याज्ञवल्क्यः-
तथैवोत्क्रमणं स्थानं शृणुष्वावहितो नृप
पद्भ्यामुत्क्रममाणस्य वैष्णवं स्थानमुच्यते
जङ्घाभ्यां तु वसून्देवानाप्नुयादिति नश्श्रुतम्
जानुभ्यां च महाभागान्साध्यान्देवानवाप्नुयात्
पायुनोत्क्रममाणस्तु मैत्रं स्थानमवाप्नुयात्
पृथिवीं जघनेनाथ ऊरुभ्यां च प्रजापतिम्
पार्श्वाभ्यां मरुतो देवान्नासाभ्यामिन्दुमेव च
बाहुभ्यामिन्द्रमित्याहुरुरसा रुद्रमेव च
ग्रीवया तु मुनिश्रेष्ठं नरमाप्नोत्यनुत्तमम्
विश्वान्देवान्मुखेनाथ दिशश्श्रोत्रेण चाप्नुयात्
घ्राणेन गन्धवहनं नेत्राभ्यां सूर्यमेव च
भ्रूभ्यामथाश्विनौ देवौ ललाटेन पितॄनथ
ब्रह्माणमाप्नोति विभुं मूर्ध्ना देवाग्रजं तथा
एतान्युत्क्रमणस्थानान्युक्तानि मिथिलेश्वर
अरिष्टानि तु वक्ष्यामि विहितानि मनीषिभिः
संवत्सरं वियोगस्य सम्भवे च शरीरिणः
योऽरुन्धतीं न पश्येत दृष्टपूर्वा कदाचन
तथैव ध्रुवमित्याहुः पूर्णेन्दुं दीपमेव च
खण्डाभागं दक्षिणतस्तेऽपि संवत्सरायुषः
परचक्षुषि चात्मानं ये न पश्यन्ति पार्थिव
आत्मच्छायाकृतीभूतं तेऽपि संवत्सरायुषः
अतिद्युतिरतिप्रज्ञः अप्रज्ञश्चाद्युतिस्तथा
प्रकृतेर्विक्रियापन्नः षण्मासान्मृत्युलक्षणः
दैवतान्यवजानाति ब्राह्मणैश्च विरुध्यते
कृष्णश्यावच्छविच्छायः षण्मासान्मृत्युलक्षणः
शीर्णनाभिं यथा चक्रं छिद्रं सोमं प्रपश्यति
तथैव च सहस्रांशुं सप्तरात्रेण मृत्युभाक्
शवगन्धमुपाघ्राति सुरभिं प्राप्य यो नरः
देवतायतनस्थस्तु सप्तरात्रेण मृत्युभाक्
सञ्ज्ञालोपो निरुष्णत्वं सद्यो मृत्युनिदर्शनम्
कर्णनासावनमनं दन्तदृष्टिविरागिता
अकस्माच्च स्रवेद्यस्य वाममक्षि नराधिप
मूर्धतश्चोत्पतेद्धूमस्सद्यो मृत्युनिदर्शनम्
एतावन्ति त्वरिष्टानि विदित्वा मानवोऽऽत्मनः
निशि चाहनि चात्मानं योजयेत्परमात्मना
प्रतीक्षमाणस्तत्कालं यत्कालं प्रकृतं भवेत्
अथास्य नेष्टं मरणं स्थातुमिच्छेत्क्रियामिमाम्
सर्वगन्धान्रसांश्चैव धारयेत समाहितः
तथा मृत्युमुपादाय तत्परेणान्तरात्मना
स साङ्ख्यधारणं चैव विदित्वा मनुजर्षभ
जयेच्च मृत्युं योगेन तत्परेणान्तरात्मना
गच्छेत्प्राप्याक्षयं कृत्स्नमजन्म शिवमव्ययम्
शाश्वतं स्थानमचलं दुष्प्रापमकृतात्मभिः