युधिष्ठिरः-
यदिदं कर्म लोकेऽस्मिञ्शुभं वा यदि वाऽशुभम्
पुरुषं योजयत्येव फलयोगेन भारत
कर्ता स्वित्तस्य पुरुष उताहो नेति संशयः
एतदिच्छामि तत्त्वेन श्रोतुं त्वत्तो वदस्व मे
भीष्मः-
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
प्रह्लादस्य च संवादमिन्द्रस्य च युधिष्ठिर
असक्तं धूतपाप्मानं कुले जातं बहुश्रुतम्
अस्तब्धमनहङ्कारं सत्वस्थं संयमे रतम्
तुल्यनिन्दास्तुतिं दान्तं शून्यागारसमाकृतिम्
चराचराणां भूतानां विदितप्रभवाप्ययम्
अक्रुध्यन्तमहृष्यन्तमप्रियेषु प्रियेषु च
काञ्चने वाऽथ लोष्टे वा उभयोस्समदर्शनम्
आत्मनि श्रेयसि ज्ञाने धीरं निश्चितनिश्चयम् |
परावरज्ञं भूतानां सर्वज्ञं सर्वदर्शनम्
भक्तं भागवतं नित्यं नारायणपरायणम्
ध्यायन्तं परमात्मानं हिरण्यकशिपोस्सुतम्
शक्रः प्रह्लादमासीनमेकान्ते संयतेन्द्रियम्
बुभुत्समानस्तत्प्रज्ञामभिगम्येदमब्रवीत्
शक्रः-
यैः कैश्चित्सम्मतो लोके गुणैस्स्यात्पुरुषो नृषु
भवत्यनपगान्सर्वांस्तान्गुणाँल्लक्षयामहे
अथ ते लक्ष्यते बुद्धिस्समा बालजडैरिह
आत्मानं मन्यमानस्सञ्ज्ञेयं किमिह मन्यसे
बद्धः पाशैश्च्युतस्स्थानाद्द्विषतां वशमागतः
श्रिया विहीनः प्रह्लाद शोचितव्ये न शोचसि
प्रज्ञालाभेन दैतेय उताहो धृतिमत्तथा
प्रह्लाद स्वस्थरूपोऽसि पश्यन्व्यसनमात्मनः
भीष्मः-
इति सञ्चोदितस्तेन धीरो निश्चितनिश्चयः
उवाच श्लक्ष्णया वाचा स्वां प्रज्ञामनुवर्णयन्
प्रह्लादः-
प्रवृत्तिं च निवृत्तिं च भूतानां यो न बुध्यते
तस्य स्तम्भो भवेद्बाल्यान्नास्ति स्तम्भोऽनुपश्यतः
स्वभावात्सम्प्रवर्तन्ते निवर्तन्ते तथैव च
सर्वे भावास्तथा भावाः पुरुषार्थो न विद्यते
पुरुषार्थस्य चाभावे नास्ति कश्चित्स्वका रतिः
स्वयं च कुर्वतस्तस्य जातु मानो भवेदिह
यस्तु कर्तारमात्मानं मन्यते साध्वसाधु वा
तस्य दोषवती प्रज्ञा न तु प्रज्ञेति मे मतिः
यदि स्यात्पुरुषः कर्ता शक्रात्मश्रेयसे ध्रुवम्
आरम्भास्तस्य सिद्ध्येरन्न तु जातु पराभवेत्
अनिष्टस्य हि निर्वृत्तिरनिवृत्तिः प्रियस्य च
लक्ष्यते यतमानानां पुरुषार्थस्ततः कुतः
अनिष्टस्याप्यनिर्वृत्तिमिष्टसंवृतिमेव च
अप्रयत्नेन पश्यामः केषाञ्चिन्न स्वभावतः
प्रतिरूपधराः केचिद्दृश्यन्ते बुद्धिमत्तमाः
विरूपेभ्योऽल्पबुद्धिभ्यो लिप्समाना धनागमम्
स्वभावप्रेरितास्सर्वे निविशन्ते यथा गुणा
शुभाशुभं तदा तत्र तस्य किं नाम कारणम्
स्वभावादेव ते सर्व इति मे निश्चिता मतिः
आत्मप्रतिष्ठा प्रज्ञानात्परं नास्ति ततोऽन्यथा
कर्मजं त्विह मन्येऽहं फलयोगं शुभाशुभम्
कर्मणां विषयं कृत्स्नमहं वक्ष्यामि तच्छृणु
यथा वेदयते कश्चिदोदनं पायसं ह्यदन्
एवं सर्वाणि कर्माणि स्वभावस्यैव लक्षणम्
विकारान्नैव यो वेद न वेद प्रकृतिं पराम्
तस्य स्तम्भोऽभवेद्बाल्यान्नास्ति स्तम्भोऽनुपश्यतः
स्वभावभावितान्भावान्सर्वानेवेह निश्चये
बुद्ध्यमानस्य वा दर्पो मानो वा किं करिष्यति
वेद धर्मविधिं कृत्स्नं भूतानां चाप्यनित्यताम्
तस्माच्छक्र न शोचामि सर्वं ह्येवेदमन्तवत्
निर्ममो निरहङ्कारो निरीहो मुक्तबन्धनः
स्वस्थो व्यपेतः पश्यामि भूतानां प्रभवाप्ययौ
कृतप्रज्ञस्य दान्तस्य वितृष्णाय निराशिषः
नायासो विद्यते तस्य पश्यतो लोकविद्यया
प्रकृतौ च विकारे च न मे प्रीतिर्न च द्विषे
द्वेष्टारं च न पश्यामि यो ममाद्य ममायते
नोर्ध्वं नावाङ्नतिर्यक्च न क्वचिच्छक्र कामये
न हि ज्ञेये न विज्ञाने नाज्ञाने विद्यतेऽन्तरम्
शक्रः-
येनैषा लभ्यते प्रज्ञा येन शान्तिरवाप्यते
प्रब्रूहि तमुपायं मे सम्यक्प्रह्लाद पृच्छते
प्रह्लादः-
आर्जवेनाप्रमादेन प्रसादेनात्मवत्तया
गुरुशुश्रूषया शक्र पुरुषो लभते महत्
स्वभावाल्लभते प्रज्ञां शान्तिमेति स्वभावतः
स्वभावादेव तत्सर्वं यत्किञ्चिदनुपश्यति
भीष्मः-
इत्युक्तो दैत्यपतिना शक्रो विस्मयमागमत्
प्रीतिमांश्च तदा राजंस्तद्वाक्यं प्रत्यपूजयत्
स तदा सर्वदेवेन्द्रं त्रैलोक्यपतिरीश्वरः
असुरेन्द्रमुपामन्त्र्य जगाम स्वं निवेशनम्