याज्ञवल्क्यः-
साङ्ख्यज्ञानं मया प्रोक्तं योगज्ञानं निबोध मे
यथाश्रुतं यथादृष्टं तत्त्वेन नृपसत्तम
नास्ति साङ्ख्यसमं ज्ञानं नास्ति योगसमं बलम्
उभावप्येककार्यौ तावुभावनिधनौ स्मृतौ
पृथक्पृथक् तु पश्यन्ति येऽल्पबुद्धिरता नराः
वयं तु राजन्पश्याम एकमेवेति निश्चयात्
यदेव योगाः पश्यन्ति तत्साङ्ख्यैरपि दृश्यते
एकं साङ्ख्यं च योगं च यः पश्यति स तत्त्ववित्
रुद्रप्रधानानपरान्विद्धि योगान्नराधिप
तेनैव चाथ देहेन विचरन्ति दिशो दश
यावद्धि प्रलयस्तावत्सूक्ष्मेणाष्टगुणेन वै
योगेन लोकान्विचरन्सुखं वसति चानघ
देवेष्वेवाष्टगुणिनं योगप्राहुर्मनीषिणः
सूक्ष्ममष्टगुणं प्राहुर्नेतरं नृपसत्तम
द्विगुणं योगकृत्यं तु योगानामाहुरुत्तमम्
सगुणं निर्गुणं चैव यथाशास्त्रनिदर्शनात्
धारणं चैव मनसः प्राणायामश्च पार्थिव
प्राणायामो हि सगुणो निर्गुणं धारणं मतम्
यत्र भ्रश्यति मुञ्चन्वै प्राणान्मिथिलसत्तम
वाताधिक्यं भवत्येव वाताद्धि न समाचरेत्
निशायाः प्रथमे यामे चोदना द्वादश स्मृताः
मध्ये सुप्त्वा परे यामे द्वादशैव तु चोदनाः
तदैवमुपशान्तेन दान्तेनैकान्तशीलिना
आत्मारामेण बुद्धेन योक्तव्योऽऽत्मा न संशयः
पञ्चानामिन्द्रियाणां तु दोषानाक्षिप्य पञ्चधा
शब्दं स्पर्शं तथा रूपं रसं गन्धं तथैव च
प्रतिभामुपवर्गं च प्रतिसंहृत्य मैथिल
इन्द्रियग्राममखिलं मनस्यभिनिवेश्य ह
मनस्तथैवाहङ्कारे प्रतिष्ठाप्य नराधिप
अहङ्कारं तथा बुद्धौ बुद्धिं च प्रकृतावपि
एवं हि परिसङ्ख्याय ततो ध्यायन्ति केवलम्
विरजस्कमलं नित्यमनन्तं शुद्धमव्रणम्
तस्थुषं पुरुषं नित्यमभेद्यमजरामरम्
शाश्वतं चाव्ययं देवं ईशानं ब्रह्म चाव्ययम्
युक्तस्य तु महाराज लक्षणान्युपधारयेत्
लक्षणं तु प्रसादस्य यथा तृप्तस्सुखं स्वपेत्
निवाते तु यथा दीपो ज्वलेत्स्नेहसमन्वितः
निश्चलोर्ध्वशिखस्तद्वद्युक्तमाहुर्मनीषिणः
पाषाण इव मेघोत्थैर्यथा बिन्दुभिराहतः
नालं चालयितुं शक्यस्तथा युक्तस्य लक्षणम्
शङ्खदुन्दुभिनिर्घोषैर्विविधैर्गीतवादितैः
क्रियमाणैर्न कम्पेत युक्तस्यैतन्निदर्शनम्
तैलपात्रं यथा पूर्णं कराभ्यां गृह्य पूरुषः
सोपानमारुहेद्भीतस्तर्ज्यमानोऽसिपाणिभिः
संयतात्मा भयात्तेषां न पात्राद्बिन्दुमुत्सृजेत्
तथैवोत्तरमाणस्य एकाग्रमनसस्तथा
स्थिरत्वादिन्द्रियाणां तु निश्चलत्वात्तथैव च
एवं युक्तस्य तु मुनेर्लक्षणान्युपधारयेत्
सयुक्तः पश्यते ब्रह्म यत्तत्परममव्ययम्
महतस्तमसो मध्ये स्थितं ज्वलनसन्निभम्
एतेन केवलं याति त्यक्त्वा देहमसाक्षिकम्
कालेन महता राजञ्श्रुतिरेषा सनातनी
एतद्धि योगं योगानां किमन्यद्योगलक्षणम्
विज्ञाय तद्धि मन्यन्ते कृतकृत्या मनीषिणः