याज्ञवल्क्यः-
पादावध्यात्ममित्याहुर्ब्राह्मणास्तत्त्वदर्शिनः
गन्तव्यमधिभूतं तु विष्णुस्तत्राधिदैवतम्
पायुरध्यात्ममित्याहुर्यथातत्त्वार्थदर्शिनः
विसर्गमधिभूतं तु मित्रस्तत्राधिदैवतम्
उपस्थोऽध्यात्ममित्याहुर्यथायोगनिदर्शिनः
अधिभूतं तथाऽऽनन्दो दैवतं च प्रजापतिः
हस्तावध्यात्ममित्याहुर्यथाश्रुतिनिदर्शिनः
कर्तव्यमधिभूतं तु इन्द्रस्तत्राधिदैवतम्
वागध्यात्ममिति प्राहुर्यथाश्रुतिनिदर्शिनः
वक्तव्यमधिभूतं तु वह्निस्तत्राधिदैवतम्
चक्षुरध्यात्ममित्याहुर्यथायोगनिदर्शिनः
रूपमत्राधिभूतं तु सूर्यश्चाप्यधिदैवतम्
श्रोत्रमध्यात्ममित्याहुर्यथाशास्त्रनिदर्शिनः
शब्दमत्राधिभूतं तु दिशस्तत्राधिदैवतम्
जिह्वामध्यात्ममित्याहुर्यथातत्त्वनिदर्शिनः
रस एवाधिभूतं तु आपस्तत्राधिदैवतम्
घ्राणमध्यात्ममित्याहुर्यथाश्रुतिनिदर्शिनः
गन्ध एवाधिभूतं तु पृथिवी चाधिदैवतम्
त्वगध्यात्ममिति प्राहुस्तत्त्वबुद्धिविशारदाः
स्पर्श एवाधिभूतं तु पवनश्चाधिदैवतम्
मनोऽध्यात्ममिति प्राहुर्यथाश्रुतिनिदर्शनम्
मन्तव्यमधिभूतं तु चन्द्रमाश्चाधिदैवतम्
आहङ्कारिकमध्यात्ममाहुस्तत्त्वनिदर्शिनः
अभिमानोऽधिभूतं तु विरिञ्चोऽत्राधिदैवतम्
बुद्धिरध्यात्ममित्याहुर्यथावेदनिदर्शिनः
बोद्धव्यमधिभूतं तु क्षेत्रज्ञोऽत्राधिदैवतम्
एषा ते व्यक्तितो राजन्विभूतिरनुदर्णिता
आदौ मध्ये तथाऽन्ते च यथावत्तत्त्वहेतुभिः
प्रकृतिर्गुणान्विकुरुते स्वच्छन्देनात्मकाम्यया
क्रीडनार्थं महाराज शतशोऽथ सहस्रशः
यथा दीपसहस्राणि दीपान्मर्त्या प्रकुर्वते
प्रकृतिस्सा विकुरुते पुरुषस्य गुणान्बहून्
सत्यं दानमनुद्वेगः प्रीतिः प्राकाम्यमेव च
सुखं शुद्धत्वमारोग्यं सन्तोषश्श्रद्दधानता
अकार्पण्यमसंरम्भः क्षमा धृतिरहिंसता
समता सत्यमानृण्यमार्दवं ह्रीरचापलम्
शौचमार्तवमाचारमलौल्यं हृद्यसम्भ्रमः
इष्टापूर्तविशेषाणां कृतानामविकत्थनम्
दानेन चानुग्रहणमस्पृहा परमार्थतः
सर्वभूतदया चैव सत्त्वस्यैते गुणास्स्मृताः
रजोगुणानां सङ्घातो रूपमैश्वर्यविग्रहौ
अत्यागित्वमकारुण्यं सुखदुःखोपसेवनम्
परापवादेषु रतिर्विवादानां च सेवनम्
अहङ्कारस्त्वसत्कारश्चिन्ता वैरोपसेवनम्
परिभाषोपहरणं ह्रीनाशोऽनार्जवं तथा
भेदः परुषता चैव कामक्रोधो मदस्तथा
दर्पो द्वेषोऽतिवादश्च एते प्रोक्ता रजोगुणाः
तामसानां तु सङ्घातं प्रवक्ष्याम्युपधार्यताम्
मोहोऽप्रकाशस्तामिस्रमन्धतामिस्रसञ्ज्ञितम्
मरणं त्वन्धतामिस्रं तामिस्रं क्रोध उज्यते
तमसो लक्षणानीह भक्षणामतिरोचनम्
भोजनानामपर्याप्तिस्तथा पेयेष्वतृप्तता
गन्धवासो विहारेषु शयनेष्वासनेषु च
दिवास्वप्ने विवादे च प्रमादेषु च वै रतिः
नृत्यवादित्रगीतानामज्ञानाच्छ्रद्दधानता
द्वेषो धर्मविशेषाणामेते वै तामसा गुणाः