शुकः-
क्षरात्प्रभृति यस्सर्गस्सगुणानीन्द्रियाणि च
बुद्ध्यैश्वर्याभिसंसर्गः प्रधानश्चात्मनश्श्रुतम्
भूय एव तु लोकेऽस्मिन्सद्वृतिं हैतुकीं क्रियाम्
यया सन्तः प्रवर्तन्ते तामिच्छाम्यनुवर्तितुम्
वेदे वचनमुक्तं तु कुरु कर्म त्यजेति च
कथमेतद्विजानीयां तद्भवान्वक्तुमर्हसि
लोकवृत्तान्ततत्वज्ञः पूतोऽहं गुरुशासनात्
कृत्वा बुद्धिं विमुक्तात्मा द्रक्ष्याम्यात्मानमात्मना
व्यासः-
एषा वै विहिता वृत्तिः पुरस्ताद्ब्रह्मणा स्वयम्
एषा पूर्वतरैस्सद्भिराचीर्णा परमर्षिभिः
ब्रह्मचर्येण वै लोकाञ्जयन्ति परमर्षयः
आत्मनश्च हृदि श्रेय अन्विच्छन्मनसाऽऽत्मनि
वने मूलफलाशी च तप्यस्व परमं तपः
पुण्यायतनचारी च भूतानामविहिंसकः
विधूमे सन्नमुसले वानप्रस्थप्रतिश्रये
काले प्राप्ते चरेद्भैक्षं कल्पते ब्रह्मभूयसे
निस्तुतिर्निर्नमस्कारः परित्यज्य शुभाशुभे
अरण्ये विचरैकाकी येन केनचिदाशितः
शुकः-
यदिदं वेदवचनं लोकवादे विरुध्यते
प्रमाणे चाप्रमाणे च विरुद्धे शास्त्रतः कुतः
इत्येतच्छ्रोतुमिच्छामि भगवान्प्रब्रवीतु मे
कर्मणामविरोधेन कथमेतत्प्रवर्तते
भीष्मः-
इत्युक्तः प्रत्युवाचेदं गन्धवत्यास्सुतस्सुतम्
ऋषिस्तत्पूजयन्वाक्यं पुत्रस्यामिततेजसः
व्यासः-
गृहस्थो ब्रह्मचारी च वानप्रस्थोऽथ भिक्षुकः
यथोक्तकारिणस्सर्वे गच्छन्ति परमां गतिम्
एको य आश्रमानेतानधितिष्ठेद्यथाविधि
अकामद्वेषसंयुक्तस्स परत्र महीयते
चतुष्पदी हि निश्श्रेणी ब्रह्मण्येषा प्रतिष्ठिता
एतामाश्रित्य निश्श्रेणीं ब्रह्मलोके महीयते
आयुषस्तु चतुर्भागं ब्रह्मचार्यनसूयकः
गुरौ वा गुरुपुत्रे वा वसेद्धर्मार्थकोविदः
जघन्यशायी पूर्वं स्यादुत्थाय गुरुवेश्मनि
यच्च शिष्येण कर्तव्यं कार्यं दासेन वा पुनः
कृतमित्येव तत्सर्वं कृत्वा तिष्ठेत पार्श्वतः
किङ्करस्सर्वकारी च सर्वकर्मसु कोविदः
कर्मातिशेषेण तु गुरोरध्येतव्यं बुभूषता
दक्षिणेनोपसादी स्यादाहूतो गुरुमाव्रजेत्
शुचिर्दक्षो गुणोपेतो ब्रूयादिष्टमिवान्तरा
चक्षुषा गुरुमव्यग्रो निरीक्षेत जितेन्द्रियः
नाभुक्तवति चाश्नीयादपीतवति नो पिबेत्
न तिष्ठति तथाऽऽसीत नासुप्ते प्रस्वपेत च
उत्तानाभ्यां च पाणिभ्यां पादावस्य मृदु स्पृशेत्
दक्षिणं दक्षिणेनैव सव्यं सव्येन पीडयेत्
अभिवाद्य गुरुं ब्रूयादधीष्व भगवन्निति
इदं करिष्ये भगवन्निदं चापि कृतं मया
इति सर्वमनुज्ञाप्य निवेद्य गुरवे धनम्
कुर्यात्कृत्वा च तत्सर्वमाख्येयं गुरवे पुनः
यांस्तु गन्धान्रसान्वाऽपि ब्रह्मचारी न सेवते
सेवेतैतान्समावृत्त इति धर्मेषु निश्चयः
ये केचिद्विस्तरेणोक्ता नियमा ब्रह्मचारिणः
तान्सर्वाननुगृह्णीयाद्भवेच्चानपगो गुरोः
स एवं गुरवे प्रीतिमुपहृत्य यथाबलम्
अग्राम्येणाश्रमेष्वेवं शिष्यो वर्तेत कर्मणा
वेदव्रतोपवासेन चतुर्थे चायुषो गते
गुरवे दक्षिणां दत्त्वा समावर्तेद्यथाविधि
धर्मलब्धैर्युतो दारैरग्नीनुत्पाद्य यत्नतः
द्वितीयमायुषो भागं गृहमेधी व्रती भवेत्