युधिष्ठिरः-
अतः परं महाबाहो यच्छ्रेयस्तद्ब्रवीहि मे
न तृप्याम्यमृतस्येव वचसस्ते पितामह
किं कर्म पुरुषः कृत्वा शुभं पुरुषसत्तम
श्रेयः परमवाप्नोति प्रेत्य चेह च तद्वद
भीष्मः-
अत्र ते वर्तयिष्यामि यथा पूर्वं महायशाः
पराशरं महात्मानं पप्रच्छ जनको नृपः
किं श्रेयस्सर्वलोकानामस्मिँल्लोके परत्र च
यद्भवेत्प्रतिपत्तव्यं तद्भवान्प्रब्रवीतु मे
भीष्मः-
ततस्स तपसा युक्तस्सर्वधर्मविधानवित्
नृपायानुग्रहमना मुनिर्वाक्यमथाब्रवीत्
पराशरः-
धर्म एव कृतश्श्रेयानिह लोके परत्र च
तस्माद्धि परमं नास्ति यथा प्राहुर्मनीषिणः
प्रतिपद्य नरो धर्मं स्वर्गलोके महीयते
धर्मात्मकः कर्मविधिर्देहिनां नृपसत्तम
तस्मिन्नाश्रमिणस्सन्तस्स्वकर्माणीह कुर्वते
चतुर्विधा हि लोकस्य यात्रा तात विधीयते
मर्त्या यत्रावतिष्ठन्ते सा च कामात्प्रवर्तते
सुकृतासुकृतं कर्म निषेव्य विविधैः क्रमैः
दशार्धप्रविभक्तानां भूतानां बहुधा गतिः
सौवर्णं राजतं चैव यथा भाण्डं निषिच्यते
तथा निषिच्यते जन्तुः पूर्वकर्मवशानुगः
नाबीजाज्जायते जन्तुर्नाकृत्वा सुखमेधते
सुकृतैर्विन्दति सुखं प्राप्य देहक्षयं नरः
दैवं तात न पश्यामि नास्ति दैवस्य साधनम्
स्वभावतो हि संसिद्धा देवगन्धर्वदानवाः
प्रेत्य जातिकृतं कर्म न स्मरन्ति सदा जनाः
तथैतस्य फलप्राप्तौ कर्म चापि चतुर्विधम्
लोकयात्राश्रयश्चैव शब्दो वेदाश्रयः कृतः
शान्त्यर्थं मनसस्तात नैतद्वृद्धानुशासनम्
चक्षुषा मनसा वाचा कर्मणा च चतुर्विधम्
कुरुते यादृशं कर्म तादृशं प्रतिपद्यते
निरन्तरं च मिश्रं च फलते कर्म पार्थिव
कल्याणं यदि वा पापं न तु नाशोऽस्य विद्यते
कदाचित्सुकृतं तात कूटस्थमिव तिष्ठति
मज्जमानस्य संसारे यावद्दुःखाद्विमुच्यते
ततो दुःखक्षयं कृत्वा सुकृतं कर्म सेवते
सुकृतक्षयाद्दुष्कृतं च तद्विद्धि मनुजाधिप
दमः क्षमा धृतिस्तेजस्सन्तोषस्सत्यवादिता
ह्रीरहिंसाऽव्यसनता दाक्ष्यं चैतत्सुखावहम्
दुष्कृते सुकृते वाऽपि न जन्तुर्नियतो भवेत्
नित्यं मनस्समाधाने प्रयतेत विचक्षणः
नायं परस्य सुकृतं दुष्कृतं वाऽपि सेवते
करोति यादृशं कर्म तादृशं प्रतिपद्यते
सुखदुःखे समाधाय पुमानन्येन गच्छति
अन्येनैव जनस्सर्वस्सङ्गतो यश्च पार्थिवः
परेषां यदसूयेत न तत्कुर्यात्स्वयं नरः
यो ह्यसूयुस्तथा युक्तस्सोऽपहासं नियच्छति
भीरू राजन्यो ब्राह्मणस्सर्वभक्ष्यो वैश्योऽनीहावान्हीनवर्णोऽलसश्च
विद्वांश्चाशीलो वृत्तहीनः कुलीनस्सत्याद्विभ्रष्टो ब्राह्मणस्त्री च दुष्टा
रागी मुक्तः पचमानो त्महेतोर्मूर्खो वक्ता नृपहीनं च राष्ट्रम्
एते सर्वे शोच्यतां यान्ति राजन्यश्चायुक्तस्स्नेहहीनः प्रजासु