युधिष्ठिरः-
सम्यक्त्वयाऽयं नृपते वर्णितश्शिष्टसम्मतः
योगमार्गो यथान्यायं शिष्यायेह हितैषिणा
साङ्ख्ये त्विदानीं कृत्स्नेन विधिं प्रब्रूहि पृच्छते
त्रिषु लोकेषु यज्ज्ञानं सर्वं तद्विदितं हि ते
भीष्मः-
शृणु मे त्वमिदं कृत्स्नं साङ्ख्यानां विदितात्मनाम्
विदितं यदिदं बुद्धैः कपिलादिभिरीश्वरैः
यस्मिन्नविभ्रमाः केचिद्दृश्यन्ते मनुजर्षभ
गुणाश्च यस्मिन्बहवो दोषहानिश्च केवला
ज्ञानेन परिसङ्ख्याय सदोषान्विषयान्नृप
मानुषान्दुर्जयान्कृत्स्नान्पैशाचान्विषयांस्तथा
राक्षसान्विषयाञ्ज्ञात्वा यक्षाणां विषयांस्तथा
विषयानौरगाञ्ज्ञात्वा गान्धर्वान्विषयांस्तथा
पितॄणां विषयाञ्ज्ञात्वा तिर्यक्षु चरतां नृप
सुपर्णविषयाञ्ज्ञात्वा मरुतां विषयांस्तथा
राजर्षिविषयाञ्ज्ञात्वा ब्रह्मर्षिविषयांस्तथा
आसुरान्विषयाञ्ज्ञात्वा वैश्वदेवांस्तथैव च
देवर्षिविषयाञ्ज्ञात्वा योगानामपि चेश्वरान्
विषयांश्च प्रशान्तानां ब्रह्मणो विषयांस्तथा
आयुषश्च परं कालं लोके विज्ञाय तत्त्वतः
सुखस्य च परं तत्त्वं विज्ञाय वदतां वर
प्राप्ते काले च यद्दुःखं सततं विषयैषिणाम्
तिर्यक्षु पततां दुःखं पततां नरके च यत्
स्वर्गस्य च गुणान्कृत्स्नान्दोषान्सर्वांश्च भारत
वेदवादे च ये दोषा गुणा ये चापि वैदिकाः
ज्ञानयोगे च ये दोषा गुणा योगे च ये गुणाः
साङ्ख्यज्ञाने च ये दोषास्तथैव च गुणा नृप
इतरेषु च ये दोषा गुणास्तेषु च भारत
परिसङ्ख्याय सङ्ख्यानं मत्वा साङ्ख्यं गुणाधिकम्
सत्वं दशगुणं ज्ञात्वा रजो नवगुणं तथा
तमश्चाष्टगुणं ज्ञात्वा वृद्धिं सप्तगुणां तथा
षड्गुणं च मनो ज्ञात्वा नभः पञ्चगुणं तथा
बुद्धिं चतुर्गुणां ज्ञात्वा तमश्च त्रिगुणं तथा
द्विगुणं च रजो ज्ञात्वा सत्वमेकगुणं पुनः
सर्गं विज्ञाय तत्त्वेन प्रलयं प्रेक्षणात्मना
ज्ञानविज्ञानसम्पन्नाः कारणैर्भाविताश्शुभाः
प्राप्नुवन्ति शुभं मोक्षं सूक्ष्मा इव नभः परम्
रूपेण दृष्टिं संयुक्तां घ्राणं गन्धगुणेन च
शब्दे सक्तं तथा श्रोत्रं जिह्वा रसगुणेषु च
त्वचं स्पर्शे तथा सक्तां वायुं नभसि चाश्रितम्
विष्णौ क्रान्तं बलं शक्रे कोष्ठे सक्तं तथाऽनलम्
अप्सु देवीं तथा सक्तामपस्तेजसि चाश्रिताः
तेजस्सूक्ष्मे च संयुक्तं वायुं नभसि चाश्रितम्
नभो महति संयुक्तं महद्बुद्धौ च संश्रितम्
बुद्धिं तमसि संसक्तां तमो रजसि संश्रितम्
रजस्सत्वे तथा सक्तं सत्वं सक्तं तथाऽऽत्मनि
सक्तमात्मानमीशे च देवे नारायणे तथा
देवं मोक्षे च संयुक्तं मोक्षं सक्तं तु न क्वचित्
ज्ञात्वा सत्वयुतं देहं वृतं षोडशभिर्गुणैः
स्वभावं चेतनां चैव ज्ञात्वा वै देहमाश्रिते
मध्यस्थमेकमात्मानं पापं यस्मिन्न विद्यते
द्वितीयं कर्म विज्ञाय नृपते विषयैषिणाम्
इन्द्रियाणीन्द्रियार्थांश्च सर्वानात्मनि संश्रितान्
प्राणापानौ समानं च व्यानोदानौ च तत्त्वतः
आवक्चैवानिलं ज्ञात्वा प्रवहं चानिलं पुनः
सप्तवातांस्तथा शेषान्सप्तधा विहितान्पुनः
प्रजापतीनृषींश्चैव मार्गांश्च सुबहून्वरान्
सप्तर्षींश्च बहूञ्ज्ञात्वा राजर्षींश्च परन्तप
सुरर्षीन्महतश्चान्यान्महर्षीन्सूर्यसन्निभान्
ऐश्वर्याच्च्याविताञ्छ्रुत्वा कालेन महता नृप
महतां भूतसङ्घानां श्रुत्वा नाशं च पार्थिव
गतिं चाप्यशुभां ज्ञात्वा नृपते पापकर्मिणाम्
वैतरण्यां च यद्दुःखं पतितानां यमक्षये
योनीषु च विचित्रासु संसारानशुभांस्तथा
जठरे चाशुभं वासं शोणितोदकभाजने
श्लेष्ममूत्रपुरीषे च तीव्रगन्धसमन्विते
शुक्रशोणितसङ्घाते मज्जास्नायुपरिग्रहे
सिराशतसमाकीर्णे नवद्वारे पुरेऽशुचौ
विज्ञायाहितमात्मानं योगांश्च विविधान्नृप
तामसानां च जन्तूनां रमणीयावृतात्मनाम्
सात्विकानां च जन्तूनां कुत्सितं भरतर्षभ
गर्हितं महतामर्थे साङ्ख्यानां विदितात्मनाम्
उपप्लवांस्तथा घोराञ्शशिनस्तेजसस्तथा
ताराणां पतनं दृष्ट्वा नक्षत्राणां च पर्ययम्
द्वन्द्वानां विप्रयोगं च विज्ञाय कृपणं नृप
अन्योन्यभक्षणं दृष्ट्वा भूतानामपि चाशुभम्
बाल्ये मोहं च विज्ञाय क्षयं देहस्य चाशुभम्
रागे मोहे च सम्प्राप्ते क्वचित्सत्वं समाश्रितम्
सहस्रेषु नराः केचिन्मोक्षबुद्धिं समाश्रिताः
दुर्लभत्वं च मोक्षस्य विज्ञाय श्रुतिपूर्वकम्
बहुमानमलब्धेषु लब्धे मध्यस्थतां पुनः
विषयाणां च दौरात्म्यं विज्ञाय नृपते पुनः
गतासूनां च कौन्तेय देहान्दृष्ट्वा तथाऽशुभान्
वासं कुलेषु जन्तूनां दुःखं विज्ञाय भारत
ब्रह्मघ्नानां गतिं ज्ञात्वा पतितानां सुदारुणाम्
सुरापानेषु सक्तानां ब्राह्मणानां दुरात्मनाम्
गुरूदारप्रसक्तानां गतिं विज्ञाय चाशुभाम्
जननीषु च वर्तन्ते येन सम्यग्युधिष्ठिर
सदेवकेषु लोकेषु येन वर्तन्ति मानवाः
ज्ञानेन तेन विज्ञाय गतिं चाशुभकर्मणाम् |
तिर्यग्योनिगतानां च विज्ञाय गतयः पृथक्
वेदवादांस्तथा चित्रानृतूनां पर्ययांस्तथा
क्षयं संवत्सराणां च मासानां प्रक्षयं तथा
पक्षक्षयं तथा दृष्ट्वा दिवसानां च सङ्क्षयम्
क्षयं वृद्धिं च चन्द्रस्य दृष्ट्वा प्रत्यक्षतस्तथा
वृद्धिं दृष्ट्वा समुद्राणां क्षयं तेषां तथा पुनः
क्षयं धनानां च तथा पुनर्वृद्धिं तथैव च
संयोगानां क्षयं दृष्ट्वा युगानां च विशेषतः
क्षयं च दृष्ट्वा शैलानां क्षयं च सरितां तथा
वर्णानां च क्षयं दृष्ट्वा क्षयान्तं च पुनः पुनः
जरामृत्यू तथा जन्म दृष्ट्वा दुःखानि चैव ह
देहदोषांस्तथा ज्ञात्वा तेषां दुःखं च तत्त्वतः
देहविक्लबतां चैव सम्यग्विज्ञाय तत्त्वतः
आत्मदोषांश्च विज्ञाय सर्वानात्मनि संश्रितान्
स्वदेहादुत्थितान्गन्धांस्तथा विज्ञाय चाशुभान्
मूत्रश्लेष्मपुरीषादीन्स्वेदजांश्च सुकुत्सितान्
युधिष्ठिरः-
कान्स्वगात्रोद्भवान्दोषान्पश्यस्यमितविक्रम
एतन्मे संशयं कृत्स्नं वक्तुमर्हसि तत्त्वतः
भीष्मः-
पञ्च दोषान्प्रभो देहे प्रवदन्ति मनीषिणः
मार्गज्ञाः कापिलास्साङ्ख्याश्शृणु तानरिसूदन
कामक्रोधौ भयं निद्रा पञ्चमश्श्वास उच्यते
एते दोषाश्शरीरेषु दृश्यन्ते सर्वदेहिनाम्
छिन्दन्ति क्षमया क्रोधं कामं सङ्कल्पवर्जनात्
सत्वसंसेवनान्निद्रामप्रमादाद्भयं तथा
छिन्दन्ति पञ्चमं श्वासमल्पाहारतया नृप
गुणान्गुणशतैर्ज्ञात्वा दोषान्दोषशतैरपि
हेतून्हेतुशतैश्चित्रैश्चित्रान्विज्ञाय तत्त्वतः
अपां फेनोपमं लोकं विष्णोर्मायाशतैः कृतम्
चित्रभित्तिप्रतीकाशं नलसारमनर्थकम्
तमश्श्वभ्रनिभं दृष्ट्वा वर्षबुद्बुदसन्निभम्
क्लेशप्रायं सुखाधीनं नाशोत्तरमभावगम्
रजस्तमसि सम्मग्नं पङ्के द्वीपमिवावशम्
साङ्ख्या राजन्महाप्राज्ञास्त्यक्त्वा देहं प्रजाकृतम्
ज्ञानज्ञेयेन साङ्ख्येन व्यापिना महता नृप
राजसानशुभान्गन्धांस्तामसांश्च तथैव च
पुण्यांश्च सात्विकान्गन्धान्स्पर्शजान्देहसंश्रितान्
छित्त्वाऽऽशु ज्ञानशस्त्रेण तपोदण्डेन भारत
ततो दुःखोदधिं घोरं चिन्ताशोकमहाह्रदम्
व्याधिमृत्युमहाग्राहं महाभयमहोरगम्
तमःकूर्मं रजोमीनं प्रज्ञया सन्तरन्त्युत
स्नेहपङ्कं जरादुर्गं स्पर्शदीपमरिन्दम
कर्मागाधं सत्यतीरं स्थितव्रतमिदं नृप
हिंसाशीघ्रमहावेगनानारसमहाकरम्
नानाप्रीतिमहारत्नं दुःखज्वरसमीरणम्
शोकतृष्णामहावर्तं तीक्ष्णव्याधिमहारुजम्
अस्थिसङ्घातसङ्घटं श्लेष्मफेनमरिन्दम
दानमुक्ताकरं भीमं शोणितह्रदविद्रुमम्
हसितोत्क्रुष्टनिर्घोषं नानाज्ञानसुदुस्तरम्
रोदनास्रमलक्षारं सङ्गत्यागपरायणम् ||
पुनराजन्मलोकौघं पुत्रबान्धवपत्तनम्
अहिंसासत्यमर्यादं प्राणत्यागमहोर्मिणम्
वेदान्तगमनोत्तारं सर्वभूतदयोदकम्
मोक्षदुर्लाभ्यविषयं बडबामुखसागरम्
तरन्ति मुनयस्सिद्धा ज्ञानयानेन भारत
तीर्त्वा सुदुस्तरं राजन्विशन्ति विमलं नभः
तत्र तान्सुकृतान्साङ्ख्यान्सूर्यो वहति रश्मिभिः
पद्मतन्तुवदाविश्य प्रवाहं विषयं नृप
तत्र तान्प्रवहो वायुः प्रतिगृह्णाति भारत
वीतरागान्यतीन्सिद्धान्वीर्ययुक्तांस्तपोऽन्वितान्
सूक्ष्मश्शीतस्सुगन्धश्च सुखस्पर्शश्च भारत
सप्तानां मरुतां श्रेष्ठो लोकान्गच्छति यश्शुभान्
स तान्वहति कौन्तेय नभसः परमां गतिम्
नभो वहति लोकेश रजसः परमां गतिम्
रजो वहति कौन्तेय सत्त्वस्य परमां गतिम्
सत्त्वं वहति शुद्धात्मा परं नारायणं प्रभुम्
प्रभुर्वहति शुद्धात्मा परमात्मानमात्मना
परमात्मानमासाद्य तद्भूता यतयोऽमलाः
अमृतत्वाय कल्पन्ते न निवर्तन्ति चाभि भो
परमा सा गतिः पार्थ निर्द्वन्द्वानां महात्मनाम्
युधिष्ठिरः-
स्थानमुत्तममासाद्य भगवन्तं स्थिरव्रताः
आजन्ममरणं वा ते स्मरन्त्युत न वाऽनघ
यदत्र तथ्यं तन्मे त्वं यथावद्वक्तुमर्हसि
त्वदृते मानवं नान्यं प्रष्टुमर्हामि कौरव
मोक्षे दोषो महानेष प्राप्य सिद्धिं गतानृषीन्
यदि तत्रैव विज्ञाने वर्तन्ते यतयः परे
प्रवृत्तिलक्षणं धर्मं पश्यामि परमं नृप
मग्नस्य हि परे ज्ञाने किं न दुःखतरं भवेत्
भीष्मः-
यथान्यायं त्वया तात प्रश्नः पृष्टस्सुसङ्कटः
वृद्धानामपि सम्मोहः प्रश्नेऽस्मिन्भरतर्षभ
तथाऽपि तत्त्वं परमं शृणु सम्यङ्मयेरितम्
बुद्धिश्च परमा यत्र कापिलानां महात्मनाम्
इन्द्रियाणि न बुध्यन्ते स्वदेहे देहिनो नृप
कारणान्यात्मनस्तानि सूक्ष्मः पश्यति तैस्तु सः
आत्मना विप्रहीणानि काष्ठकुड्यसमानि तु
विनश्यन्ति न सन्देहः फेना इव महार्णवे
इन्द्रियैस्सह गुप्तस्य देहिनश्शत्रुतापन
सूक्ष्मश्चरति सर्वत्र नभसीव समीरणः
स पश्यति यथान्यायं स्पर्शान्स्पृशति चाभि भो
बुध्यमानो यथापूर्वमखिलेनैव भारत
इन्द्रियाणीह सर्वाणि स्वे स्वे स्थाने यथाविधि
अनीशत्वात्प्रलीयन्ते सर्पा हतविषा इव
इन्द्रियाणां तु सर्वेषां स्वस्थानेष्वेव सर्वशः
आक्रम्य गतयस्सूक्ष्माश्चरत्यात्मा न संशयः
सत्त्वस्य च गुणान्कृत्स्नान्रजसश्च गुणान्पुनः
गुणांश्च तमसस्सर्वान्गुणान्बुद्धेश्च भारत
गुणांश्च मनसस्तत्त्वं नभसश्च गुणांस्तथा
गुणान्वायोश्च धर्मात्मंस्तेजसश्च गुणान्पुनः
अपां गुणांस्तथा पार्थ पार्थिवांश्च गुणानपि
सर्वात्मना गुणैर्व्याप्तः क्षेत्रज्ञस्स युधिष्ठिर
आत्मा च याति क्षेत्रज्ञं कर्मणी च शुभाशुभे
शिष्या इव महात्मानमिन्द्रियाणि च तं प्रभो
प्रकृतिं चाप्यतिक्रम्य गच्छत्यात्मानमव्ययम्
परं नारायणात्मानं निर्द्वन्द्वं प्रकृतेः परम्
विमुक्तः पुण्यपापेभ्यः प्रविष्टस्तमनामयम्
परमात्मानमगुणं न निवर्तति भारत
शिष्टं चात्र मनस्तात इन्द्रियाणि च भारत
आगच्छन्ति यथाकालं गुरोस्सन्देशकारिणः
शक्यं चाल्पेन कालेन शान्तिं प्राप्तुं गुणार्थिना
एवं युक्तेन कौन्तेय युक्तज्ञानेन मोक्षिणा
साङ्ख्या राजन्महाप्राज्ञा गच्छन्ति परमां गतिम्
ज्ञानेनानेन कौन्तेय तुल्यं ज्ञानं न विद्यते
अत्र ते संशयो मा भूज्ज्ञानं साङ्ख्यं परं मतम्
अक्षरं ध्रुवमव्यक्तं पूर्णं ब्रह्म सनातनम्
अनादिमध्यनिधनं निर्द्वन्द्वं कर्तृ शाश्वतम्
कूटस्थं चैव नित्यं च यद्वदन्ति शमात्मकाः
यतस्सर्वाः प्रवर्तन्ते सर्गप्रलयविक्रियाः
यच्च शंसन्ति शास्त्राणि वदन्ति परमर्षयः
सर्वे विप्राश्च देवाश्च तथा शस्त्रविदो जनाः
ब्रह्मण्यं परमं देवमनन्तं परमोऽच्युतम्
प्रार्थयन्तश्च तं विप्रा वदन्ति शुभबुद्धयः
सम्यग्युक्तास्तथा योगास्साङ्ख्याश्चामितदर्शनाः
अमूर्तेस्तस्य कौन्तेय साङ्ख्यं मूर्तिरिति श्रुतिः
अभिज्ञानानि तस्याहुर्मतं हि भरतर्षभ
द्विविधानीह भूतानि पृथिव्यां पृथिवीपते
जङ्गमाजङ्गमाख्यानि जङ्गमं तु विशिष्यते
ज्ञानं महद्विद्धि महत्सु राजन्वेदेषु साङ्ख्येषु तथैव योगे
यच्चापि दृष्टं विविधं पुराणं साङ्ख्यागतं तन्निखिलं नरेन्द्र
यच्चेतिहासेषु महत्सु दृष्टं यच्चार्थशास्त्रे नृप शिष्टजुष्टे
ज्ञानं च लोके यदिहास्ति किञ्चित्साङ्ख्यागतं तच्च महन्महात्मन्
शमश्च दृष्टः परमं बलं च ज्ञानस्य सौक्ष्म्यं च यथावदुक्तम्
तपांसि सूक्ष्माणि सुखानि चैव साङ्ख्ये यथावद्विहितानि राजन्
विपर्यये तस्य हि पार्थ देवान्गच्छन्ति साङ्ख्यास्सततं सुखेन
तांश्चानुसञ्चार्य ततः कृतार्थाः पतन्ति विप्रेषु यतेषु भूयः
हित्वा च देहं प्रविशन्ति मोक्षं दिवौकसो द्यामिव पार्थ साङ्ख्याः
ततोऽधिकं तेऽभिरता महार्थे साङ्ख्ये द्विजाः पार्थिव शिष्टजुष्टे
तेषां न तिर्यग्गमनं हि दृष्टं नार्वाग्गतिः पापकृतां निवासः
च चाबुधा नो अपि ते न सिद्धा ये ज्ञानमेतन्नृपतेऽनुरक्ताः
साङ्ख्यं विशालं परमं पुराणं महार्णवं विविधमुदारकान्तम् |
कृत्स्नं च साङ्ख्यं नृपते महात्मा नारायणो धारयतेऽप्रमेयम्
एतन्मयोक्तं नरदेव तत्त्वं नारायणो विश्वमिदं पुराणम्
स सर्गकाले च करोति सर्गं संहारकाले च तदत्ति भूयः