युधिष्ठिरः-
पितामह महाप्राज्ञ पुण्डरीकाक्षमच्युतम्
कर्तारमकृतं विष्णुं भूतानां प्रभवाप्ययम्
नारायणं हृषीकेशं गोविन्दमपराजितम्
तत्त्वेन भरतश्रेष्ठ श्रोतुमिच्छामि केशवम्
भीष्मः-
श्रुतोऽयमर्थो रामस्य जामदग्न्यस्य जल्पतः
नारदस्य च देवर्षेः कृष्णद्वैपायनस्य च
असितो देवलस्तात वाल्मीकिश्च महातपाः
मार्कण्डेयश्च गोविन्दे कथयन्त्यद्भुतं महत्
केशवो भरतश्रेष्ठ भगवानीश्वरः प्रभुः
पुरुषस्सर्वमित्येव श्रूयते बहुधा विभुः
किन्तु यानि विदुर्लोके ब्राह्मणाश्शार्ङ्गधन्वनि
महात्मनि महाबाहौ शृणु तानि युधिष्ठिर
यानि चाहुर्मनुष्येन्द्र ये पुराणविदो जनाः
श्रुत्वा सर्वाणि गोविन्दो कीर्तयिष्यामि तान्यहम्
महाभूतानि भूतात्मा महात्मा पुरुषोत्तमः
वायुर्ज्योतिस्तथा चापः खं च गां चान्वकल्पयत्
सृष्ट्वा महान्ति भूतानि सर्वभूतेश्वरः प्रभुः
अप्स्वेव शयनं चक्रे महात्मा पुरुषोत्तमः
सर्वतेजोमयस्तस्मिञ्शयानश्शयने शुभे
सोऽग्रजं सर्वभूतानां सङ्कर्षणमचिन्तयत्
आश्रयं सर्वभूतानां मनसेतीह शुश्रुमः
स धारयति भूतात्मा उभे भूतभविष्यती
प्रद्युम्नमसृजत्तस्मात्सर्वतेजः प्रकाशकम्
अनिरुद्धस्ततो जज्ञे सर्वशक्तिर्महाद्युतिः
अप्सु व्योमगतश्श्रीमान्योगनिद्रामुपेयिवान्
तत्र तस्मिन्महाभागो प्रादुर्भूते महात्मनि
भास्करप्रतिमं दिव्यं नाभ्यां पद्ममजायत
स तत्र भगवान्दिव्यः पुष्करे भासयन्दिशः
ब्रह्मा समभवत्तात सर्वभूतपितामहः
ततस्तस्मिन्महाबाहौ प्रादुर्भूते महात्मनि
तमसः पूर्वजो जज्ञे मधुर्नाम महासुरः
तमुग्रमुग्रकर्माणमुग्रां बुद्धिं समास्थितम्
ब्रह्मणोऽपचितिं कुर्वञ्जघान पुरुषोत्तमः
तदा प्रभृति तं सर्वे देवदानवमानवाः
मधुसूदन इत्याहुर्ऋषभं सर्वसात्वताम्
ब्रह्मा तु ससृजे पुत्रान्मानसान्दक्षसप्तमान्
मरीचिमत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम्
मरीचिः काश्यपं तात पुत्रमग्रजमग्रजः
मानसं जनयामास तैजसं ब्रह्मवित्तमम्
अङ्गुष्ठादसृजद्ब्रह्मा मरीचेरपि पूर्वजम्
सोऽभवद्भरतश्रेष्ठ दक्षो नाम प्रजापतिः
तस्य पूर्वमजायन्त दश तिस्रश्च भारत |
प्रजापतेर्दुहितरस्तासां ज्येष्ठाऽभवद्दितिः
सर्वधर्मविशेषज्ञः पुण्यकीर्तिर्महायशाः
मारीचः कश्यपस्तात सर्वासामभवत्पतिः
उत्पाद्य तु महाभागस्ततस्त्वरजसो दश
ददौ धर्माय धर्मज्ञ दक्ष एव प्रजापतिः
धर्मस्य वसवः पुत्रा रुद्राश्चामिततेजसः
विश्वे देवाश्च साध्याश्च मरुतश्चैव भारत
अपरास्तु यवीयस्यस्ताभ्योऽन्यास्सप्तविंशतिः
सोमस्तासां महाभागस्सर्वासामभवत्पतिः
इतरास्तु व्यजायन्त गन्धर्वांस्तुरगान्द्विजान्
गाश्च किम्पुरुषान्मत्स्यानुद्विरदांश्च वनस्पतीन्
आदित्यानदितिर्जज्ञे देवश्रेष्ठान्महाबलान्
तेषां विष्णुर्वामनोऽभूद्गोविन्दश्चाभवत्प्रभुः
तस्य विक्रमणाच्चापि देवानां श्रीरर्धत
दानवाश्च पराभूता दैतेयी चासुरी प्रजा
विप्रचित्तिप्रधानांश्च दानवानसृजद्दनुः
दितिस्तु सर्वानसुरान्महासत्त्वान्व्यजायत
अहोरात्रं च कालं च तथर्तून्मधुसूदनः
पूर्वाह्णं चापराह्णं च सर्वमेवान्वकल्पयत्
बुध्वापस्सोऽसृजन्मेघांस्तथा स्थावरजङ्गमान्
पृथिवीं सोऽसृजद्विश्वां सहीतां भूरितेजसा
ततः कृष्णो महाबाहुः पुनरेव युधिष्ठिर
ब्राह्मणानां शतं श्रेष्ठं मुखादभ्यसृजत्प्रभुः
बाहुभ्यां क्षत्रियशतं वैश्यानामूरुतश्शतम्
पद्भ्यां शूद्रशतं चैव केशवो भरतर्षभ
स एवं चतुरो वर्णान्समुत्पाद्य महातपाः
अध्यक्षं सर्वभूतानां धातारमकरोत्प्रभुः
वेदविद्याविधातारं ब्रह्माणममितद्युतिम्
भूतमातृगणाध्यक्षं विरूपाक्षं च सोऽसृजत्
अध्यक्षं पुण्यपापानां पितॄणां समवर्तिनम्
असृजत्सर्वभूतात्मा निधीशं च धनेश्वरम्
यादसामसृजन्नाथं वरुणं च जलेश्वरम्
वासवं सर्वदेवानामध्यक्षमकरोत्प्रभुः
यावद्यावदभूच्छ्रद्धा देहं धारयितुं नृणाम्
तावत्तावदजीवंस्ते नासीद्यमकृतं भयम्
न तेषां मैथुनो धर्मो बभूव भरतर्षभ
सङ्कल्पादेव चैतेषां गर्भस्समुपपद्यते
ततस्त्रेतायुगे काले संस्पर्शाज्जायते प्रजा
न ह्यभून्मैथुनो धर्मस्तेषामपि जनाधिप
द्वापरे मैथुनो धर्मः प्रजानामभवन्नृप
तथा कलियुगे राजन्द्वन्द्वमापेदिरे जनाः
एष भूतपतिस्तात साध्यक्षश्च प्रकीर्तितः
निरध्यक्षांश्च कौन्तेय कीर्तयिष्यामि तानपि
दक्षिणापथजन्मानस्सर्वे करभृतस्तव
आन्ध्राः पुलिन्दाश्शबराश्चूचुपा मद्रकैस्सह
उत्तरापथजन्मानः कीर्तयिष्यामि तानपि
ये तु काम्भोजगान्धाराः किराता बर्वरैस्सह
एते पापरतास्तात चरन्ति पृथिवीमिमाम्
बकश्वपाकगृध्राणां सधर्माणो नराधिप
नैते कृतयुगे तात चरन्ति पृथिवीमिमाम्
त्रेताप्रभृति वर्धन्ते ते जना भरतर्षभ
ततस्तस्मिन्महाघोरे सन्ध्याकाले युगान्तरे
राजानस्समसज्जन्त समासाद्येतरेतम्
एवमेष कुरुश्रेष्ठ प्रादुर्भावो महात्मनः
एवं देवर्षिराचष्ट नारदस्सर्वलोकदृक्
नारदोऽप्यथ कृष्णस्य परं मेने नराधिप
शाश्वतत्वं महाभाग यथावद्भरतर्षभ
एवमेष महाबाहुः केशवस्सत्यविक्रमः
अचिन्त्यः पुण्डरीकाक्षो नैष केवलमानुषः