युधिष्ठिरः-
अतत्त्वज्ञस्य शास्त्राणां सन्ततं संशयात्मनः
अकृतव्यवसायस्य श्रेयो ब्रूहि पितामह
भीष्मः-
गुरुपूजा च सततं वृद्धानां पर्युपासनम्
श्रवणं चैव विद्यानां कूटस्थं श्रेय उच्यते
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
गालवस्य च संवादं देवर्षेर्नारदस्य च
स्वाश्रमं समनुप्राप्तं नारदं देववर्चसम्
वीतमोहक्लमं विप्रं ज्ञानतृप्तं जितेन्द्रियम्
श्रेयस्कामो जितात्मानं नारदं गालवोऽब्रवीत्
गालवः-
यैः कैश्चित्सम्मतो लोके गुणैश्च पुरुषो नृषु
भवत्युपागान्सर्वांस्तान्गुणाँल्लक्षयाम्यहम्
भवांश्चैवंविधोऽस्माकं संशयं छेत्तुमर्हति
अमूढश्चिरमूढानां लोकतत्त्वमजानताम्
ज्ञाने ह्येवं प्रवृत्तिस्स्यात्कार्याकार्ये विजानतः
यत्कार्यं न व्यवस्यामो भवान्नो वक्तुमर्हति
भगवन्नाश्रमास्सर्वे पृथगाचारदर्शिनाः
इदं श्रेय इदं श्रेय इति नानाविधा गिरः
तानभिप्रस्थितान्दृष्ट्वा शास्त्रैश्शास्त्राभिनन्दिनः
स्वशास्त्रैः परितुष्टाश्च श्रेयो नोपलभामहे
शास्त्रं यदि भवेदेकं श्रेयो व्यक्तं भवेत्तदा
शास्त्रैश्च बहुभिर्भूयश्श्रेयो गुह्यं प्रवेशितम्
एतस्मात्कारणाच्छ्रेयः कलिलं प्रतिभाति माम्
ब्रवीतु भगवांस्तन्मे उपसन्नोऽस्म्यधीहि भो
नारदः-
आश्रमास्तात चत्वारो यथा सम्प्रस्थिताः पृथक्
तान्सर्वाननुपश्य त्वं समाश्रित्यैव गालव
तेषां तेषां यथा हि त्वमाश्रमाणां ततस्ततः
नानारूपं गुणोद्देशं पश्य विप्रस्थितं पृथक्
नयन्ति चैव ते सम्यगभिप्रेतमसंशयम्
अनुपश्यंस्तथा सम्यगाश्रमाणां परां गतिम्
यत्तु निश्श्रेयसं सम्यक्यच्चैवासंशयात्मकम्
अनुग्रहं च मित्राणाममित्राणां च निग्रहम्
सङ्ग्रहं च त्रिवर्गस्य श्रेय आहुर्मनीषिणः
निवृत्तिः कर्मणः पापात्सततं पुण्यशीलता
सद्भिश्च समुदाचारश्श्रेय एतदसंशयम्
मार्दवं सर्वभूतेषु व्यवहारेषु चार्जवम्
वाक्चैव मधुरा प्रोक्ता श्रेय एतदसंशयम्
देवताभ्यः पितृभ्यश्च संविभागोऽतिथिष्वपि
असन्त्यागश्च भृत्यानां श्रेय एतदसंशयम्
सत्यस्य वचनं श्रेयस्सत्यं ज्ञानं तु दुष्करम्
यद्भूतहितमत्यन्तमेतत्सत्यं ब्रवीमि ते
अहङ्कारस्य च त्यागः प्रमादस्य च निग्रहः
सन्तोषश्चैकचर्या च कूटस्थं श्रेय उच्यते
धर्मेण वेदाध्ययनं वेदाङ्गानां तथैव च
विद्यार्थानां च जिज्ञासा श्रेय एतदसंशयम्
शब्दरूपरसस्पर्शान्सह गन्धेन केवलान्
नात्यर्थमुपसेवेत श्रेयसोर्थी कथञ्चन
न कातर्यं दिवास्वप्नमालस्यं पैशुनं मदम्
अतियोगमयोगं च श्रेयसोऽर्थी परित्यजेत्
कर्मोत्कर्षं न मार्गेत परेषां परिनिन्दया
स्वगुणैरेव मार्गेति विप्रकर्षं पृथग्जनात्
निर्गुणांश्चैव भूयिष्ठमात्मसम्भाविता नराः
दोषैरन्यान्गुणवतः क्षिपन्त्यात्मगुणक्षयात्
अनूच्यमानास्तु पुनस्ते मन्यन्ते महाजने
गुणवत्तरमात्मानं स्वेन मानेन दर्पिताः
अब्रुवन्कस्यचिन्निन्दामात्मपूजामवर्णयन्
विपश्चिद्गुणसम्पन्नः प्राप्नोत्येव महद्यशः
अब्रुवन्भातिसुरभिर्गन्धस्सुमनसां शुचिः
तथैवाव्याहरन्भाति विमलो भानुरम्बरे
एवमादीनि चान्यानि परित्यक्तानि मेधया
ज्वलन्ति यशसा लोके यानि न व्याहरन्ति च
न लोके दीप्यते मूर्खः केवलात्मप्रशंसया
अपि चापिहितश्श्वभ्रे कृतविद्यः प्रकाशते
असदुच्चैरपि प्रोक्तश्शब्दस्समुपशाम्यति
दीप्यते त्वेव लोकेषु शनैरपि सुभाषितम्
मूढानामवलिप्तानामसारं भाषितं बहु
दर्शयत्यन्तरात्मानमग्निरूपमिवांशुमान्
एतस्मात्कारणात्प्रज्ञां मृगयन्ते पृथग्विधाम्
प्रज्ञालाभो हि भूतानामुत्तमः प्रतिभाति मा
नापृष्टः कस्यचिद्ब्रूयान्नाप्यन्यायेन पृच्छतः
ज्ञानवानपि मेधावी जडवत्समुपाविशेत्
ततो वासं परीक्षेत धर्मनित्येषु साधुषु
मनुष्येषु वदान्येषु स्वधर्मनिरतेषु च
चतुर्णां यत्र वर्णानां धर्मव्यतिकरो भवेत्
न तत्र वासं कुर्वीत श्रेयोर्थी वै कथञ्चन
निरारम्भो ह्ययमिह यथालब्धोपजीवनः
पुण्यं पुण्येषु विमलं पापं पापेषु चाप्नुयात्
अपामग्नेस्तथैवेन्दोस्स्पर्शं वेदयते यथा
तथा पश्यामहे स्पर्शमुभयोः पुण्यपापयोः
अपश्यन्तोऽन्यविषयं भुञ्जते विघसाशिनः
भुञ्जानाश्चान्नविषयान्विषयान्विद्धि कर्मणाम्
यत्रागमयमानानामसत्कारेण पृच्छताम्
प्रब्रूयाद्ब्रह्मणो धर्मं त्यजेत्तं देशमात्मवान्
शिष्योपाध्यायिका वृत्तिर्यस्य स्यात्सुसमाहिता
यथावच्छास्त्रसम्पन्ना कस्तं देशं परित्यजेत्
आकारं गूहमाना ये दोषान्ब्रूयुर्विपश्चितः
आत्मपूजाभिकामा वै को वसेत्तत्र पण्डितः
यत्र संलोडिता लुब्धैः प्रायशो धर्मसेतवः
प्रदीप्तमिव चेलान्तं कस्तं देशं न सन्त्यजेत्
यत्र धर्ममनाशङ्काश्चरेयुर्वीतमत्सराः
चरेत्तत्र वसेच्चैव पुण्यशीलेषु साधुषु
धर्ममर्थनिमित्तं तु चरेयुर्यत्र मानवाः
न तानुपवसेज्जातु ते हि पापकृतो जनाः
कर्मणा यत्र पापेन वर्तन्ते जीवितेप्सवः
व्यवधावेत्ततस्तूर्णं ससर्पाच्छरणादिव
येन खट्वां समारूढः कर्मणाऽनुशयी भवेत्
आदितस्तन्न कर्तव्यमिच्छता भवमात्मनः
यत्र राजा च राज्ञश्च पुरुषाः प्रत्यनन्तराः
कुटुम्बिनामग्रभुजस्त्यजेत्तद्राष्ट्रमात्मवान्
श्रोत्रियास्त्वग्रभोक्तारो धर्मनित्यास्तपस्विनः
याजनाध्यापने युक्ता यत्र तद्राष्ट्रमावसेत्
स्वाहास्वधावषट्कारा यत्र सम्यगनुष्ठिताः
अजस्रं चैव वर्तन्ते वसेत्तत्राविचारयन्
अशुचीन्यत्र पश्येत ब्राह्मणान्वृत्तिकर्शितान्
त्यजेत्तद्राष्ट्रमासन्नमुपसृष्टमिवामिषम्
प्रीयमाणा नरा यत्र प्रयच्छेयुरयाचिताः
स्वस्थचित्तो वसेत्तत्र कृतकृत्य इवात्मवान्
दण्डो यत्राविनीतेषु सत्कारश्च कृतात्मसु
चरेत्तत्र वसेच्चैव पुण्यशीलेषु साधुषु
उपसृष्टेष्वदान्तेषु दुराचारेष्वसाधुषु
अविनीतेषु लुब्धेषु सुमहद्दण्डधारणम्
यत्र राजा धर्मनित्यो राज्यं वै पर्युपासते
अपास्य कामान्कामेशो वसेत्तत्राविचारयन्
तथाशीला हि राजानस्सर्वान्विषयवासिनः
श्रेयसा योजयन्त्याशु श्रेयसि प्रत्युपस्थिते
पृच्छतस्ते मया तात श्रेय एतदुदाहृतम्
न हि शक्यं प्रधानेन श्रेयस्सङ्ख्यातुमात्मनः
एवं प्रवर्तमानस्य वृत्तिं प्राणिहितात्मनः
तपसैवेह बहुलं श्रेयो व्यक्तं भविष्यति