नारदः-
विनीय दुःखमबला सात्वतीवायतेक्षणा
उवाच प्राञ्जलिर्भूत्वा लतेवावर्जिता तदा
मृत्युः-
त्वया सृष्टा कथं नारी मादृशी वदतां वर
रौद्रं कर्माभिजायेत सर्वप्राणिभयङ्करम्
बिभेम्यहमधर्मस्य धर्म्यमादिश कर्म मे
त्वं मां भीतामवेक्षस्व शिवेनेश्वरचक्षुषा
बालान्वृद्धान्वयस्थांश्च न हरेयमनागसः
प्राणिनः प्राणिनामीश नमस्तेऽस्तु प्रसीद मे
प्रियान्पुत्रान्वयस्यांश्च भ्रातृमातृपितॄनपि
अनुध्यास्यन्ति यद्देव मृतांस्तेभ्यो बिभेम्यहम्
कृपणाश्रुपरिक्लेदो दहेन्मां शाश्वतीस्समाः
तेभ्योऽहं बलवद्भीता शरणं त्वामुपागता
यमस्य भवने देव यान्त्यन्ते पापकर्मिणः
निवेदये त्वां वरद प्रसादं कुरु मे विभो
एतदिच्छाम्यहं कामं त्वत्तो लोकपितामह
इच्छेयं त्वत्प्रसादाच्च तपस्तप्तुं सुरेश्वर
पितामहः-
त्वं हि संहारबुद्ध्या मे चिन्तिता रुषितेन च
तस्मात्संहर सर्वास्त्वं प्रजा मा च विचारय
एवमेतदवश्यं हि भविता नैतदन्यथा
क्रियतामनवद्याङ्गि यथोक्तं मद्वचोऽनघे
नारदः-
एवमुक्ता महाबाहो मृत्युः परपुरञ्जय
न व्याजहार तस्थौ च प्रह्वा भगवदुन्मुखी
पुनः पुनरथोक्ता सा गतसत्त्वेव भामिनी
तूष्णीमासीत्ततो देवो लोकानामीश्वरेश्वरः
प्रससाद किल ब्रह्मा स्वयमेवात्मनाऽऽत्मवान्
स्मयमानश्च लोकेशो लोकान्सर्वानवैक्षत
निवृत्तरोषे तस्मिंस्तु भगवत्यपराजिते
सा कन्याऽपजगामास्य समीपादिति नश्श्रुतिः
अपसृत्याप्रतिश्रुत्य प्रजासंहरणं तदा
त्वरमाणेव राजेन्द्र मृत्युर्धेनुकमभ्यगात्
सा तत्र परमं देवी तपोऽचरत दुश्चरम्
समा ह्येकपदे तस्थौ दशपद्मानि पञ्च च
तां तथा कुर्वतीं तत्र तपः परमदुश्चरम्
पुनरेव महातेजा ब्रह्मा वचनमब्रवीत्
कुरुष्व मे वचो मृत्यो तदनादृत्य सत्वरा
तथैवैकपदे तात पुनरन्यानि सप्त सा
तस्थौ पद्मानि षट् चैव पञ्च द्वे चैव मानद
भूयः पद्मायुतं तात मृगैस्सह चचार सा
पुनर्गत्वा ततोऽनन्तं मौनमातिष्ठदुत्तमम्
अप्सु वर्षसहस्राणि सप्त चैकं च पार्थिव
ततो जगाम सा कन्या कौशिकीं भरतर्षभ
तत्र वायुजलाहारा चचार नियमं पुनः
ततो ययौ महाभागा गङ्गां मेरुं च केवलम्
तस्थौ दार्विव निश्चेष्टा प्रजानां हितकाम्यया
ततो हिमवतो मूर्ध्नि यत्र देवास्समीजिरे
तत्राङ्गुष्ठेन राजेन्द्र निखर्व परमं तपः
तस्थौ पितामहं चैव तोषयामास यत्नतः
ब्रह्मा-
ततस्तामब्रवीत्तत्र लोकानां प्रपितामहः
किमिदं वर्तसे पुत्रि क्रियतां मम तद्वचः
नारदः-
मृत्युः-
ततोऽब्रवीत्पुनर्मृत्युर्भगवन्तं पितामहम्
न हरेयं प्रजा देव पुनस्त्वाऽहं प्रसादये
नारदः-
तामधर्मभयत्रस्तां पुनरेव प्रजापतिः
तदाऽब्रवीद्देवदेवो निगृह्येदं वचस्ततः
ब्रह्मा-
अधर्मो नास्ति ते मृत्यो संयच्छेमाः प्रजाश्शुभे
मयाऽप्युक्तं मृषा भद्रे भविता नेह किञ्चन
धर्मस्सनातनश्च त्वामिहैवानुप्रवेक्ष्यति
अहं च विबुधाश्चैव त्वद्धिते निरतास्सदा
इममन्यं च ते कामं ददामि मनसेप्सितम्
न त्वां दोषेण यास्यन्ति व्याधिसम्पीडिताः प्रजाः
पुरुषेषु च रूपेण पुरुषस्त्वं भविष्यसि
स्त्रीषु स्त्रीरूपिणी चैव तृतीये च नपुंसकम्
नारदः-
सैवमुक्ता महाराज कृताञ्जलिरुवाच ह
पुनरेव महात्मानं नेति देवेशमव्ययम्
तामब्रवीत्तदा देवो मृत्यो संहर मानवान्
अधर्मस्ते न भविता तथा ध्यास्याम्यहं शुभे
त्वं हि शक्ता च युक्ता च पूर्वोत्पन्ना च भामिनि
अनुशिष्टा च निर्दोषा तस्मात्तत्वं कुरु मे मतम्
यानश्रुबिन्दून्पतितानपश्यं ये पाणिभ्यां धारितास्ते पुरस्तात्
ते व्याधयो मानवान्घोररूपाः प्राप्ते काले पीडयिष्यन्ति मृत्यो
सर्वेषां त्वं प्राणिनामन्तकाले कामक्रोधौ सहितौ योजयेथाः
एवं धर्मस्त्वामुपैष्यत्यमोघो न चाधर्मं लप्स्यसे तुल्यवृत्तिः
एवं धर्मं पालयिष्यस्यमोघं न चात्मानं मञ्जयिष्यस्यधर्मे
तस्मात्कामं रोचयाभ्यागतं त्वं सा त्वं साधो संहरस्वेह जन्तून्
सा वै तदा मृत्युसञ्ज्ञा कृता सा शापाद्भीता बाढमित्यब्रवीत्तम्
अथो प्राणान्प्राणिनामन्तकाले कामक्रोधौ प्राप्य नित्यं निहन्ति
मृत्योर्ह्येते व्याधयश्चाश्रुपाता मनुष्याणां युज्यते यैश्शरीरम्
सर्वेषां वै प्राणिनां प्राणनान्ते तस्माच्छोकं मा कृथा बुद्ध्य बुद्ध्या
सर्वे देवाः प्राणिनां प्राणनान्ते गत्वा वृत्तास्सन्निवृत्तास्तथैव
एवं सर्वे मानवाः प्राणनान्ते गत्वा वृत्ता देववद्राजसिंह
वायुर्भीमो भीमनादो महौजास्सर्वेषां च प्राणिनां प्राणभूतः
नानावृत्तिर्देहिनां देहभेदे तस्माद्वायुर्देवदेवो विशिष्टः
सर्वे देवा मर्त्यसञ्ज्ञाविशिष्टास्सर्वे मर्त्या देवसञ्ज्ञाविशिष्टाः
तस्मात्पुत्रं मा शुचो राजसिंह पुत्रस्स्वर्गं प्राप्यते मोदते हे
एवं मृत्युर्देवसृष्टा प्रजानां प्राप्ते काले संहरन्ती यथावत्
तस्याश्चैव व्याधयस्तेऽश्रुपाताः प्राप्ते काले संहरन्तीह जन्तून्