युधिष्ठिरः-
सत्यं दमं क्षमां प्रज्ञां प्रशंसन्ति पितामह
विद्वांसो मनुजा लोके कथमेतत्परन्तप
भीष्मः-
अत्र ते वर्तयिष्येऽहमितिहासं पुरातनम्
साध्यानामिह संवादं हंसस्य च युधिष्ठिर
हंसो भूत्वाऽथ सौवर्णस्त्वजो नित्यं प्रजापतिः
स वै पर्येति लोकांस्त्रीनथ साध्यानुपागमत्
साध्याः-
शकुने वयं स्म देवा वै साध्यास्त्वामनुयुञ्ज्महे
पृच्छामस्त्वां मोक्षधर्मं भवांश्च किल मोक्षवित्
श्रुतोसि नः पण्डितो धीरवादी साधुश्शब्दः पतते ते पतत्रिन्
किं मन्यसे श्रेष्ठतमं द्विज त्वं कस्मिन्मनस्ते रमते महात्मन्
तन्नः कार्यं पक्षिवर प्रशाधि यत्कार्याणां मन्यसे श्रेष्ठमेकम्
यत्कृत्वा वै पुरुषस्सर्वबन्धैर्विमुच्यते विहगेन्द्रेह शीघ्रम्
हंसः-
इदं कार्यममृताशाश्शृणुध्वं तपो दमस्सत्यमात्माभिगुप्तिः
ग्रन्थीन्विमुच्य हृदयस्य सर्वान्प्रियाप्रिये स्वं वशमानयीत
नारुन्तुदस्स्यान्न नृशंसवादी न हीनतः परमभ्याददीत
ययाऽस्य वाचा पर उद्विजेत न तां वदेद्रुशतिं पापलोक्याम्
वाक्सायका वदनान्निष्यतन्ति यैराहतश्शोचति रात्र्यहानि
परस्य नामर्मसु ते पतन्ति तान्पण्डितो नावसृजेत्परेषु
परश्चेदेनमतिवादबाणैर्भृशं विध्येच्छम एवेह कार्यः
संरोष्यमाणः प्रतिहृष्यते यस्स आदत्ते सुकृतं वै परस्य
क्षेपावमानादभिषङ्गव्यलीकं निगृह्णाति ज्वलितं यश्च मन्युम्
अदुष्टचेता मुदितोऽनसूयुस्स आदत्ते सुकृतं वै परेषाम्
आक्रुश्यमानो न वदामि किञ्चित्क्षमाम्यहं ताड्यमानश्च नित्यम्
श्रेष्ठं ह्येतद्यत्क्षमामाहुरार्यास्सत्यं तथैवार्जवमानृशंस्यम्
वेदस्योपनिषत्सत्यं सत्यस्योपनिषद्दमः
दमस्योपनिषत्त्याग एतत्सर्वानुशासनम्
वाचो वेगं मनसः क्रोधवेगं विवित्सावेगमुदरोपस्थवेगम्
एतान्वेगान्यो विषहेदुदीर्णांस्तं मन्येऽहं ब्राह्मणं वै मुनिं च
अक्रोधनः क्रुध्यतां वै विशिष्टस्तथा तितिक्षुरतितिक्षोर्विशिष्टः
अमानुषान्मानुषाश्च प्रधानास्तथाऽज्ञानां ज्ञानविद्वै प्रधानः
आक्रुश्यमानो नाक्रोशेन्मन्युरेवं तितिक्षतः
आक्रोष्टारं निर्दहति सुकृतं चास्य विन्दति
यो नायुक्तः प्राह रूक्षं प्रियं वा यो वा हतो न प्रतिहन्ति वैरात्
पापं च यो नेच्छति तस्य हन्तुस्तस्मै ह देवास्स्पृहयन्ते सदैव
पापीयसः क्षमेतैव श्रेयसः सदृशस्य च
विमानितो हतोऽक्रुष्ट एवं सिद्धिं गमिष्यति
सदाऽहमार्यान्निभृतो ह्युपासे न मे विवित्सा संहतो नोत बाधः
न चाप्यहं लिप्समानः परैमि न चापि किञ्चिद्विषमेण यामि
नाहं शप्तः प्रतिशपामि कञ्चिद्दमं द्वारं ह्यमृतस्येह वेद्मि
गुह्यं ब्रह्म तदिदं वो ब्रवीमि न मानुषाच्छ्रेष्ठतरं हि किञ्चित्
विमुच्यमानः पापेभ्यो घनेभ्य इव चन्द्रमाः
विरजाः कालमाकाङ्क्षन्धीरो धैर्येण सिध्यति
यस्सर्वेषां भवति ह्यर्चनीय उत्सेचने स्तम्ब इवाभिजातः
यस्मै वाचं सुप्रसन्नां वदन्ति स वै देवान्गच्छति संयतात्मा
न तथा वक्तुमिच्छन्ति कल्याणान्पुरुषे गुणान्
यथैषां वक्तुमिच्छन्ति नैर्गुण्यमनुयुञ्जकाः
यस्य वाङ्मनसी गुप्ते सम्यक्प्रणिहिते सदा
वेदास्तपश्च त्यागश्च स इदं सर्वमाप्नुयात्
आक्रोशनावमानाभ्यामबुधाद्वर्धते बुधः
तस्मान्न वर्धयेन्मन्युं न चात्मानं विहिंसयेत्
अमृतस्येव सन्तृप्येदवमानस्य वै द्विजः
सुखं ह्यवमतश्शेते योऽवमन्ता स नश्यति
यत्क्रोधनो यजति यद्ददाति यद्वा तपस्तप्यति यज्जुहोति
वैवस्वतस्तद्धरतेऽस्य सर्वं मोघश्श्रमो भवति हि क्रोधनस्य
चत्वारि यस्य द्वाराणि सुगुप्तान्यमरोत्तमाः
उपस्थमुदरं हस्तौ वाक्चतुर्थी स धर्मवित्
सत्यं दमं ह्यार्जवमानृशंस्यं धृतिं तितिक्षामतिसेवमानः
स्वाध्यायनित्योऽस्पृहयन्यरेषामेकान्तशील्यूर्ध्वगतिर्भवेत
सर्वान्वेदाननुचरन्वत्सवच्चतुरस्स्तनान्
न पावनतमं किञ्चित्सत्यादध्यगमं क्वचित्
आचक्षेऽहं मनुष्येभ्यो देवेभ्यः प्रहितश्चरन्
सत्यं स्वर्गस्य सोपानं पारावारस्य नौरिव
यादृशैस्संविवदते यादृशांश्चोपसेवते
यादृगिच्छेच्च भवितुं तादृग्भवति पूरुषः
यदि सन्तं सेवति यद्यसन्तं तपस्विनं यदि वा स्तेनमेव
वासो यथा रागवशं प्रयाति तथा स तेषां वशमभ्युपैति
सदा देवास्साधुभिस्संवदन्ते न मानुषं विषयं यान्ति द्रष्टुम्
नेन्दुस्समस्स्यादसमो हि वायुरुच्चावचं विषयं यस्स वेद
अदुष्टं वर्तते यस्तु हृदयान्तरपूरुषे
तेनैव देवाः प्रीयन्ते सतां मार्गस्थितेन वै
शिश्नोदरे येअभिरतास्सदैव स्तेना नरा वाक्परुषाश्च नित्यम्
अपेतधर्मानिति तान्विदित्वा दूराद्देवास्सम्परिवर्जयन्ति
न वै देवा हीनसत्वेन तोष्यास्सर्वाशिना दुष्कृतकर्मणा वा
सत्यव्रता ये तु नराः कृतज्ञा धर्मे रतास्तैस्सह सम्भजन्ते
अव्याहृतं व्याहृताच्छ्रेय आहुस्सत्यं वदेद्व्याहृतं तद्द्वितीयम्
धर्म्यं वदेद्व्याहृतं तत्तृतीयं प्रियं वदेद्व्याहृतं तच्चतुर्थम्
साध्याः-
केनायमावृतो लोकः केन वा न प्रकाशते
केन त्यजति मित्राणि केन स्वर्गं न गच्छति
हंसः-
अज्ञानेनावृतो लोको मात्सर्यान्न प्रकाशते
लोभात्त्यजति मित्राणि सङ्गात्स्वर्गं न गच्छति
साध्याः-
कस्स्विदेको रमते ब्राह्मणानां कस्स्विदेको बहुभिर्जोषमास्ते
कस्स्विदेको बलवान्दुर्बलोपि कस्स्विदेषां कलहं नान्ववैति
हंसः-
प्राज्ञ एको रमते ब्राह्मणानां प्राज्ञ एको बहुभिर्जोषमास्ते |
प्राज्ञ एको बलवान्दुर्बलोऽपि प्राज्ञ एषां कलहं नान्ववैति
साध्याः-
किं ब्राह्मणानां देवत्वं किञ्च साधुत्वमुच्यते
असाधुत्वे च किं तेषां किमेषां मानुषं मतम्
हंसः-
स्वाध्याय एषां देवत्वं व्रतं साधुत्वमुच्यते
असाधुत्वं परीवादो मृत्युर्मानुष्यमुच्यते
भीष्मः-
इत्युक्त्वा परमो देवो भगवान्नित्य अव्ययः
साध्यैर्देवगणैस्सार्धं दिवमेवारुरोह सः
एतद्यशस्यमायुष्यं पुत्र्यं स्वर्गाय च ध्रुवम्
दर्शितं देवदेवेन परमेणाव्ययेन च
संवाद इत्ययं श्रेष्ठस्साध्यानां परिकीर्तितः
क्षेत्रं वै कर्मणां योनिस्सद्भावस्सत्यमुच्यते