शुकः-
यदिदं वेदवचनं कुरु कर्म त्यजेति च
एतदन्योन्यवैरूप्यं वर्तेते प्रतिकूलतः
भीष्मः-
कां दिशं विद्यया यान्ति कां च गच्छन्ति कर्मणा
एतद्वै श्रोतुमिच्छामि तद्भवान्प्रब्रवीतु मे
इत्युक्तः प्रत्युवाचेदं पराशरसुतस्सुतम्
व्यासः-
कर्मविद्यामयावेतौ व्याख्यास्यामि क्षराक्षरौ
यां दिशं विद्यया याति यां च गच्छन्ति कर्मणा
शृणुष्वैकमना पुत्र गह्वरं ह्येतदन्तरम्
अस्ति धर्म इति ह्युक्त्वा नास्तीत्यत्रैव यो वदेत्
तस्य पक्षस्य सदृशमिदं मम भवेदथ
द्वाविमावथ पन्थानौ यत्र वेदाः प्रतिष्ठिताः
प्रवृत्तिलक्षणो धर्मो निवृत्तौ च व्यवस्थितः
विद्यया जायते नित्यमव्ययो ह्यक्षरात्मकः
कर्मणा बध्यते जन्तुर्विद्यया च विमुच्यते
तस्मात्कर्म न कुर्वन्ति यतयः पारदर्शिनः
कर्मणा जायते प्रेत्य मूर्तिमान्षोडशात्मकः
कर्म त्वेके प्रशंसन्ति स्वल्पबुद्धितया नराः
तेन ते देहजालानि रमयन्त उपासते
ये स्म बुद्धिं परां प्राप्ता धर्मनैपुण्यदर्शिनः
न ते कर्म प्रशंसन्ति कूपं नद्यां पिबन्निव
कर्मणः फलमाप्नोति सुखदुःखे भवाभवौ
विद्यया तदवाप्नोति यत्र गत्वा न शोचति
यत्र गत्वा न म्रियते यत्र गत्वा न जायते
न जीर्यते यत्र गत्वा यत्र गत्वा न वर्धते
तद्याति परमं ब्रह्म पुराणमजरं ध्रुवम्
अव्याहतमनायासममृतं त्वं च विन्दति
द्वन्द्वैर्न यत्र बध्यन्ते मानसेन च कर्मणा
समास्सर्वत्र मैत्राश्च सर्वभूतहिते रताः
विद्यामयोऽन्यः पुरुषस्तात कर्ममयोऽपरः
विद्धि चन्द्रमसं दर्शे सूक्ष्मया कलया स्थितम्
विद्यामयं तं पुरुषं नित्यं ज्ञानगुणात्मकम्
तदेतदृषिणा प्रोक्तं विस्तरेणानुमीयते
नवं तु शशिनं दृष्ट्वा वक्रतन्तुमिवाम्बरे
एकादशविकारात्मा कलासम्भारसम्भृतः
मृर्तिमानिति तं विद्धि तात कर्म गुणात्मकम्
तस्मिन्यस्संस्थितो ह्यग्निर्नित्यं स्थाल्यामिवाहितः
आत्मानं तं विजानीहि नित्यं त्यागजितात्मकम्
देवो यस्संश्रितस्तस्मिन्नब्बिन्दुरिव पुष्करे
क्षेत्रज्ञं तं विजानीहि नित्यं योगजितात्मकम्
तमोरजश्च सत्त्वं च विद्धि जीवगुणात्मकम्
जीवमात्मगुणं विद्यादात्मानं परमात्मनः
अचेतनं जीवगुणं वदन्ति स चेष्टते चेष्टयते च सर्वम् |
ततः परं क्षेत्रविदो वदन्ति प्राकल्पयद्यो भुवनानि सप्त