युधिष्ठिरः-
मोक्षः पितामहेनोक्त उपायान्नानुपायतः
तमुपायं यथान्यायं श्रोतुमिच्छामि भारत
भीष्मः-
त्वय्येवैतन्महाप्राज्ञ युक्तं निपुणदर्शनम्
यदुपायेन सर्वार्थान्नित्यं मृगयसेऽनघ
घटस्य करणे या बुद्धिर्घटोत्पत्तौ न साऽनघ
एवं धर्माभ्युपायेषु नान्यद्धर्माद्धि कारणम्
पूर्वे समुद्रे यः पन्थास्स न गच्छति पश्चिमम्
एकः पन्था हि मोक्षस्य तं मे विस्तरतश्शृणु
क्षमया क्रोधमुच्छिन्द्यात्कामं सङ्कल्पवर्जनात्
सत्त्वसंसेवनाद्धीरो निद्रामुच्छेत्तुमर्हति
अप्रमादाद्भयं रक्षेच्छ्वासं क्षेत्रज्ञशीलनात्
इच्छां द्वेषं च कामं च धैर्येण विनिवर्तयेत्
सर्वं प्रमोहमावर्तमभ्यासाद्विनिवर्तयेत्
निद्रां चाप्रतिभां चैव ज्ञानाभ्यासेन तत्त्ववित्
उपद्रवांस्तथा रोगान्हितजीर्णमिताशनात्
लोभं मोहं च सन्तोषाद्विषयांस्तत्त्वदर्शनात्
अनुक्रोशादधर्मं च जयेद्धर्ममुपेक्षया
आयत्या च जयेदाशामर्थं सङ्गविवर्जनात्
अनित्यत्वेन च स्नेहं क्षुधं योगेन पण्डितः
कारुण्येनात्मनो मानं तृष्णां च परितोषतः
उत्थानेन जयेत्तन्द्रीं विवक्षां मूलतो जयेत्
मौनेन बहुभाषां च शौर्येण च भयं जयेत्
यच्छेद्वाङ्मनसी बुद्ध्या तां यच्छेज्ज्ञानचक्षुषा
ज्ञानमात्मा महान्यच्छेत्तं यच्छेज्ज्ञानमात्मनः
तदेतदुपशान्तेन बोद्धव्यं शुचिकर्मणा
योगदोषान्समुच्छिद्यात्पञ्च यान्कवयो विदुः
कामं क्रोधं च मोहं च भयं स्वप्नं च पञ्चमम्
परित्यज्य निषेवेत तथेमान्योगसाधनान्
ध्यानमध्ययनं दानं सत्यं ह्रीरार्जवं क्षमा
शौचमाहारसंशुद्धिरिन्द्रियाणां च संयमः
एतैर्विवर्धते तेजः पाप्मानमपहन्ति च
सिध्यन्ति चास्य सङ्कल्पा विज्ञानं च प्रवर्तते
धूतपापस्स तेजस्वी लघ्वाहारो जितेन्द्रियः
कामक्रोधौ वशे कृत्वा निनीषेद्ब्रह्मणः पदम्
अमूढत्वमसङ्गित्वं कामक्रोधविवर्जनम्
अदैन्यमनुदीर्णत्वमनुद्वेगो व्यवस्थितिः
एष मार्गो हि मोक्षस्य प्रसन्नो विमलश्शुचिः
तथा विधेयो मनसा नियमः कापथोऽन्यथा