व्यासः-
पृच्छतस्तव सत्पुत्र यथावदिह तत्त्वतः
साङ्ख्यन्यायेन संयुक्तं यदेतत्कीर्तितं मया
योगकृत्यं तु ते कृत्स्नं वर्तयिष्यामि तच्छृणु
एकत्वं बुद्धिमनसोरिन्द्रियाणां च सर्वशः
आत्मनोऽव्यथिनस्तात ज्ञानमेतदनुत्तमम्
तदेतदुपशान्तेन दान्तेनाध्यात्मशीलिना
आत्मारामेण शुद्धेन बोद्धव्यं शुचिकर्मणा
योगदोषान्समुच्छिन्द्यात्पञ्च यान्कवयो विदुः
कामं क्रोधं च लोभं च भयं स्वप्नं च पञ्चमम्
क्रोधं शमेन जयति कामं सङ्कल्पवर्जनात्
सत्त्वसंसेवनाद्धीरो निद्रामुच्छेत्तुमर्हति
अप्रमादाद्भयं जह्याल्लोभं प्राज्ञोपसेवनात्
एवमेतान्योगदोषाञ्जयेन्नित्यमतन्द्रितः
धृत्या शिश्नोदरं रक्षेत्पाणिपादं च चक्षुषा
चक्षुश्श्रोत्रं च मनसा मनो वाचं च विद्यया
अग्नींश्च ब्राह्मणानर्चेद्देवताः प्रणमेत च
वर्जयेदुशतीं वाचं हिंसायुक्तां मनोनुगाम्
ब्रह्म तेजोमयं शुक्रं यस्य सर्वमिदं ततम्
एकस्य सर्वभूतस्य द्वयं स्थावरजङ्गमम्
ध्यानमध्ययनं दानं सत्यं ह्रीरार्जवं क्षमा
शोचमाहारसंशुद्धिरिन्द्रियाणां च निग्रहः
एतैर्विवर्धते तेजः पाप्मानं चापकर्षति
सिद्ध्यन्ति चास्य सर्वार्था विज्ञानं च प्रवर्धते
समस्सर्वेषु भूतेषु लब्धालब्धेन वर्तयेत्
धूतपाप्मा तु तेजस्वी लघ्वाहारो जितेन्द्रियः
कामक्रोधौ वशे कृत्वा निनीषेद्ब्रह्मणः पदम्
मनसश्चेन्द्रियाणां च कृत्वैकाग्र्यं समाहितः
पूर्वरात्रेऽपरात्रे च धारयेन्मन आत्मना
जन्तोः पञ्चेन्द्रियस्यास्य यदेकं छिद्रमिन्द्रियम्
ततोऽस्य स्रवति प्रज्ञा दृतेः पादादिवोदकम्
मनस्तु पूर्वमादद्यात्कुलीरमिव मत्स्यहा
ततश्श्रोत्रं च चक्षुश्च जिह्वा घ्राणं च योगवित्
तत एतानि संयम्य मनसि स्थापयेद्व्रती
तथैवापोह्य सङ्कल्पान्मनो ह्यात्मनि धारयेत्
तं च ज्ञानेन सन्धाय मनसि स्थापयेद्व्रती
यदेतान्यवतिष्ठन्ते मनष्षष्ठानि चात्मनि
प्रसीदन्ति च संस्थाय तदा ब्रह्म प्रकाशते
विधूम इव सप्तार्चिरादित्य इव मूर्तिमान्
वैद्युतोऽग्निरिवाकाशे पश्यत्यात्मानमात्मनि
सर्वस्तत्र स सर्वत्र व्यापकत्वाच्च दृश्यते
तं पश्यन्ति महात्मानो ब्राह्मणा ये मनीषिणः
धृतिमन्तो महाप्राज्ञास्सर्वभूतहिते रताः
एवं परिमितं कालमाचरन्संशितव्रतः
आसीनो हि रहस्येको गच्छेदक्षरसाम्यताम्
प्रमादो भ्रम आवर्तो घ्राणं श्रवणदर्शने
अद्भुतानि रसस्पर्शे शीतोष्णे मारुताकृतिः
प्रतिहारोपसर्गांश्च प्रतिसंहृत्य योगतः
तांस्तत्त्वविदनादृत्य मनसैव निवर्तयेत्
कुर्यात्परिचयं योगे त्रैकाल्ये नियतो मुनिः
गिरिशृङ्गे तथा चैत्ये वृक्षाग्रेषु च योजयेत्
सन्नियम्येन्द्रियग्रामं गोष्ठे भाण्डमना इव
एकाग्रं चिन्तयेन्नित्यं योगान्नोद्वेजयेन्मनः
येनोपायेन शक्येत सन्नियन्तुं चलं मनः
तत्तद्युक्तो निषेवेत न चैव विचलेत्ततः
शून्या गिरिगुहाश्चैव देवतायतनानि च
शून्यागाराणि चैकाग्रो निवासार्थमुपक्रमेत्
नाभिष्वजेत्परं वाचा मनसा कर्मणा तथा
उपेक्षको यताहारो लब्धालब्धे समो भवेत्
यश्चैनमभिनिन्देत यश्चैनमपि वादयेत्
समस्तयोश्चाप्युभयोर्नाभिध्यायेच्छुभाशुभम्
न प्रहृष्येत लाभेषु नालाभेष्वथ चिन्तयेत्
समस्सर्वेषु भूतेषु सधर्मा मातरिश्वनः
एवं स्वसथात्मनस्साधोस्सर्वत्र समदर्शिनः
षण्मासान्नित्ययुक्तस्य शब्दब्रह्मातिवर्तते
अनन्ताश्च प्रजा दृष्ट्वा समलोष्टाश्मकाञ्चनः
एतस्मिन्निरतो मार्गे विरमेन्न विमोहितः
अपि वर्णापकृष्टस्तु नारी वा धर्मकाङ्क्षिणी
तावप्येतेन मार्गेण गच्छेतां परमां पदम्
अजं पुराणं परमं सनातनं यदिन्द्रियैरुपलभेत निश्चलैः
अणोरणीयो महतो महत्तरं तदात्मना पश्यति युक्तमात्मवान्
भीष्मः-
इदं महर्षेर्वचनं महात्मनो यथावदुक्तं मनसाऽनुदृश्य च
अवेक्ष्य चेयात्परमेष्ठिसात्मतां प्रयान्ति यां भूतगतिं मनीषिणः