युधिष्ठिरः-
धर्माधर्मविमुक्तं यद्विमुक्तं सर्वसंशयात्
जन्ममृत्युविमुक्तं च विमुक्तं पुण्यपापयोः
यच्छिवं नित्यमभयं नित्यं चाक्षरमव्ययम्
शुचि नित्यमनायासं तद्भवान्वक्तुमर्हति
भीष्मः-
अत्र ते वर्तयिष्येऽहमितिहासं पुरातनम्
याज्ञवल्क्यस्य संवादं जनकस्य च भारत
याज्ञवल्क्यमृषिश्रेष्ठं दैवरातिर्महायशाः
पप्रच्छ जनको राजा प्रश्नं प्रश्नविदां वरः
जनकः-
कतीन्द्रियाणि विप्रर्षे कति प्रकृतयस्स्मृताः
किमव्यक्तं परं ब्रह्म तस्माच्च परतस्तु किम्
प्रभवं चाप्ययं चैव कालसङ्ख्यां तथैव च
वक्तुमर्हसि विप्रेन्द्र त्वदनुग्रहकाङ्क्षिणः
अज्ञानात्परिपृच्छामि त्वं हि ज्ञानमयो निधिः
तदहं श्रोतुमिच्छामि सर्वमेतदसंशयम्
याज्ञवल्क्यः-
श्रूयतामवनीपाल यदेवमनुपृच्छसि
योगानां परमं ज्ञानं साङ्ख्यानां च विशेषतः
न तवाविदितं किञ्चिन्मां तु जिज्ञासते भवान्
पृष्टेन चापि वक्तव्यमेष धर्मस्सनातनः
अष्टौ प्रकृतयः प्रोक्ता विकाराश्चापि षोडश
अथ सप्त तु व्यक्तानि प्राहुरध्यात्मचिन्तकाः
अव्यक्तश्च महांश्चैव तथाऽहङ्कार एव च
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम्
एताः प्रकृतयस्त्वष्टौ विकारानपि मे शृणु
श्रोत्रं त्वक्चैव चक्षुश्च जिह्वा घ्राणं च पञ्चमम्
शब्दस्स्पर्शश्च रूपं च रसो गन्धस्तथैव च
वाक्च हस्तौ च पादौ च पायुर्मेढ्रं तथैव च
एते विशेषा राजेन्द्र महाभूतेषु पञ्चसु
बुद्धीन्द्रियाण्यथैतानि सविशेषाणि मैथिल
मनष्षोडशमं प्राहुरध्यात्मगतिचिन्तकाः
त्वं चैवान्ये च विद्वांसस्तत्त्वबुद्धिविशारदाः
अव्यक्ताच्च महानात्मा समुत्पद्यति पार्थिव
प्रथमं सर्गमित्येवं प्राहुः प्राधानिकं बुधाः
महतश्चाप्यहङ्कार उत्पद्यति नराधिप
द्वितीयं सर्गमित्याहुरेतं बुद्ध्यात्मकं स्मृतम्
अहङ्काराच्च सम्भूतं मनो भूतगुणात्मकम्
तृतीयस्सर्ग इत्येष आहङ्कारिक उच्यते
मनसस्तु समुद्भूता महाभूता नराधिप
चतुर्थं सर्गमित्येतन्मानसं चिन्तनात्मकम्
शब्दस्स्पर्शश्च रूपं च रसो गन्धस्तथैव च
पञ्चमं सर्गमित्याहुर्भौतिकं भूतचिन्तकाः
श्रोत्रं त्वक्चापि चक्षुश्च जिह्वा घ्राणं च पञ्चमम्
सर्गं तु षष्ठमित्याहुर्बहुचिन्तात्मकं स्मृतम्
अधस्स्त्रेन्द्रियग्राम उत्पद्यति नराधिप
सप्तमं सर्गमित्याहुरेतदैन्द्रियकं नृप
ऊर्ध्वं स्रोतस्तथा तिर्यगुत्पद्यति नराधिप
अष्टमं सर्गमित्याहुरेतदार्जवकं स्मृतम्
तिर्यक्स्रोतस्त्वधस्स्रोतादुत्पद्यति महीपते
नवमं सर्गमित्येतदाहुरार्जवकं बुधाः
एतानि नवसर्गाणि तत्त्वानि च नराधिप
चतुर्विंशतिरुक्तानि यथाश्रुतिनिदर्शनम्
अत ऊर्ध्वं महाराज गुणस्यैकस्य तत्त्वतः
महात्मभिरनुप्रोक्तां कालसङ्ख्यां निबोध मे