व्यासः-
त्रयीं विद्यामवेक्षेत वेदेषूत्तमतां गतः
ऋक्सामवर्णाक्षरतो यजुषोऽथर्वणस्तथा
वेदवादेषु कुशला ह्यध्यात्मकुशलाश्च ये
सत्ववन्तो महाभागाः पश्यन्ति प्रभवाप्ययौ
एवं धर्मेण वर्तेत क्रियाश्शिष्टवदाचरेत्
असंरोधेन भूतानां वृत्तिं लिप्सेत वै द्विजः
सद्भ्य आगतविज्ञानश्शिष्टश्शास्त्रविचक्षणः
स्वधर्मेण क्रिया लोके कुर्वाणस्सोऽप्युपायतः
निष्ठितस्तेषु गृहवान्षट्सु कर्मसु स द्विजः
पञ्चभिस्सततं यज्ञैश्श्रद्दधानो यजेत च
धृतिमानप्रमत्तश्च दान्तो धर्मविदात्मवान्
वीतहर्षमदक्रोधो ब्राह्मणो नावसीदति
दानमध्ययनं यज्ञस्तपो ह्रीरार्जवं दमः
एतैर्विवर्धते तेजः पाप्मानं चापकर्षति
धूतपाप्मा च मेधावी लघ्वाहारो जितेन्द्रियः
कामक्रोधौ वशे कृत्वा निनीषेद्ब्रह्मणः पदम्
अग्नींश्च ब्राह्मणांश्चार्चेद्देवताः प्रणमेत च
वर्जयेद्रुशतीं वाचं हिंसां चाधर्मसंहिताम्
एषा हि पूर्विका वृत्तिर्ब्राह्मणस्य विधीयते
ज्ञानागमेन कर्माणि कुर्वन्कर्मसु सिद्ध्यति
पञ्चेन्द्रियजलां घोरां लोभकूलां सुदुस्तराम्
मन्युपङ्कामनाधृष्यां नदीं तरति बुद्धिमान्
काममन्यूद्यतं पश्येन्नित्यमत्यन्तमोहितम्
महता विधिदृष्टेन बलिनाऽप्रतिघातिना
स्वभावस्रोतसा नित्यमुह्यते सततं जगत्
कालोदकेन महता वर्षावर्तेन सन्ततम्
मासोर्मिणर्तुवेगेन पक्षोलपतृणेन च
निमेषोन्मेषफेनेन अहोरात्रजवेन च
कामग्राहेण घोरेण वेदयज्ञप्लवेन च
धर्मद्वीपेन भूतानां धनकामरवेण च
ऋतवाङ्मोक्षतीरेण विवित्सातरुवाहिना
स्रोतसा युगभूतेन ब्रह्मप्रायभवेन च
धात्रा सृष्टानि भूतानि कृष्यन्ते यमसादनम्
एतत्प्रज्ञामयैर्धीरा निस्तरन्ति मनीषिणः
प्लवैरप्लववन्तो हि किं करिष्यन्त्यचेतसः
उपपन्नं हि यत्प्राज्ञो निस्तरेन्नेतरो जनः
दूरतो गुणदोषौ हि प्राज्ञस्सर्वत्र पश्यति
संशयात्तु स कामात्मा चलचित्तोऽल्पचेतनः
अप्राज्ञो न तरत्येव यो ह्यास्ते न स गच्छति
अप्लवो हि महान्दोषो मोहमात्मनि गच्छति
कामग्राहगृहीतस्य ज्ञानमप्यस्य न प्लवः
तस्मादुन्मज्जनस्यार्थे प्रयतेत विचक्षणः
एतदुन्मज्जनं तस्य यदयं ब्राह्मणो भवेत्
त्र्यवदाते कुले जातस्त्रिसन्देहस्त्रिकर्मकृत्
तस्मादुन्मज्जनं तिष्ठेन्निस्तरेत्प्रज्ञया स्वया
संस्कृतस्य हि दान्तस्य नियतस्य यतात्मनः
प्राज्ञस्यानन्तरा सिद्धिरिह लोके परत्र च
वर्तेत तेषु गृहवानक्रुध्यन्ननसूयकः
पञ्चभिस्सततं यज्ञैर्विघसाशी यजेत च
सतां वृत्तेन धर्मेण क्रियाश्शिष्टवदाचरेत्
अनुरोधेन लोकस्य वृत्तिं लिप्सेदगर्हिताम्
श्रुतविज्ञानतत्त्वज्ञश्शिष्टाचारविचक्षणः
स्वधर्मेण क्रिया लोके कुर्वाणस्सोऽप्यसङ्करः
क्रियावाञ्श्रद्दधानश्च दाता प्राज्ञोऽनसूयकः
धमार्धर्मविशेषज्ञस्सर्वं तरति दुस्तरम्
धृतिमानप्रमत्तश्च दान्तो धर्मविदात्मवान्
वीतहर्षभयक्रोधो ब्राह्मणो नावसीदति
एषा पुर्वतरा वृत्तिर्ब्राह्मणस्य विधीयते
ज्ञानवृद्ध्यैव कर्माणि कुर्वन्सर्वत्र सिध्यति
अधर्मं धर्मकामो हि करोति ह्यविचक्षणः
धर्मं चाधर्मसङ्काशं शोचन्निव करोति सः
धर्मं करोमीति करोत्यधर्ममधर्मकामश्च करोति धर्मम्
उभे बालः कर्मणी न प्रजानन्स जायते म्रियते चापि देही