शुकः-
वर्तमानस्तथैवात्र वानप्रस्थाश्रमे यथा
योक्तव्योऽऽत्मा कथं शक्त्या परं वै काङ्क्षता पदम्
व्यासः-
प्राप्य संस्कारमेताभ्यामाश्रमाभ्यां ततः परम्
यत्कार्यं परमार्थं च तदिहैकमनाश्शृणु
कषायं पाचयित्वा च श्रेणिस्थानेषु च त्रिषु
प्रव्रजेच्च परं स्थानं पारिव्राज्यमनुत्तमम्
तद्भवानेवमभ्यस्य वर्ततां श्रूयतां तथा
एक एव चरेद्धर्मं सिद्ध्यर्थमसहायवान्
एकश्चरति यः पश्यन्न जहाति न हीयते
निरग्निरनिकेतस्स्याद्ग्राममन्नार्थमाश्रयेत्
अश्वस्तननिधानस्स्यान्मुनिभावसमन्वितः
लघ्वाशी नियताहारस्सकृदन्नं निषेवते
कपालं वृक्षमूलानि कुचेलमसहायता
उपेक्षा सर्वभूतानामेतावद्भिक्षुलक्षणम्
यस्मिन्वाचः प्रणश्यन्ति कूपे प्रास्ताश्शिलाइव
न वक्तारं पुनर्यान्ति स कैवल्याश्रमे वसेत्
नैव पश्येन्न शृणुयान्न वाच्यं जातु कस्यचित्
ब्राह्मणानविशेषेण नैव ब्रूयात्कथञ्चन
यद्ब्राह्मणस्य कुशलं तदेव सततं वदेत्
तूष्णीमासीत निन्दायां कुर्वन्भेषजमात्मनः
येन पूर्णमिवाकाशं भवत्येकेन सर्वदा
शून्यं येन जनाकीर्णं तं देवा ब्राह्मणं विदुः
येन केनचिदाच्छन्नो येन केनचिदाशितः
यत्र क्वचन शायी च तं देवा ब्राह्मणं विदुः
अहेरिव गणाद्भीतस्सन्मानान्मरणादिव
कुणपादिव च स्त्रीभ्यस्तं देवा ब्राह्मणं विदुः
न कुप्येन्न प्रहृष्येच्च मानितोऽमानितश्च यः
सर्वभूतेष्वभयदस्तं देवा ब्राह्मणं विदुः
नाभिनन्देत मरणं नाभिनन्देत जीवितम्
कालमेव प्रतीक्षेत निर्वेशं भृतको यथा
अनभ्याहतचित्तस्स्यादनभ्याहतवाक्तथा
निर्मुक्तस्सर्वपापेभ्यो निरमित्रोऽकुतोभयः
अभयं सर्वभूतेभ्यो भूतानामभयं यतः
तस्य देहाद्विमुक्तस्य भयं नास्ति कुतश्चन
यथा नागपदेऽन्यानि पदानि पदगामिनाम्
सर्वाण्येवापिधीयन्ते पदजातानि कौञ्जरे
एवं सर्वमहिंसायां धर्मार्थमपिधीयते
मृतस्स नित्यं भवति यो हिंसां प्रतिपद्यते
अहिसङ्कस्स्यान्मतिमान्धृतिमान्नियतेन्द्रियः
शरण्यस्सर्वभूतानां गतिमाप्नोत्यनुत्तमाम्
एवं प्रज्ञानतृप्तस्य निर्भयस्य मनीषिणः
न मृत्युरधिको भावात्स मुक्तिमधिगच्छति
विमुक्तं सर्वसङ्गेभ्यो मुनिमाकाशवत्स्थितम्
आकाशशरणं शान्तं तं देवा ब्राह्मणं विदुः
जीवितं यस्य धर्मार्थं धर्मो ज्ञानार्थमेव च
अहोरात्रं च पुण्यार्थं तं देवा ब्राह्मणं विदुः
निराशिषमनारम्भं निर्नमस्कारमस्तुतिम्
अक्षीणं क्षीणकर्माणं तं देवा ब्राह्मणं विदुः
सर्वाणि भूतानि सुखे रमन्ते सर्वाणि दुःखस्य भृशं त्रसन्ते
तेषां भयोत्पादनजातखेदः कुर्यान्न कर्माणि हि श्रद्दधानः
दानं हि भूताभयदक्षिणायाः दानानि सर्वाण्यधितिष्ठतीह
तृष्णां तनुं यः प्रथमां जहाति सोऽनन्तमाप्नोत्यभयं प्रजाभ्यः
स दत्तमास्येन हविर्जुहोति लोकस्य नाभिर्जगतः प्रतिष्ठा
तस्याङ्गमङ्गानि कृताकृतं च वैश्वानरस्सर्वमेव प्रपेदे
प्रादेशमात्रे हृदि स्थितिं यत्तस्मिन्प्राणानात्मयाजी जुहोति
तस्याग्निहोत्रं हुतमात्मसंस्थं सर्वेषु लोकेषु सदैवतेषु
देवं त्रिधातुं त्रिवृतं सुपर्णं ये विद्युरग्र्यां परमार्थतां च
ते सर्वलोकेषु महीयमाना देवास्समर्था अमृतं वहन्ति
वेदांश्च वेद्यं तु विधिं च कृत्स्नं मिथो निरुक्तं परमार्थतां च
सर्वं शरीरात्मनि यः प्रवेद तस्य स्म देवास्स्पृहयन्ति नित्यम्
भूमावसक्तं दिवि चाप्रमेयं हिरण्मयं चाण्डजमण्डमध्ये
पतत्रिणं पक्षिणमन्तरिक्षे यो वेद भोग्यात्मनि दीप्तरश्मिम्
आवर्तमानमजरं विवर्तनं षण्णेमिनं द्वादशारं सुपर्व
यस्येदमास्ये परियाति विश्वं तत्कालचक्रं निहितं गुहायाम्
यस्सम्प्रजानञ्जगतश्शरीरं सर्वान्स लोकानधिगच्छतीह
तस्मिन्हितं तर्पयतीह देवांस्ते वै तृप्तास्तर्पयन्त्यास्यमस्य
तेजोमयो नित्यमनुः पुराणो लोकाननन्तानभयानुपैति
भूतानि यस्मान्न त्रसन्ते कदाचित्स भूतानां न त्रसते कदाचित्
अगर्हणीयो न च गर्हतेऽन्यान्स वै विप्रः परमात्मानमिच्छेत्
विनीतमोहो ह्यपनीतकल्मषो न चेह नामुत्र च सोऽर्थमिच्छति
अरोषणो यस्समलोष्टकाञ्चनः प्रहीणशोको गतसन्धिविग्रहः
अपेतनिन्दास्तुतिरप्रियाप्रियश्चरेदुदासीनवदेव भिक्षुकः