युधिष्ठिरः-
किंशीलः किंसमाचारः किंविद्यः किम्परायणः
प्राप्नोति ब्रह्मणस्स्थानं यत्परं प्रकृतेर्ध्रुवम्
भीष्मः-
मोक्षधर्मेषु नियतस्सदाचारो जितेन्द्रियः
प्राप्नोति ब्रह्मणस्स्थानं यत्परं प्रकृतेर्ध्रुवम्
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
जैगीषव्यस्य संवादमसितस्य च भारत
जैगीषव्यं महाप्रज्ञं धर्माणामागतागमम्
अक्रुध्यन्तमहृष्यन्तमसितो देवलोऽब्रवीत्
देवलः-
न प्रीयसे वन्द्यमानो निन्द्यमानो न कुप्यसे
का ते प्रज्ञा कुतश्चैषा किं ते तस्याः परायणम्
भीष्मः-
इति तेनानुयुक्तस्स तमुवाच महातपाः
महद्वाक्यप्रसन्दिग्धं पुष्कलार्थपदं शुचि
जैगीषव्यः-
या गतिर्या परा निष्ठा या शान्तिः पुण्यकर्मणाम्
तां तेऽहं सम्प्रवक्ष्यामि यां मां पृच्छसि वै द्विज
निन्दत्सु च समा नित्यं प्रशंसत्सु च देवल
निह्नवन्ति च ये तेषां समयं सुकृतं च यत्
उक्ताश्च न विवक्ष्यन्ति वक्तारमहिते हितम्
प्रतिहन्तुं न चेच्छन्ति हन्तारं ते मनीषिणः
नाप्राप्तमनुशोचन्ति प्राप्तकालानि कुर्वते
न चातीतानि शोचन्ति नैतानि प्रतिजानते
सम्प्राप्तानां च पूज्यानां कामादर्थेषु देवल
यथोपपत्तिं कुर्वन्ति शक्तिमन्तो धृतव्रताः
पक्वविद्या महाप्राज्ञा जितक्रोधा जितेन्द्रियाः
मनसा कर्मणा वाचा नापराध्यन्ति कस्यचित्
अनीर्ष्यवो हि चान्योन्यं न हिंसन्ति कदाचन
न च जातूपतप्यन्ते धीराः परसमृद्धिभिः
निन्दाप्रशंसे चात्यर्थं न वदन्ति परस्य च
न च निन्दाप्रशंसाभ्यां विक्रियन्ते कदाचन
सर्वतश्च प्रशान्ता ये सर्वभूतहिते रताः
न क्रुध्यन्ति न हृष्यन्ति नापराध्यन्ति कस्यचित्
विसृच्य हृदयग्रन्थिं चङ्क्रम्यन्ते यथासुखम्
न चैषां बान्धवास्सन्ति ये चान्येषां च बान्धवाः
अमित्राश्च न सन्त्येषां ये चामित्रा न कस्यचित्
य एवं कुर्वते मर्त्यास्सुखं जीवन्ति सर्वदा
धर्ममेवानुरुध्यन्ते धर्मज्ञा द्विजसत्तम
ये ह्यतो विच्युता मार्गात्ते हृष्यन्ति द्विषन्ति च
आस्थितस्तं महामार्गमसूयिष्यामि कं कथम्
निन्द्यमानः प्रशस्तो वा हृष्येयं केन हेतुना
यद्यदिच्छन्ति तत्तस्मादधिगच्छन्तु मानवाः
न मे निन्दाप्रशंसाभ्यां ह्रासवृद्धी भविष्यतः
अमृतस्येव सन्तृप्येदवमानस्य तत्त्ववित्
विषस्येवोद्विजेन्नित्यं सम्मानस्य विचक्षणः
अवज्ञातस्सुखं शेते इह चामुत्र चोभयोः
विमुक्तस्सर्वपापेभ्यो योऽवमन्ता स बुध्यते
गतिं परां तु ये केचित्प्रार्थयन्ति मनीषिणः
एतद्वृत्तं समाश्रित्य सुखमेधन्ति ते जनाः
सर्वतश्च समाहृत्य क्रतून्ब्रह्मञ्जितेन्द्रियः
प्राप्नोति ब्रह्मणस्स्थानं यत्परं प्रकृतेर्ध्रुवम्
नास्य देवा न गन्धर्वा न पिशाचा न राक्षसाः
पदमन्ववरोहन्ति प्राप्तस्य परमां गतिम्