व्यासः-
शरीराद्विप्रमुक्तं हि सूक्ष्मभूतं शरीरिणम्
कर्मभिः परिपश्यन्ति शास्त्रोक्तैश्शास्त्रचेतसः
यथा मरीच्यस्सहिताश्चरन्ति गच्छन्ति तिष्ठन्ति च दृश्यमानाः
देहैर्विमुक्ता विचरन्ति लोकांस्तथैव सत्वान्यतिमानुषाणि
प्रतिरूपं यथैवाप्सु तावत्सूर्यस्य लक्ष्यते
सत्त्ववांस्तु तथा सत्त्वं प्रतिरूपं प्रपश्यति
तानि सूक्ष्माणि सत्त्वानि विमुक्तानि शरीरतः
तेन तत्त्वेन तत्त्वज्ञाः पश्यन्ति नियतेन्द्रियाः
स्वपतां जाग्रतां चैष सर्वेषामात्मचिन्तनम्
प्रधानाद्वैधयुक्तानां दहते कर्मजं रजः
यथाऽहनि तथा रात्रौ यथा रात्रौ तथाऽहनि
वशे तिष्ठति तत्रात्मा सततं योगयोगिनाम्
तेषां नित्यं सतां नित्यो भूतात्मा सततं गुणैः
सप्तभिस्त्वन्वितस्सूक्ष्मैश्चरिष्णुरजरामरः
मनोबुद्धिपराभूतस्स्वदेहपरदेहवित्
स्वप्नेष्वपि भवत्येष विज्ञाता सुखदुःखयोः
तत्रापि लभते दुःखं तत्रापि लभते सुखम्
कामं क्रोधं च तत्रापि कृत्वा व्यसनमृच्छति
प्रीणितश्चापि भवति महतोऽर्थानवाप्य हि
करोति पुण्यं तत्रापि जाग्रन्निव च पश्यति
तमोघ्नमतितेजोंशं भूतात्मानं हृदये स्थितम्
तमोरजोभ्यामाविष्टा नान्यं पश्यति मूर्तिषु
शास्त्रयोगपरा भूत्वा स्वमात्मानमभीप्सवः
तमोरजोभ्यां निर्मुक्तास्तं प्रपश्यन्ति मूर्तिषु
अनुच्छ्वासान्यमूर्तीनि यानि वज्रोपमान्यपि
पृथग्भूतेषु सृष्टेषु चतुर्ष्वाश्रमकर्मसु
समाधौ योगमेवैषां शाण्डिल्यश्शममब्रवीत्
विदित्वा सप्तसूक्ष्माणि षडङ्गं च महेश्वरम्
प्रधानविनियोगज्ञः परं ब्रह्माधिगच्छति