भीष्मः-
शतक्रतुरथापश्यद्बलेर्दीप्तां महात्मनः
स्वरूपिणीं शरीराद्धि निष्क्रामन्तीं ततश्श्रियम्
तां दीप्तां प्रभया दृष्ट्वा भगवान्पाककशासनः
विस्मयोत्फुल्लनयनो बलिं पप्रच्छ वासवः
शक्रः-
बले केयमपक्रान्ता रोचमाना शिखण्डिनी
त्वयि स्थिता सकेयूरा दीप्यमाना स्वतेजसा
बलिः-
न हीमामासुरीं वेद्मि न दैवीं च न मानुषीम्
त्वमेवैनां पृच्छ मा वा यथेष्टं कुरु वासव
शक्रः-
का त्वं बलेरपक्रान्ता रोचमाना शिखण्डिनी
अजानतो ममाचक्ष्व नामधेयं शुचिस्मिते
का नु तिष्ठसि मायेव दीप्यमाना स्वतेजसा
हित्वा दैत्येश्वरं सुभ्रु तन्ममाचक्ष्व पृच्छतः
श्रीः-
न मां विरोचनो वेद नायं वैरोचनो बलिः
आहुर्मां दुस्सहेत्येवं विवित्सेति च मां विदुः
भूतिर्लक्ष्मीति मामाहुश्श्रीरित्येव च नामतः
त्वं मां शक्र न जानीषे सर्वे देवा न मां विदुः
शक्रः-
किमिदं त्वं मम कृते उताहो बलिनः कृते
दुस्सहे विजहास्येनं चिरसंवासिनी सती
श्रीः-
न धाता न विधाता वा विदधाति कथञ्चन
काले तु पर्यगामेव मैवं शक्रावमन्यथाः
शक्रः-
कथं त्वया बलिस्त्यक्तः किमर्थं वा शिखण्डिनि
कथं च मां न जह्यास्त्वं तन्मे ब्रूहि शुचिस्मिते
श्रीः-
सत्ये स्थिताऽस्मि दाने च व्रते तपसि चैव हि
पराक्रमे च धर्मे च पराचीनस्ततो बलिः
ब्रह्मण्योऽयं पुरा भूत्वा सत्यवादी जितेन्द्रियः
अग्नित्रयं ब्राह्मणान्वै उपासित्वाऽस्पृशद्धृतम्
यज्ञशीलः पुरा भूत्वा मामेव यजते स्वयम्
ततः प्रहाय मूढात्मा कालेनोपनिपीडितः
अपक्रान्ता ततश्शक्र त्वयि वत्स्यामि वासव
अप्रमत्तेन धार्याऽस्मि तपसा विक्रमेण च
शक्रः-
कोऽस्ति देवमनुष्येषु सर्वभूतेषु वा पुमान्
यस्त्वामेको विषहितुं शक्नुयात्कमलालये
श्रीः-
नैव देवो न गन्धर्वो नासुरो न च राक्षसः
यो मामेको विषहितुं कश्चिच्छक्तः पुरन्दर
शक्रः-
तिष्ठेथा मयि नित्यं त्वं यथा तद्ब्रूहि मे शुभे
तत्करिष्यामि ते वाक्यं नानृतं वक्तुमर्हसि
श्रीः-
स्थास्यामि नित्यं देवेन्द्र यथा त्वयि निबोध तत्
विधिना वेददृष्टेन चतुर्धा विभजस्व माम्
शक्रः-
अहं वै त्वां निधास्यामि यथाशक्ति यथाबलम्
न तु मेऽतिक्रमस्स्याद्वै सदा लक्ष्मि तवान्तिके
भूमिरेषा मनुष्येषु धारिणी सर्वभाविनी
सा ते पादं तितिक्षेत समर्था हीति मे मतिः
श्रीः-
एष मे निहितः पादो योऽयं भूमौ प्रतिष्ठितः
द्वितीयं शक्र पादं मे तस्मात्सुनिहितं कुरु
शक्रः-
आप एव मनुष्येषु द्रवन्ति परिधारणे
तास्ते पादं तितिक्षन्तामलमापस्तितिक्षितुम्
श्रीः-
एष मे निहितः पादो योऽयमप्सु प्रतिष्ठितः
तृतीयं शक्र पादं मे तस्मात्सुनिहितं कुरु
शक्रः-
यस्मिन्यज्ञाश्च वेदाश्च यस्मिन्देवाः प्रतिष्ठिताः
तृतीयं पादमग्निस्ते सुधृतं धारयिष्यति
श्रीः-
एष मे निहितः पादो योऽयमग्नौ प्रतिष्ठितः
चतुर्थं शक्र पादं मे तस्मात्सुनिहितं कुरु
शक्रः-
ये वै सन्तो मनुष्येषु ब्रह्मण्यास्सत्यवादिनः
ते ते पादं तितिक्षन्तामलं सन्तस्तितिक्षितुम्
श्रीः-
एष मे निहितः पादो योऽयं सत्सु प्रतिष्ठितः
एवं सुनिहितां शक्र भूतेषु परिधत्स्व माम्
भीष्मः-
शक्रः-
भूतानामिह वै यस्त्वां मया विनिहितां सतीम्
उपहन्यात्स मे द्वेष्यस्तथा शृण्वन्तु मे वचः
ततस्त्यक्तश्श्रिया राजा दैत्यानां बलिरब्रवीत्
बलिः-
यावत्पुरस्तात्प्रतपेत्तावद्वै दक्षिणां दिशम्
पश्चिमां तावदेवापि तथोदीचीं दिवाकरः
तथा मध्यन्दिने सूर्यो नास्तमेति यदा तदा
पुनर्देवासुरं युद्धं भावि जेताऽस्मि वै तदा
सर्वलोकान्यदाऽऽदित्यो मध्यस्थस्तापयिष्यति
तदा देवासुरे युद्धे जेता त्वाऽहं शतक्रतो
शक्रः-
ब्रह्मणाऽस्मि समादिष्टो न हन्तव्यो भवानिति
तेन तेऽहं बले वज्रं न मुञ्चामि तु मूर्धनि
यथेष्टं गच्छ दैत्येन्द्र स्वस्ति तेऽस्तु महासुर
आदित्यो नास्ति तपिता कदाचिन्मध्यतस्स्थितः
स्थापितो ह्यस्य समयः पूर्वमेव स्वयम्भुवा
अजस्रं पर्यटत्यर्कस्तेजसा प्रतपन्प्रजाः
अयनं तस्य षण्मासा उत्तरं दक्षिणं तथा
येन संयाति लोकेषु शीतोष्णे विसृजन्रविः
भीष्मः-
एवमुक्तस्तु दैत्येन्द्रो बलिरिन्द्रेण भारत
जगाम दक्षिणामाशामुदीचीं तु पुरन्दरः
इत्येतद्बलिना गीतमनहङ्कारसञ्ज्ञितम्
वाक्यं श्रुत्वा सहस्राक्षः खमेवारुरुहे तदा