व्यासः-
मनः प्रस्वजते भावं बुद्धिरध्यवसायिनी
हृदयं प्रियाप्रिये वेद त्रिविधा कर्मवेदना
इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः
मनसस्तु परा बुद्धिर्बुद्धेरात्मा परो मतः
बुद्धिरात्मा मनुष्यस्य बुद्धिरे वामनात्मनि
यदा विकुरुते भावं तदा भवति सा मनः
इन्द्रियाणां पृथग्भावाद्बुद्धिर्विक्रियतेऽसकृत्
शृण्वती भवति श्रोत्रं स्पृशती स्पर्श उच्यते
पश्यन्ती भवते दृष्टी रसन्ती रसनं भवेत्
जिघ्रती भवति घ्राणं बुद्धिर्विक्रियते पृथक्
इन्द्रियाणीति यान्याहुस्तेष्वदृश्याऽधितिष्ठति
तिष्ठती पुरुषे बुद्धिस्त्रिषु भावेषु वर्तते
कदाचिल्लभते प्रीतिं कदाचिदपि शोचति
न सुखेन न दुःखेन कदाचिदिह युज्यते
एवं भावात्मिका भावांस्त्रीनेताननुवर्तते
सरितां सागरो भर्ता वेलामिव महोर्मिमान्
यदा प्रार्थयते किञ्चित्तदा भवति सा मनः
अधिष्ठानानि वै बुद्धेः पृथगेतानि संस्मरेत्
इन्द्रियाण्येवमेतानि विजेतव्यानि कृत्स्नशः
सर्वाण्येवानुपूर्व्येण यद्यन्नानुविधीयते
साऽविभागगता बुद्धिर्भावे तमसि वर्तते
प्रवर्तमानं तु रजस्सत्वमप्यनुवर्तते
ये चैव भावा वर्तन्ते सर्व एष्वेव ते त्रिषु
अन्वर्थास्सम्प्रवर्तन्ते रथनेमिमरा इव
प्रदीपार्थं नरः कुर्यादिन्द्रियैर्बुद्धिसप्तमैः
निश्चरद्भिर्यथायोगमुदासीनो यदृच्छया
एवंस्वभावमेवेदमिति विद्वान्न मुह्यति
अशोचन्नप्रहृष्यंश्च नित्यं विगतमत्सरः
न ह्यात्मा शक्यते द्रष्टुमिन्द्रियैः कामगोचरैः
प्रवर्तमानैरनयैर्दुर्धर्षैरकृतात्मभिः
तेषां तु मनसा रश्मीन्यदा सम्यङ्नियच्छति
तदा प्रकाशते ह्यात्मा दीपो दीप्यन्निराकृतिः
सर्वेषामेव भूतानां मनस्युपरते यथा
प्रकाशं भवते सर्वं तथेदमुपधार्यताम्
यथा वारिचरः पक्षी न लिप्यति जले चरन्
एवमेव कृतप्रज्ञो न दोषैर्विषयांश्चरन्
असज्जमानस्सर्वेषु न कथञ्चन लिप्यते
त्यक्त्वा पूर्वकृतं कर्म रतिर्यस्य परात्मनि
सर्वभूतात्मभूतस्स गुणसर्गे न सज्जते
सत्त्वमात्मा प्रस्वजति गुणानपि कदाचन
न गुणा विदुरात्मानं गुणान्वेद स सर्वदा
परिद्रष्टा गुणानां स स्रष्टा चैव यथा भवेत्
क्षेत्रक्षेत्रज्ञयोरेवमन्तरं विद्धि सूक्ष्मयोः
सृजतेऽत्र गुणानेक एको न सृजते गुणान्
पृथग्भूतौ प्रकृत्या तौ सम्प्रयुक्तौ च सर्वदा
यथा मत्स्योऽद्भिरन्यस्सन्सम्प्रयुक्तस्तथैव तौ
मशकोदुम्बरौ वाऽपि सम्प्रयुक्तौ तथैव हि
इषीका वा यथा मुञ्जे पृथक्च सह चैव च
तथैव सहितावेतावन्योन्यस्मिन्प्रतिष्ठितौ