भीष्मः-
अत्रैवोदाहन्तीममितिहासं पुरातनम्
शतक्रतोश्च संवादं नमुचेश्च युधिष्ठिर
श्रिया विहीनमासीनमक्षोभ्यमिव सागरम्
भवाभवज्ञं भूतानामित्युवाच पुरन्दरः
शक्रः-
बद्धः पाशैश्च्युतस्स्थानाद्द्विषतां वशमागतः
श्रिया विहीनो नमुचे शोचस्याहो न शोचसि
नमुचिः-
अनवाप्यं च शोकेन शरीरं चोपशुष्यति
अमित्राश्च प्रहृष्यन्ति नास्ति शोके सहायता
तस्माच्छक्र न शोचामि सर्वं ह्येवेदमन्तवत्
सन्तापाद्भ्रश्यते रूपं धर्मश्चैव सुरेश्वर
विनीय खलु तद्दुःखमागतं वै मनस्सुखम्
ध्यातव्यं मनसा हृद्यं कल्याणं वै विजानता
यथा यथा हि पुरुषः कल्याणे कुरुते मनः
तथैवास्य प्रसिध्यन्ति सर्वार्था नात्र संशयः
एकश्शास्ता न द्वितीयोऽस्ति शास्ता गर्भे शयानं पुरुषं शास्ति शास्ता
तेनानुशिष्टः प्रवणादिवोदकं यथा नियुक्तोऽस्मि तथा भवामि
भावाभावावजिनानन्गरीयो जानामि श्रेयो ननु तत्करोमि
आशां सुधर्म्यां सुहृदां सुकुर्वन्यथा नियुक्तोऽस्मि तथा भवामि
यथा यथाऽस्य प्राप्तव्यं प्राप्नोत्येव तथा तथा
भवितव्यं यथा यच्च भवत्येव तथा तथा
यत्र यत्रैव संयुक्तो धात्रा गर्भे पुनः पुनः
तत्र तत्रैव वसति न यत्र स्वयमिच्छति
भावो योऽयमनुप्राप्तो भवितव्यमिदं मया
इति यस्य सदा भावो न स शोचेत्कदाचन
पर्यायैर्हन्यमानानामभिषङ्गो न विद्यते
दुःखमेतत्तु यद्द्वेष्टा कर्ताऽहमिति मन्यते
ऋषींश्च देवांश्च महासुरांश्च त्रैविद्यवृद्धांश्च वने मुनींश्च
कानापदो नोपनमन्ति लोके परावरज्ञास्तु न सम्भ्रमन्ति
न पण्डितः क्रुद्ध्यति नाभिषज्यते न चापि संसीदति न प्रहृष्यति
न चार्थकृच्छ्रव्यसनेषु शोचते स्थितः प्रकृत्या हिमवानिवाचलः
यमर्थसिद्धिः परमा न हर्षयेत्तथैव काले व्यसनं न मोहयेत्
सुखं च दुःखं च तथैव मध्यमं निषेवते यस्स धुरन्धरो नरः
यो यामवस्थां पुरुषोऽधिगच्छेत्तस्यां रमेतापरितप्यमानः
एवं प्रवृद्धं प्रणुदन्मनोजं सन्तापमायासकरं शरीरात्
संसत्सदः परिषदस्सभासदस्सम्प्राप्य योऽनु कुरुते सदा भयम्
सद्धर्मतत्त्वमवगाह्य बुद्धिमान्योऽभ्युपैति स धुरन्धरः पुमान्
प्राज्ञस्य कर्माणि दुरत्ययानि न वै प्राज्ञो मुह्यति मोहकाले
स्थानाच्च्युतश्च न मुमोह गौतमस्तावत्कृच्छ्रामापदं प्राप्य वृद्धः
न शौर्येण न वीर्येण प्रज्ञया पौरुषेण वा
अलभ्यं लभते मर्त्यस्तत्र का परिदेवना
यदेव मम जातस्य धातारो विदधुः पुरा
तदेवानुभविष्यामि मृत्युः किं नु करिष्यति
लब्धव्यान्येव लभते गन्तव्यान्येव गच्छति
प्राप्तव्यान्येव चाप्नोति दुःखानि च सुखानि च
एतद्विदित्वा कार्त्स्न्येन यो न मुह्यति मानवः
कुशलस्सुखदुःखेषु स वै सर्वसुखी नरः