युधिष्ठिरः-
धर्ममर्थं च कामं च वेदाश्शंसन्ति भारत
कस्य लाभो विशिष्टोऽत्र तन्मे ब्रूहि पितामह
भीष्मः-
अत्र ते वर्तयिष्यामि इतिहासं पुरातनम्
कुण्डधारेण यत्प्रीत्या भक्तायोपकृतं पुरा
अधनो ब्राह्मणः कश्चित्कामाद्धनमवैक्षत
स यज्ञार्थमतोऽर्थी तु तपोऽतप्यत दारुणम्
स निश्चयमथो कृत्वा पूजयामास देवताः
भक्त्या न चैवाध्यगच्छद्धनं सम्पूज्य देवताः
ततश्चिन्तां पुनः प्राप्तः कतमद्दैवतं तु तत्
यन्मे द्रुतं प्रसीदेत मानुषैरजडीकृतम्
अथ सौम्येन वपुषा देवानुचरमन्तिके
प्रत्यपश्यज्जलधरं कुण्डधारमवस्थितम्
दृष्ट्वैव तं महात्मानं तस्य भक्तिरजायत
अयं मे दास्यति श्रेयो वपुरेतद्धि तादृशम्
सन्निकृष्टश्च देवानां न चान्यैर्मानुषैर्वृतः
एष मे दास्यति धनं प्रभूतं शीघ्रमेव च
ततो धूपैश्च गन्धैश्च माल्यैरुच्चावचैरपि
बलिभिर्विविधाभिश्च पूजयामास तं द्विजः
ततस्स्वल्पेन कालेन तुष्टो जलधरस्तदा
तस्योपकारनियतामिमां वाचमुवाच ह
कुण्डधारः-
ब्रह्मघ्ने च सुरापे च चोरे भग्नव्रते तथा
निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः
आशायास्तनयोऽधर्मः क्रोधोऽसूयासुतस्स्मृतः
पुत्रो लोभो निकृत्यास्तु कृतघ्नो नार्हति प्रजाम्
भीष्मः-
ततस्स ब्राह्मणस्स्वप्ने कुण्डधारस्य तेजसा
अपश्यत्सर्वभूतानि कुशेषु शयितस्तदा
शमेन तपसा चैव भक्त्या च निरुपस्कृतः
शुद्धात्मा ब्राह्मणो रात्रौ निदर्शनमपश्यत
मणिभद्रं स तत्रस्थं देवतानां महाद्युतिम्
अपश्यत महात्मानं व्यादिशन्तं युधिष्ठिर
तत्र देवाः प्रयच्छन्ति राज्यानि च धनानि च
शुभैः कर्मभिराराद्धाः प्रच्छिदन्त्यशुभेषु च
पश्यतामथ यक्षाणां कुण्डधारो महाद्युतिः
निष्पत्य पतितो भूमौ देवानां भरतर्षभ
ततस्तु देववचनान्मणिभद्रो महायशाः
उवाच पतितं भूमौ कुण्डधार किमिच्छसि
कुण्डधारः-
यदि प्रसन्ना देवा मे भक्तोऽयं ब्राह्मणो मम
अस्यानुग्रहमिच्छामि कृतं किञ्चित्सुखोदयम्
भीष्मः-
ततस्तं माणिभद्रस्तु पुनर्वचनमब्रवीत्
देवानामेव वचनात्कुण्डधारं महाद्युतिम्
मणिभद्रः-
उत्तिष्ठोत्तिष्ठ भद्रं ते कृतकृत्यस्सुखी भव
धनार्थी यदि विप्रोऽयं धनमस्मै प्रदीयताम्
यावद्धनं प्रार्थयते ब्राह्मणोऽयं सखा तव
देवानां शासनात्तस्मादसङ्ख्येयं ददाम्यहम्
भीष्मः-
विचार्य कुण्डधारस्तु मानुष्यफलमध्रुवम्
तपसे मतिमाधत्त ब्राह्मणस्य यशस्विनः
कुण्डधारः-
नाहं धनानि याचामि ब्राह्मणाय धनप्रद
अन्यमेवाहमिच्छामि भक्तायानुग्रहं कृतम्
पृथिवीं रत्नपूर्णां वा महद्वा रत्नसञ्चयम्
भक्ताय नाहमिच्छामि भवेदेष तु धार्मिकः
धर्मेऽस्य रमतां बुद्धिर्धर्मं चैवोपजीवतु
धर्मप्रधानो भवतु ममैषोऽनुग्रहो मतः
माणिभद्रः-
तथा धर्मफलं राज्यं सुखानि विविधानि च
फलान्येवायमश्नातु कायक्लेशविवर्जितः
भीष्मः-
ततस्तदेव बहुशः कुण्डधारो महायशाः
अभ्यासमकरोद्धर्मे ततस्तुष्टास्तु देवताः
माणिभद्रः-
प्रीतास्ते देवतास्सर्वा द्विजस्यास्य तथैव च
भविष्यते च धर्मात्मा धर्मे चास्य तथा मतिः
भीष्मः-
ततः प्रीतो जलधरः कृतकार्यो युधिष्ठिर
ईप्सितं मनसा लब्ध्वा वरमन्यैस्सुदुर्लभम्
ततोऽपश्यत चीराणि सूक्ष्माणि द्विजसत्तमः
न्यस्तानि पार्श्वतो दृष्ट्वा तत्रेमां मतिमागतः
ब्राह्मणः-
अयं नास्मत्कृतं वेत्ति कोन्वद्यावेत्स्यते कृतम्
गच्छामि वनमेवाहं परं धर्मेण जीवितुम्
भीष्मः-
निर्वेदाद्देवतानां च प्रसादात्स द्विजोत्तमः
वनं प्रविश्य सुमहत्तप आरब्धवांस्तदा
देवतातिथिशेषेण फलमूलाशनो द्विजः
धर्मे चापि महाराज रतिर्यस्योपजायत
त्यक्त्वा मूलफलं सर्वं पर्णाहारो द्विजोत्तमः
पर्णं त्यक्त्वा जलाहारः पुनरासीद्द्विजस्तदा
वायुभक्षस्तु तत्पश्चादभूद्वर्षगणान्बहून्
न चास्य क्षीयते प्राणस्तदद्भुतमिवाभवत्
श्रद्दधानस्य धर्मे च तपस्युग्रे च वर्ततः
कालेन महता तस्य दिव्या दृष्टिरजायत
तस्य बुद्धिः प्रादुरभूद्यदि दद्यामहं धनम्
तुष्टः कस्मैचिदेवाहं न मिथ्या तद्भवेन्मम
ततः प्रहृष्टवदनो भूयश्चारब्धवांस्तपः
भूयश्चाचिन्तयत्सिद्धो यत्परं सोऽभिपद्यते
यदि दद्यामहं राजंस्तुष्टो वै यस्य कस्यचित्
स भवेदचिराद्राजा न मिथ्या वाग्भवेन्मम
तस्य साक्षात्कुण्डधारो दर्शयामास भारत
ब्राह्मणस्य तपोयोगात्सौहृदेनापिचोदितः
समागम्य स तेनाथ पूजां चक्रे यथाविधि
ब्राह्मणः कुण्डधारस्य विस्मितश्चाभवन्नृप
ततोऽब्रवीत्कुण्डधारो दिव्यं ते चक्षुरुत्तमम्
पश्य राज्ञां गतिं विप्र लोकांश्चावेक्ष चक्षुषा
ततो राज्ञां सहस्राणि मग्नानि निरये तदा
आरादपश्यद्विप्रस्स दिव्ययुक्तेन चक्षुषा
कुण्डधारः-
मां पूजयित्वा भावेन यदि त्वं दुःखमाप्नुयाः
कृतं मया भवेत्किं ते कश्च तेऽनुग्रहो भवेत्
पश्य पश्य च भूयस्त्वं कामानिच्छेः कथञ्चन
स्वर्गद्वारं हि संरुद्धं मानुष्याणां विशेषतः
भीष्मः-
ततोऽपश्यत्स कामं च क्रोधं लोभं भयं मदम्
निद्रां तन्द्रीं तथाऽऽलस्यमावृत्त्य पुरुषान्स्थितान्
कुण्डधारः-
एतैर्लोकास्तु संरुद्धा देवानां मानुषाद्भयम्
तथैव देववचनाद्विघ्नं कुर्वन्ति सर्वशः
न देवैरननुज्ञातः कश्चिद्भवति धार्मिकः
एष शक्तोस्मि तपसा राज्यं दातुं धनानि च
भीष्मः-
ततः पपात शिरसा ब्राह्मणस्तोयधारिणे
उवाच चैनं धर्मात्मा महान्मेऽनुग्रहः कृतः
कामभोगानुबन्धेन पुरा ते यदसूयितम्
मया स्नेहमविज्ञाय तत्र मे क्षन्तुमर्हसि
क्षान्तमेव मयेत्युक्त्वा कुण्डधारो द्विजर्षभम्
परिष्वज्य च बाहुभ्यां तत्रैवान्तरधीयत
ततस्सर्वानिमाँल्लोकान्ब्राह्मणोऽनुचचार ह
कुण्डधारप्रसादेन तपसा योजितः पुरा
विहायसा च गमनं तथा सङ्कल्पितार्थता
धर्माच्छक्यस्तथा योगो योगाच्चैव परा गतिः
देवता ब्राह्मणास्सन्तो यक्षा मानुषचारणाः
धार्मिष्टं पूजयन्तीह न धनाढ्यं न कामिनम्
सुप्रसन्ना हि ते देवा यत्ते धर्मे रता मतिः
धने सुखकला काऽपि धर्मे तु परमं सुखम्