पराशरः-
कः कस्य चोपकुरुते कश्च कस्मै प्रयच्छति
प्राणी करोत्ययं कर्म सर्वमात्मार्थमात्मना
गौरवेण परित्यक्तं निस्स्नेहं परिवर्जयेत्
सोदर्यं भ्रातरमपि किमुतान्यं पृथग्जनम्
विशिष्टस्य विशिष्टाच्च तुल्यौ दानप्रतिग्रहौ
तयोः पुण्यतरं दानं तद्द्विजस्य प्रतीच्छतः
न्यायागतं धनं वर्णैर्न्यायेनैव विवर्धितम्
संरक्ष्यं यत्नमास्थाय धर्मार्थमिति निश्चितम्
न धर्मार्थं नृशंसेन कर्मणा धनमार्जयेत्
शक्तितस्सर्वकार्याणि कुर्यान्नर्द्धिमनुस्मरेत्
अपोऽपि प्रयताश्शीतास्तापिता ज्वलनेन वा
शक्तितोऽतिथये दत्त्वा क्षुधार्तायाऽश्नुते फलम्
रन्तिदेवेन लोकेष्टा सिद्धिः प्राप्ता महात्मना
फलपत्रैरथो मूलैर्मुनीनर्चितवांस्तु सः
तैरेव फलपत्रैश्च स मातरमतोषयत्
तस्माल्लेभे परं स्थानं शैब्योऽपि पृथिवीपतिः
देवर्ष्यतिथिभृत्येभ्यः पितृभ्योऽथात्मनस्तथा
ऋणवाञ्जायते मर्त्यस्तस्मादनृणतां व्रजेत्
स्वाध्यायेन महर्षिभ्यो देवेभ्यो यज्ञकर्मणा
पितृभ्यश्श्राद्धदानेन नृणामभ्यर्चनेन च
पाकशेषावहार्येण पालनेनात्मनोऽपि च
यथावद्भृत्यवर्गस्य चिकीर्षेद्धर्ममाश्रितः
प्रयत्नेन च संसिद्धा धनैरपि विवर्जिताः
सम्यग्घुत्वा हुतवहं मुनयस्सिद्धिमागताः
विश्वामित्रस्य पुत्रत्वमृचीकतनयोऽगमत्
ऋग्भिस्स्तुत्वा महाभागो देवान्वै यज्ञभागिनः
गतश्शुक्रत्वमुशना देवदेवप्रसादनात्
देवीं स्तुत्वा तु गगने मोदते तेजसा वृतः
असितो देवलश्चैव तथा नारदपर्वतौ
कक्षीवाञ्जामदग्न्यश्च रामस्ताण्ड्यस्तथांशुमान्
वसिष्ठो जमदग्निश्च विश्वामित्रोऽत्रिरेव च
भरद्वाजो हरिश्मश्रुः कुण्डधारश्श्रुतश्रवाः
एते महर्षयस्स्तुत्वा विष्णुमृग्भिस्समाहिताः
लेभिरे तपसा सिद्धिं प्रसादात्तस्य धीमतः
अनर्हाश्चार्हतां प्राप्तास्सन्तस्स्तुत्वा तमेव ह
न तु वृद्धिमिहान्विच्छेत्कर्म कृत्वा जुगुप्सितम्
येऽर्था धर्मेण ते सत्या येऽधर्मेण धिगस्तु तान्
धर्मं वै शाश्वतं लोके न जह्याद्धनकाङ्क्षया
आहिताग्निस्तु धर्मात्मा यश्च पुण्यकृदुत्तमः
वेदा हि सर्वे राजेन्द्र स्थितास्त्रिष्वग्निषु प्रभो
स चाप्यग्न्याहितो विप्रः क्रिया यस्य न हीयते
श्रेयो हि नाहिताग्नित्वमग्निहोत्रं न निष्क्रियम्
अग्निरात्मा च माता च पिता जनयिता तथा
गुरुश्च नरशार्दूल परिचर्या यथातथम्
मानं त्यक्त्वा यो नरो वृद्धसेवी विद्वान्क्लीबः पश्यते प्रीतियोगात्
दाक्ष्येणाहीनो धर्मयुक्तेन दान्तो लोकेऽस्मिन्वै पूज्यते सद्भिरार्यः