जनकः-
वर्णो विशेषो वर्णानां महर्षे केन जायते
एतदिच्छाम्यहं ज्ञातुं तद्ब्रूहि वदतां वर
यदेतज्जायतेऽपत्यं स एवायमिति श्रुतिः
कथं ब्राह्मणतो जातो विशेषग्रहणं गतः
पराशरः-
एवमेतन्महाराज येन जातस्स एव सः
तपसस्त्वपकर्षेण जातिग्रहणतां गतः
सुक्षेत्राच्च सुबीजाच्च पुण्यो भवति सम्भवः
अतोऽन्यतरतो हीनादवरो नाम जायते
वक्त्राद्भुजाभ्यामूरुभ्यां पद्भ्यां चैवाथ जज्ञिरे
सृजतः प्रजापतेर्लोकानिति धर्मविदो विदुः
मुखजा ब्राह्मणास्तात बाहुजाः क्षत्रियास्स्मृताः
ऊरुजा धनिनो राजन्पादजाः परिचारकाः
चतुर्णामेव वर्णानामागमः पुरुषर्षभ
अतोऽन्ये त्वतिरिक्ता ये ते वै सङ्करजास्स्मृताः
क्षत्रजातिरथाम्बष्ठा उग्रा वैदेहकास्तथा
श्वपाकाः पुल्कसास्स्तेना निषादास्सूतमागधाः
आयोगाः करणा व्रात्याश्चाण्डालाश्च नराधिप
एते चतुर्भ्यो वर्णेभ्यो जायन्ते वै परस्परात्
जनकः-
ब्रह्मणैकेन जातानां नानात्वं गोत्रतः कथम्
बहूनीमानि लोके वै गोत्राणि मुनिसत्तम
यत्र तत्र कथं जातास्स्वयोनिं मुनयो गताः
शूद्रयोनौ समुत्पन्ना वियोनौ च तथा परे
पराशरः-
राजन्नैतद्भवेद्ग्राह्यमपकृष्टेन जन्मना
महात्मनां समुत्पत्तिस्तपसा भावितात्मनाम्
उत्पाद्य पुत्रान्मुनयो नृपते यत्र तत्र ह
स्वेनैव तपसा तेषामृषित्वं विदधुः पुनः
पितामहश्च मे पूर्वमृश्यशृङ्गश्च काश्यपः
पदस्ताण्ड्यः कृपश्चैव काक्षीवत्कवषादयः
यवक्रीतश्च नृपते द्रोणश्च वदतां वरः
आयुर्मतङ्गो दत्तश्च द्रुपदो मत्स्य एव च
एते स्वां प्रकृतिं प्राप्ता वैदेह तपसो श्रयात्
प्रतिष्ठिता वेदविदो दमे तपसि चैव ह
मूलगोत्राणि चत्वारि समुत्पन्नानि पार्थिव
अङ्गिराः कश्यपश्चैव वसिष्ठो भृगुरेव च
कर्मतोऽन्यानि गोत्राणि समुत्पन्नानि पार्थिव
नामधेयानि तपसा तानि च ग्रहणं सताम्
जनकः-
विशेषधर्मान्वर्णानां प्रब्रूहि भगवन्मम
ततस्सामान्यधर्मांश्च सर्वत्र कुशलो ह्यसि
पराशरः-
प्रतिग्रहो याजनं च तथैवाध्यापनं नृप
विशेषधर्मा विप्राणां रक्षा क्षत्रस्य शोभना
कृषिश्च पाशुपाल्यं च वाणिज्यं च विशामपि
द्विजानां परिचर्या च शूद्रकर्म नराधिप
विशेषधर्मा नृपते वर्णानां च प्रकीर्तिताः
धर्मान्साधारणांस्तात विस्तरेण शृणुष्व मे
आनृशंस्यमहिंसा चाप्रमादस्संविभागिता
श्राद्धकर्मातिथेयं च सत्यमक्रोध एव च
स्वेषु दारेषु सन्तोषश्शौचं नित्याऽनसूयता
आत्मज्ञानं तितिक्षा च धर्मास्साधारणा नृप
ब्राह्मणाः क्षत्रिया वैश्यास्त्रयो वर्णा द्विजातयः
अत्र तेषामधीकारो धर्मेषु द्विपदां वर
विकर्मणि स्थिता वर्णाः पतन्ति नृपते त्रयः
उन्नमन्ति यथा यत्नमाश्रित्येह स्वकर्मसु
न चापि शूद्रः पततीति निश्चयो न चापि संस्कारमिहार्हतीति वा
श्रुतिप्रवृत्तं न च कर्म चाश्नुते न चास्य धर्मे प्रतिषेधनं कृतम्
वैदेह कं शूद्रमुदाहरन्ति द्विजा महाराज श्रुतोपपन्नाः
अहं हि पश्यामि नरेन्द्र देवं विश्वस्य विष्णुं जगतः प्रधानम्
सतां वृत्तमनुष्ठाय निहीना उज्जिहीर्षवः
मन्त्रवर्जं न दुष्यन्ति कुर्वाणाः पौष्टिकीः क्रियाः
यथा यथा हि सद्वॄत्तमालम्बन्तीतरे जनाः
तथा तथा सुखं प्राप्य प्रेत्य चेह च मोदते
जनकः-
किं कर्म दूषयत्येनमथो जातिर्महामुने
सन्देहो मे समुत्पन्नस्तन्मे व्याख्यातुमर्हसि
पराशरः-
असंशयं महाराज उभयं दोषकारकम्
कर्म चापि हि जातिश्च विशेषं तु निशामय
जात्या च कर्मणा चैव दुष्टं कर्म निषेवते
जात्या दुष्टश्च यः पापं न करोति स पूरुषः
जात्या प्रधानं पुरुषं कुर्वाणं कर्म धिक्कृतम्
कर्म तद्दूषयत्येनं तस्मात्कर्मैव शोभनम्
जनकः-
कानि कर्माणि धर्म्याणि लोकेऽस्मिन्द्विजसत्तम
न हिंसन्तीह भूतानि क्रियमाणानि सर्वदा
पराशरः-
शृणु मेऽत्र महाराज यन्मां त्वं परिपृच्छसि
यानि कर्माण्यहिंस्राणि नरं त्रायन्ति सर्वदा
सन्न्यस्याग्नीनुपासीनाः पश्यन्ति विगतज्वराः
नैश्श्रेयसं कर्मपथं समारुह्य यथाक्रमम्
प्रश्रिता विनयोपेता दमनित्यास्सुसंशिताः
प्रयान्ति स्थानमजरं सर्वकर्मविवर्जिताः
सर्वे वर्णा धर्मकार्याणि सम्यक्कृत्वा राजन्सत्यवाक्यानि चोक्त्वा
त्यक्त्वा धर्मं दारुणं जीवलोके यान्ति स्वर्गं नात्र कार्यो विचारः