलोकगताश्चैव कथयन्ति महर्षयः
स्थविष्ठश्चापि भगवानादित्यस्तव भाषिते
साङ्ख्यज्ञानं त्वया ब्रह्मन्नवाप्तं कृत्स्नमेव ह
तथैव योगज्ञानं च याज्ञवल्क्य विशेषतः
निस्सन्दिग्धं प्रबुद्धस्त्वं बुध्यमानो जरामरम्
श्रोतुमिच्छामि तज्ज्ञानं घृतं मण्डमयं यथा
याज्ञवल्क्यः-
कृत्स्नधारिणमेव त्वां मन्ये गन्धर्वसत्तम
जिज्ञाससे च मां राजंस्तन्निबोध यथाश्रुतम्
अबुध्यमानां प्रकृतिं बुध्यते पञ्चविंशकः
न तु बुध्यति गन्धर्वप्रकृतिः पञ्चविंशकम्
अनेनाप्रतिबोधेन प्रधानं प्रवदन्ति तत्
साङ्ख्यश्च योगास्तत्त्वज्ञा यथाश्रुतिनिदर्शनात्
पश्यंस्तथैव चापश्यन्पश्यत्यन्यस्सदाऽनघ
षड्विंशं पञ्चविंशं च चतुर्विंशं च पश्यति
न तु पश्यति पश्यंस्तु यश्चैनमनुपश्यति
पञ्चविंशोऽभिमन्येत नान्योऽस्ति परतो मम
न चतुर्विंशको ग्राह्यो मनुजैर्ज्ञानदर्शिभिः
मत्स्यो वोदकमन्वेति प्रवर्तति प्रवर्तनात्
यथैष बुध्यते मत्स्यस्तथैषोऽप्यनुबुध्यते
स स्नेहात्सहवासाच्च साभिमानाच्च नित्यशः
स निमज्जति कालस्य यदैकत्वं न बुध्यते
नोन्मज्जति हि कालस्य समत्वेनाभिसंवृतः
यदा तु मन्यतेऽन्योऽहमन्य एष इति द्विजः
तदा स केवलीभूतष्षड्विंशमनुपश्यति
अन्यश्च राजन्स परस्तथाऽन्यः पञ्चविंशकः
तत्स्थत्वादनुपश्यन्ति एक एवेति साधवः
तेनैतन्नाभिनन्दन्ति पञ्चविंशकमव्ययम्
जन्ममृत्युभयाद्भीता योगास्साङ्ख्याश्च काश्यप
षड्विंशमनुपश्यन्ति शुचयस्तत्परायणाः
यदा स केवलीभूतष्षड्विंशमनुपश्यति
तदा स सर्वसिद्धत्वान्नपुनर्जन्म विन्दति
एवमप्रतिबुद्धश्च बुध्यमानश्च तेऽनघ
बुद्धिश्चोक्तो यथातत्त्वं मया श्रुतिनिदर्शनात्
पश्यापश्यं यो न पश्येत्क्षेम्यं तत्वं च काश्यप
केवलाकेवलं चान्यत्पञ्चविंशात्परं च यत्
विश्वावसुः-
तथ्यं शुभं चैतदुक्तं त्वया विभो सम्यक्क्षेम्यं दैवताद्यं यथावत्
स्वस्त्यक्षयं भवतश्चास्तु नित्यं बुद्ध्या सदा बुद्धियुक्तं नमस्ये
याज्ञवल्क्यः-
एवमुक्त्वा सम्प्रयातो दिवं स विभ्राजन्वै श्रीमता दर्शनेन
तुष्टस्तुष्ट्या परया चाभिनन्द्य प्रदक्षिणं मम कृत्वा महात्मा
ब्रह्मादीनां खेचराणां क्षितौ च ये चाधस्तात्संवसन्ते नरेन्द्र
तत्रैव तद्दर्शनं दर्शयन्वै सम्यक्क्षेम्यं ये पथं संश्रिता वै
साङ्ख्यास्सर्वे साङ्ख्यधर्मे रताश्च तद्वद्योगा योगधर्मे रताश्च
ये चाप्यन्ये मोक्षकामा मनुष्यास्तेषामेतद्दर्शनं ज्ञानदृष्टम्
ज्ञानान्मोक्षो जायते पूरुषानां नास्त्यज्ञानादेवमाहुर्नरेन्द्र
तस्माज्ज्ञानं तत्त्वतोऽन्तेषितव्यं येनात्मानं मोक्षयेज्जन्ममृत्योः
प्राप्यं ज्ञानं ब्राह्मणात्क्षत्रियाद्वा वैश्याच्छ्रूद्रादपि नीचादभीक्ष्णम्
श्रद्धातव्यं श्रद्दधानेन नित्यं न श्रद्धिनं विशतो जन्ममृत्यू
सर्वे वर्णा ब्राह्मणा ब्रह्मजाश्च सर्वे नित्यं व्याहरन्ते च ब्रह्म
तत्त्वं शास्त्रं ब्रह्मबुद्ध्या ब्रवीमि सर्वं विश्वं ब्रह्म चैतत्समस्तम्
ब्रह्मास्यतो ब्राह्मणास्सम्प्रसूता बाहुभ्यां वै क्षत्रियास्सम्प्रसूताः
नाभ्यां वैश्याः पादतश्चापि शूद्रास्सर्वे वर्णा नान्यथा वेदितव्याः
अज्ञानतः कर्मयोनिं भजन्ते तां तां राजंस्ते यथा यान्त्यभावम्
तथा वर्णा ज्ञानहीनाः पतन्ते घोरादज्ञानात्प्राकृतं योनिजालम्
तस्माज्ज्ञानं सर्वतो मार्गितव्यं सर्वत्रस्थं चैतदुक्तं मया ते
तत्स्थो ब्रह्मा तस्थिवांश्चापरो यस्तस्मै नित्यं मोक्षमाहुर्नरेन्द्र
यत्ते पृष्टं तन्मया तूपदिष्टं याथातथ्यं तद्विशोको भजस्व
राजन्गच्छस्वैतदर्थस्य पारं सम्यक्प्रोक्तं स्वस्ति तेऽस्त्त्वत्र नित्यम्
भीष्मः-
स एवमनुशिष्टस्तु याज्ञवल्क्येन धीमता
प्रीतिमानभवद्राजा मिथिलाधिपतिस्तदा
गते मुनिवरे तस्मिन्कृत्वा चापि प्रदक्षिणम्
दैवरातिर्नरपतिरासीनस्तत्र मोक्षवित्
गोकोटिं स्पर्शयामास हिरण्यस्य तथैव च
रत्नाञ्जलिमथैकैकं ब्राह्मणेभ्यो ददौ तदा
विदेहराज्यं च तदा प्रतिष्ठाप्य सुतस्य वै
यतिधर्ममुपासंश्चाप्यवसन्मिथिलाधिपः
साङ्ख्यज्ञानमधीयानो योगशास्त्रं च कृत्स्नशः
धर्माधर्मौ च राजेन्द्र प्राकृतौ परिगर्हयन्
अनन्त इति कृत्वा स नित्यं केवलमेव च
धर्माधर्मौ पुण्यपापे सत्यासत्ये तथैव च
जन्ममृत्यू च राजेन्द्र प्राकृतं तदचिन्तयत्
ब्रह्माव्यक्तस्य कर्मेदमिति नित्यं नराधिप
पश्यन्ति योगास्साङ्ख्याश्च स्वशास्त्रकृतलक्षणाः
इष्टानिष्टविमुक्तं हि तस्थौ ब्रह्म परात्परम्
नित्यं तदाहुर्विद्वांसश्शुचि तस्माच्छुचिर्भव
दीयते यच्च लभते दत्तं यच्चानुमन्यते
अव्यक्तेनेति तच्चिन्त्यमन्यथा मा विचन्तय
ददाति च नरश्रेष्ठ प्रतिगृह्णाति यच्च ह
ददात्यव्यक्तमेवैतत्प्रतिगृह्णाति यच्च वै
आत्मा ह्येवात्मनो ह्येकः कोऽन्यस्ततोऽधिको भवेत्
तेन तीर्थानि यज्ञाश्च सेवितव्या विपश्चिता
एवं मन्यस्व सततमन्यथा मा विचिन्तय
यस्याव्यक्तं न विदितं सगुणं निर्गुणं पुनः
न स्वाध्यायैस्तपोभिर्वा यज्ञैर्वा कुरुनन्दन
लभतेऽव्यक्तिकं स्थानं व्यक्तं मम महीयते
तथैव महतस्स्थानमाहङ्कारिकमेव च
अहङ्कारात्परं चापि स्थानानि समवाप्नुयात्
ये त्वव्यक्तात्परं नित्यं जानते शास्त्रतत्पराः
जन्ममृत्युविमुक्तं च विमुक्तं सदसच्च यत्
एतन्मयाऽऽप्तं जनकात्पुरस्तात्तेनापि चाप्तं नृप याज्ञवल्क्यात्
ज्ञानं विशिष्टं न तथा हि यज्ञा ज्ञानेन दुर्गं तरते न यज्ञैः
दुर्गं जन्म निधनं चापि राजन्न भौतिकं ज्ञानविदो वदन्ति
यज्ञैस्तपोभिर्नियमैर्व्रतैश्च दिवं समासाद्य पतन्ति भूमौ
तस्मादुपासस्व परं महच्छुचि शिवं विमोक्षं विमलं पवित्रम्
क्षेत्रज्ञवित्पार्थिव ज्ञानयज्ञमुपास्य वै तत्त्वमृषिर्भविष्यसि
उदुपनिषदमुपाकरोत्तदा वै जनकनृपस्य पुरा हि याज्ञवल्क्यः
यदुपनिषदि शाश्वताव्ययं तच्छुभममृतत्वमशोकमृच्छति