भीष्मः-
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
तुलाधारस्य वाक्यानि धर्मे जाजलिना सह
वने वनचरः कश्चिज्जाजलिर्नाम वै द्विजः
सागरोद्देशमागम्य तपस्तेपे महातपाः
नियतो नियताहारश्चीराजिनजटाधरः
मलपङ्कधरो धीमान्बहून्वर्षगणान्मुनिः
स कदाचिन्महातेजा जलवासो महीपते
चचार लोकान्विप्रर्षिः प्रेक्षमाणो महाजवः
स चिन्तयामास मुनिर्जलमध्ये कदाचन
विप्रेक्ष्य सागरान्तां वै महीं सवनकाननाम्
न मया सदृशोऽस्तीह लोके स्थावरजङ्गमे
अप्सु वैहायसान्गच्छन्महायोग्यस्मि हीति वै
स दृश्यमानो रक्षोभिर्जलमध्ये च भारत
आस्फोटयत्तदाऽऽकाशे धर्मः प्राप्तो मयेति वै
अब्रुवंश्च पिशाचास्तु नैवं त्वं वक्तुमर्हसि
तुलाधारो वणिग्धर्मा वाराणस्यां महायशाः
सोऽप्येवं नार्हते वक्तुं यथा त्वं द्विजसत्तम
जाजलिः-
इत्युक्तो जाजलिर्भूतैः प्रत्युवाच महातपाः
पश्येयं तं महाप्राज्ञं तुलाधारं यशस्विनम्
भीष्मः-
इति ब्रुवाणं तमृषिं रक्षांस्युत्थाय सागरात्
अब्रुवन्गच्छ पन्थानमास्थायेमं द्विजोत्तम
इत्युक्तो जाजलिर्भूतैर्जगाम विमनास्तदा
वाराणस्यां तुलाधारं समासाद्याब्रवीद्द्विजः
युधिष्ठिरः-
किं कृतं सुकृतं तात कर्म जाजलिना पुरा
येन सिद्धिं परां प्राप्तस्तन्मे व्याख्यातुमर्हसि
भीष्मः-
अतीव तपसा युक्तो घोरेण स बभूव ह
नद्युपस्पर्शनपरस्सायम्प्रातर्महातपाः
अग्निं परिचरन्सम्यक्स्वाध्यायपरमो द्विजः
वानप्रस्थविधानज्ञो जाजलिर्ज्वलनप्रियः
सत्ये तपसि तिष्ठन्सन्न चाधर्ममवैक्षत
वर्षास्वाकाशशायी च हेमन्ते जलसंश्रयः
वातातपसहो ग्रीष्मे न चाधर्ममविन्दत
दुःखशय्यां च विविधां भूमौ च परिवर्तनम्
ततः कदाचित्स मुनिर्वर्षास्वाकाशमास्थितः
अन्तरिक्षाज्जलं मूर्ध्ना प्रत्यगृह्णान्मुहुर्मुहुः
क्लिन्ना बभूवुर्ग्रथिता आप्लुतस्य जटाः प्रभो
अरण्यगमनान्नित्यं मलिनो मलसंयुतः
स कदाचिन्निराहारो वायुभक्षो महातपाः
तस्थौ काष्ठवदव्यग्रो न चचाल च कर्हिचित्
तस्य स्म स्थाणुभूतस्य निर्विचेष्टस्य भारत
कुलिङ्गशकुनी राजन्नीडं शिरसि चक्रतुः
स तौ दयावान्स मुनिरुपप्रैक्षत दम्पती
कुर्वाणौ नीडकं तत्र जटासु तृणतन्तुभिः
यदा न स चलत्येव स्थाणुभूतो महातपाः
ततस्तौ परिविश्वस्तौ सुखं तत्रोषतुस्तदा
अतीतास्वथ वर्षासु शरत्काल उपस्थिते
प्राजापत्येन विधिना विश्वासात्काममोहितौ
तत्रोत्पादयतां राजञ्शिरस्यण्डानि खेचरौ
तान्यबुध्यत तेजस्वी स विप्रस्संशितव्रतः
बुद्ध्वा च स महातेजा न चचाल च जाजलिः
धर्मे कृतमना नित्यं नाधर्मं स त्वरोचयत्
अहन्यहनि चागत्य ततस्तावस्य मूर्धनि
आश्वासितौ च सततं सम्प्रहृष्टौ तदा विभो
अण्डेभ्यस्त्वथ पुष्टेभ्यः प्राजायन्त शकुन्तकाः
व्यवर्धन्त च तत्रैव न चाकम्पत जाजलिः
स रक्षमाणस्त्वण्डानि कुलिङ्गानां धृतव्रतः
तथैव तस्थौ धर्मात्मा निर्विचेष्टस्समाहितः
ततस्तु काले राजेन्द्र बभूवुस्त्वथ पक्षिणः
बुबुधे तांश्च स मुनिर्जातपक्षाञ्छकुन्तकान्
ततः कदाचित्तांस्तत्र पश्यन्पक्षीन्यतव्रतः
तथैव तस्थौ धर्मात्मा निर्विचेष्टस्समाहितः
बभूव परमप्रीतस्तदा मतिमतां वरः
ततस्तानिह संवृद्धान्दृष्ट्वा चैवाप्तवान्मुदम्
शकुनी निर्भयौ तत्र ऊषतुश्चाणडजैस्सह
जातपक्षांश्च तान्पश्यन्नुड्डीनान्पुनरागतान्
सायं सायं द्विजान्विप्रो न चाकम्पत जाजलिः
कदाचित्पुनरभ्येत्य पुनर्गच्छन्ति सन्ततम्
त्यक्ता मातापितृभ्यां ते न चाकम्पत जाजलिः
अथ ते दिवसे चारं गत्वा सायं पुनर्नृप
उपावर्तन्त तत्रैव निवासार्थं शकुन्तकाः
कदाचिद्दिवसान्पञ्च समुत्पत्य विहङ्गमाः
षष्ठेऽहनि समाजग्मुर्न चाकम्पत जाजलिः
क्रमेण च पुनस्सर्वे दिवसानि बहून्यपि
नोपावर्तन्त शकुना जातपक्षाश्च ते तदा
कदाचिन्मासमात्रेण समुत्पत्य विहङ्गमाः
नैवागच्छंस्ततो राजन्प्रातिष्ठत स जाजलिः
ततस्तेषु प्रलीनेषु जाजलिर्जातविस्मयः
सिद्धोऽस्मीति मतिं चक्रे ततस्तं मान आविशत्
स तु तान्निर्गतान्दृष्ट्वा शकुन्तान्नियतव्रतः
सम्भावितात्मा सम्भाव्य भृशं प्रीतस्तदाऽभवत्
स नद्यां समुपस्पृश्य तर्पयित्वा हुताशनम्
उदयन्तमथादित्यमभ्यागच्छन्महातपाः
सम्भाव्य चटकान्मूर्ध्नि जाजलिर्जपतां वरः
आस्फोटयत्तथाऽऽकाशे धर्मः प्राप्तो मयेति च
अथान्तरिक्षे वागासीत्तां च शुश्राव जाजलिः
धर्मेण न समस्त्वं वै तुलाधारस्य जाजले
वाराणस्यां महाप्राज्ञस्तुलाधारः प्रतिष्ठितः
सोऽप्येवं नार्हते वक्तुं यथा त्वं भाषसे द्विज
सोऽमर्षवशमापन्नस्तुलाधारदिदृक्षया
पृथिवीमचरद्राजन्यत्रसायङ्गृहो मुनिः
कालेन महता गच्छन्स तु वाराणसीं पुरीम्
विक्रीणन्तं च पण्यानि तुलाधारं ददर्श सः
सोऽपि दृष्ट्वैव तं विप्रमायान्तं भाण्डजीवनः
समुत्थाय सुसंहृष्टस्स्वागतेनाभ्यपूजयत्
तुलाधारः-
आयान्नेवासि विदितो मम ब्रह्मन्न संशयः
ब्रवीमि यत्तु वचनं तच्छृणुष्व द्विजोत्तम
सागरानूपमाश्रित्य तपस्तप्तं त्वया महत्
न च धर्मस्य संस्थानं त्वं पुरा वेत्थ किञ्चन
ततस्सिद्धस्य तपसा तव विप्र शकुन्तकाः
क्षिप्रं शिरस्यजायन्त ते च सम्भावितास्त्वया
जातपक्षा यदा ते च गताश्च चरितुं ततः
मन्यमानस्ततो धर्मं चटकप्रभवं द्विज
खे वाचं त्वं तदाऽश्रौषीर्मां प्रति द्विजसत्तम
अमर्षवशमापन्नस्ततः प्राप्तो भवानिह
करवाणि प्रियं किं ते तत्प्रब्रूहि द्विजोत्तम