भीष्मः-
इत्युक्तो हि प्रशस्यैतत्परमर्षेस्तु शासनम्
मोक्षधर्मार्थसंयुक्तमिदं प्रष्टुं प्रचक्रमे
शुकः-
प्रजावाञ्श्रोत्रियो यज्वा कृतप्रज्ञोऽनसूयकः
अनागतमनैतिह्यं कथं ब्रह्माधिगच्छति
तपसा ब्रह्मचर्येण सर्वत्यागेन मेधया
साङ्ख्यं वा यदि वा योगं एतत्पृष्टो ब्रवीहि मे
मनसश्चेन्द्रियाणां च एकाग्र्यं यदवाप्यते
येनोपायेन पुरुषैस्तच्च व्याख्यातुमर्हसि
व्यासः-
नान्यत्र विद्यातपसोर्नान्यत्रेन्द्रियनिग्रहात्
नान्यत्र लोभसन्त्यागात्सिद्धिं विन्दति कश्चन
महाभूतानि सर्वाणि पूर्वसृष्टौ स्वयम्भुवः
भूयिष्ठं प्राणभृत्काये निविष्टानि शरीरिषु
भूमेर्देहो जलात्स्रोतो ज्योतिषश्चक्षुषी स्मृते
प्राणापानाश्रयो वायुः खेष्वाकाशश्शरीरिणाम्
क्रान्ते विष्णुर्बले शक्रः कोष्ठेऽग्निर्भुक्तिमिच्छति
कर्णयोः प्रदिशश्श्रोत्रे जिह्वायां वाक्सरस्वती
कर्णौ त्वक्चक्षुषी जिह्वा नासिका चैव पञ्चमी
दर्शनानीन्द्रियोक्तानि द्वाराण्याहारसिद्धये
शब्दस्स्पर्शस्तथा रूपं रसो गन्धश्च पञ्चमः
इन्द्रियाणि पृथक्स्वार्थान्मनसा दर्शयन्त्युत
इन्द्रियाणि मनो युङ्क्ते वश्यान्यन्तेव वाजिनः
मनश्चापि सदा युङ्क्ते भूतात्मा हृदये स्थितः
इन्द्रियाणां यथा तेषां सर्वेषामीश्वरं मनः
नियमे च विसर्गे च भूतात्मा मानसस्तथा
इन्द्रियाणीन्द्रियार्थाश्च स्वभावश्चेतना मनः
प्राणापानौ च जीवश्च नित्यं देहेषु देहिनाम्
आश्रयो नास्ति सत्वस्य गुणस्सत्त्वस्य चेतना
सत्वं हि तेजस्सृजति न गुणान्वै कथञ्चन
एवं सप्तदशं देहं वृतं षोडशभिर्गुणैः
मनीषी मनसा विप्रः पश्यत्यात्मानमात्मनि
न ह्ययं चक्षुषा दृश्यो न च सर्वैरपीन्द्रियैः
मनसा दीपभूतेन महानात्मा प्रकाशते
अशब्दस्पर्शरूपं तदरसागन्धमव्ययम्
अशरीरं शरीरेषु निरीक्षेत निरिन्द्रियम्
अव्यक्तं सर्वदेहेषु मर्त्येष्वमृतमाहितम्
योऽनुपश्यति स प्रेत्य कल्पते ब्रह्मभूयसे
विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि
शुनि चैव श्वपाके च पण्डितास्समदर्शिनः
स हि सर्वेषु भूतेषु जङ्गमेषु ध्रुवेषु च
वसत्येको महानात्मा येन सर्वमिदं ततम्
सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि
यदा पश्यति भूतात्मा ब्रह्म सम्पद्यते तदा
यावानात्मनि मे ह्यात्मा तावानात्मा परात्मनि
य एवं सततं वेद सोऽमृतत्वाय कल्पते
सर्वभूतात्मभूतस्य सर्वभूतहितस्य च
देवाश्च मार्गे मुह्यन्ति अपदस्य पदैषिणः
शकुन्तानामिवाकाशे जले वारिचस्य च
यथा गतिर्न दृश्येत तथैव सुमहात्मनः
कालः पचति भूतानि सर्वाण्येवात्मनाऽऽत्मनि
यस्मिंस्तु पच्यते कालस्तं न वेदेह कश्चन
नात ऊर्ध्वं न तिर्यक्च नाधश्चरति वा पुनः
इन्द्रियैरिह बुद्ध्या वा गृह्यते न कदाचन
न मध्ये प्रतिगृह्णीते नैव किञ्चित्कुतश्चन
सर्वेऽन्तस्था इमे लोका बाह्यमेषां न किञ्चन
यस्सहस्रं समागच्छेद्यथा बाणो गुणाच्च्युतः
नैवान्तं कारणस्येयाद्यदि च स्यान्मनोजवः
तस्मात्सूक्ष्मतरं नास्ति नास्ति स्थूलतरं ततः
सर्वतः पाणिपादं तत्सर्वतोक्षिशिरोमुखम्
सर्वतश्श्रुतिमल्लोके सर्वमावृत्य तिष्ठति
तदेवाणोरणुतरं महद्भ्यश्च महत्तरम्
तदन्तस्सर्वभूतानां ध्रुवं तिष्ठन्न दृश्यते
अक्षरश्च क्षरश्चैव द्वैधीभावोऽयमात्मनः
क्षरस्सर्वेषु भूतेषु दिवि ह्यमृतमक्षरम्
नवद्वारं पुरं गत्वा हंसो हि नियतो वशी
ईश्वरस्सर्वभूतस्य स्थावरस्य चरस्य च
हानेन गविकालानां नवानां सञ्चयेन च
शरीराणामजस्याहुर्हंसत्वं पारदर्शिनः
हंसोक्तं यत्क्षरं चैव कूटस्थं यत्तदक्षरम्
तद्विद्वानक्षरं प्राप्य जह्यान्मरणजन्मनी
एकत्वं बुद्धिमनसोरिन्द्रियाणां च सर्वशः
आत्मनो व्यापिनस्तात ज्ञानमेतदनुत्तमम्