युधिष्ठिरः-
अविरोधेन भूतानां त्यागष्षाड्गुण्यकारकः
यस्स्यादुभयभाग्धर्मस्तन्मे ब्रूहि पितामह
गार्हस्थ्यस्य च धर्मस्य त्यागधर्मस्य चोभयोः
सुदूरसम्प्रस्थितयोः किंस्विच्छ्रेयः पितामह
भीष्मः-
उभौ धर्मौ महाभाग उभौ परमदुर्धरौ
उभौ महाफलौ तौ तु सद्भिराचरितावुभौ
पुत्र ते वर्तयिष्यासि माहात्म्यमुभयोस्तयोः
शृणुष्वैकमनाः पार्थ च्छिन्नधर्मार्थसंशयम्
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
कपिलस्य गोश्च संवादं गोश्चैव भरतर्षभ
आम्नायमनुपश्यन्हि पुराणं शाश्वतं ध्रुवम्
नहुषः पूर्वमालेभे यष्टुं गामिति नश्श्रुतम्
तां नियुक्तामदीनात्मा सत्वस्थस्संयमे रतः
ज्ञानवान्नियताहारो ददर्श कपिलस्तथा
स बुद्धिमुत्तमां प्राप्तो नैष्ठिकीमकुतोभयाम्
परामशिथिलां सत्यां वेदा इत्यब्रवीत्सकृत्
स्यूमरश्मिः-
तां गामृषिस्स्यूमरश्मिः प्रविश्य यतिमब्रवीत्
डम्भो वेदायते धर्मो धर्माः के न परे मताः
तपस्विनो धृतिमतश्श्रुतिविज्ञानचक्षुषः
सर्वमार्षं हि मन्यन्ते व्याहृतं विदितात्मनः
तस्यैवं गततृष्णस्य विज्वरस्य निराशिषः
का विवक्षाऽस्ति वेदेषु निरारम्भस्य सर्वशः
कपिलः-
नाहं वेदान्विनिन्दामि न विवक्ष्यामि कर्हिचित्
पृथगाश्रमिणां कर्माण्येकार्थानीति नश्श्रुतम्
गच्छत्येव परित्यागी वानप्रस्थश्च गच्छति
गृहस्थो ब्रह्मचारी च उभौ तावपि गच्छतः
देवयाना हि पन्थानश्चत्वारश्शाश्वता मताः
नैषां ज्यायः कनीयस्त्वं फलेषूक्तं बलाबलम्
एवं विदित्वा सर्वार्थानालभेतेति वैदिकम्
नालभेतेति चान्यत्र नैष्ठिकी श्रूयते श्रुतिः
अनालम्भे ह्यदोषस्स्यादालम्भे दोष उत्तमः
एवं स्थितस्य शास्त्रस्य दुर्विज्ञेयं बलाबलम्
यदत्र किञ्चित्प्रत्यक्षमहिंसायाः परं मतम्
ऋते त्वागमशास्त्रेभ्यो ब्रूहि तद्यदि पश्यसि
स्यूमरश्मिः-
स्वर्गकामो यजेतेति सततं श्रूयते श्रुतिः
फलं प्रकल्प्य पूर्वं हि ततो यज्ञः प्रतायते
अजश्चाश्वश्च मेषश्च गौश्च पक्षिगणाश्च ये
ग्राम्यारण्याश्चौषधयः प्राणस्यान्नमिति श्रुतिः
तथैवान्नं ह्यहरहस्सायम्प्रातर्निरूप्यते
पशवश्चाथ धान्यानि यज्ञस्याङ्गमिति श्रुतिः
एतानि सह यज्ञेन प्रजापतिरकल्पयत्
तेन प्रजापतिर्देवान्यज्ञेनायजत प्रभुः
तस्माद्यागपरास्सर्वे प्राणिनस्सप्त सप्त च
गौरजो मनुजो मेष अश्वाश्वतरगर्दभाः
एते ग्राम्यास्समाख्याताः पशवस्सप्त साधुभिः
सिंहा व्याघ्रा वराहाश्च महिषा वारणास्तथा
महिषी वानराश्चैव सप्तारण्यास्तथा स्मृताः
यज्ञेषूपाकृतं विश्वं प्राहुरुत्तमसञ्ज्ञितम्
एतच्चैवाभ्यनुज्ञातं पूर्वैः पूर्वतरैस्तथा
को जातु न विचिन्वीत विद्वान्स्वां शक्तिमात्मनः
पशवश्च मनुष्याश्च द्रुमाश्चौषधिभिस्सह
स्वर्गमेवाभिकाङ्क्षन्ते न च स्वर्गोऽस्त्यृते मखात्
ओषध्यः पशवो वृक्षा वीरुदाज्यं पयो दधि
हविर्भूमिर्दिशश्श्रद्धा कालश्चैतानि द्वादश
ऋचो यजूंषि सामानि ऋत्विजश्चापि षोडश
अग्निर्ज्ञेयो गृहपतिस्स सप्तदश उच्यते
अङ्गान्येतानि यज्ञस्य यज्ञो मूलमिति श्रुतिः
आज्येन पयसा दध्ना शकृताऽऽमिक्षया त्वचा
बालैश्शृङ्गैश्च पादेन सम्भवत्येव गौर्मखम्
एवं प्रत्येकशस्सर्वं यद्यदस्य विधीयते
यज्ञं वहति सम्भूय सहर्त्विग्भिस्सदक्षिणैः
संहृत्यैतानि सर्वाणि यज्ञं निर्वर्तयन्त्युत
यज्ञार्थानीह सृष्टानि यथर्षि श्रूयते श्रुतिः
एवं पूर्वे पूर्वतराः प्रवृत्ताश्चापि मानवाः
न हिनस्ति ह्यालभते नाभिद्रुह्यति किञ्चन
यज्ञैर्यष्टव्यमित्येव यो यजत्यफलेप्सया
यज्ञाङ्गान्यपि चैतानि यथोक्तान्यपि सर्वशः
विधिना विधियुक्तानि तारयन्ति परस्परम्
आम्नायमार्षं पश्यामि यस्मिन्वेदाः प्रतिष्ठिताः
तं विद्वांसो न मुह्यन्ति ब्राह्मणस्यानुदर्शनात्
ब्राह्मणप्रभवो यज्ञो ब्राह्मणार्पण एव च
अनुयज्ञं जगत्सर्वं यज्ञश्चानु जगत्सदा
ओमिति ब्रह्मणो योनिर्नमस्स्वाहा स्वधा वषट्
यस्यैतानि प्रयुज्यन्ते यथाशक्ति कृतान्यपि
न तस्य त्रिषु लोकेषु परलोकभयं विदुः
इति वेदा वदन्तीह वृद्धाश्च परमर्षयः
ऋचो यजूंषि सामानि स्तोत्राश्च विधिचोदिताः
यस्मिन्नेतानि सर्वाणि बर्हिरेव स वै द्विजः
अग्न्याधेये यद्भवति यच्च सोमे सुते द्विज
यच्चेतरैर्महायज्ञैर्वेदतद्भगवांस्तथा
तस्माद्ब्रह्मन्यजेतैव याजयेच्चाविचारयन्
यजतो यज्ञविधिना प्रेत्य स्वर्गफलं महत्
नायं लोकोऽस्त्ययज्ञानां परश्चेति विनिश्चयः
वेदा वेदविदश्चैव प्रमाणमुभयं तदा