युधिष्ठिरः-
किमुत्तरं तदा तौ स्म चक्रतुस्तस्य भाषिते
ब्राह्मणो वाऽथवा राजा तन्मे ब्रूहि पितामह
अथवा तौ गतौ तत्र यदेतत्कीर्तितं त्वया
संवादो वा तयोः कोऽभूत्किं वा तौ तत्र चक्रतुः
भीष्मः-
तथेति च प्रतिश्रुत्य धर्मं सम्पूज्य तावुभौ
यमं कालं च मृत्युं च स्वर्गं सम्पूज्य चाहतः
पूर्वं ये चापरे तत्र समेता ब्राह्मणर्षभाः
सर्वान्सम्पूज्य शिरसा राजानं सोऽब्रवीद्द्विजः
ब्राह्मणः-
फलेनानेन संयुक्तो राजर्षे गच्छ मुख्यताम्
भवता चाभ्यनुज्ञातो जपेयं भूय एव ह
वरश्च मम पूर्वं हि दत्तो देव्या महाबलः
श्रद्धा ते जपतो नित्यं भवित्रीति विशां पते
राजा-
यद्येवं सफला सिद्धिश्श्रद्धा च जपितुं तव
गच्छ विप्र मया सार्धं जापकं फलमाप्नुहि
ब्राह्मणः-
कृतः प्रयत्नस्सुमहान्सर्वेषां सन्निधाविह
सह तुल्यफलौ चावां गच्छावो यत्र नौ गतिः
भीष्मः-
व्यवसायं तयोस्तत्र विदित्वा त्रिदशेश्वरः
सह देवैरुपययौ लोकपालैस्तथैव च
साध्या विश्वेऽथ मरुतो वाक्यानि विविधानि च
नद्यश्शैलास्समुद्राश्च तीर्थानि विविधानि च
तपांसि संयोगविधिर्वेदास्तोभास्सरस्वती
नारदः पर्वतश्चैव विश्वावसुपरावसू
तुम्बुरुप्रमुखाश्चैव हाहा हूहूस्तथैव च
गन्धर्वश्चित्रसेनश्च परिवारगणैर्युतः
नागास्सिद्धाश्च मुनयो देवदेवः प्रजापतिः
विष्णुस्सहस्रशीर्षा च देवोऽचिन्त्यस्समागमत्
अवाद्यन्तान्तरिक्षे च भेर्यस्तूर्याणि वा विभो
पुष्पवर्षाणि दिव्यानि तत्र तेषां महात्मनाम्
ननृतुश्चाप्सरस्सङ्घास्तत्र तत्र समन्ततः
स्वर्गः-
अथ स्वर्गस्तथा रूपी ब्राह्मणं वाक्यमब्रवीत्
संसिद्धस्त्वं महाभाग त्वं च सिद्धस्तथा नृप
भीष्मः-
अथ तौ सहितौ राजन्नन्योन्यस्य विधानतः
विषयप्रतिसंहारमुभावेव प्रचक्रतुः
प्राणापानौ तथोदानं समानं व्यानमेव च
एतांस्तु मनसि स्थाप्य दधतुः प्राणयोर्मनः
उपस्थितकृती तत्र नासिकाग्रमधो भ्रुवौ
भ्रुकुट्योश्चैव मनसा शनैर्धारयतस्तदा
निश्चेष्टाभ्यां शरीराभ्यां स्थिरदृष्टी समाहितौ
जितासनौ समाधाय मूर्धन्यात्मानमेव च
तालुदेशमथोद्दाल्य ब्राह्मणस्य महात्मनः
ज्योतिर्ज्वाला सुमहती जगाम त्रिदिवं तदा
हाहाकारस्तथा दिक्षु सर्वासु सुमहानभूत्
तज्ज्योतिस्स्तूयमानं तु ब्रह्माणं प्राविशत्तदा
ततस्स्वागतमित्याह तत्तेजः प्रपितामहः
प्रादेशमात्रं पुरुषं प्रत्युद्गम्य विशां पते
भूयश्चैवापरं प्राह मधुरं वचनं स्म सः
जापकैस्तुल्यफलता योगानां नात्र संशयः
योगस्य तावदेतेभ्यः फलं प्रत्यक्षदर्शनम्
जापकानां विरिष्टं तु प्रत्युत्थानमिहाधिकम्
उष्यतां मयि चेत्युक्त्वा व्याददे स ततो मुखम्
अथास्यं प्रविवेशास्य ब्राह्मणो विगतज्वरः
राजाऽप्येतेन विधिना भगवन्तं पितामहम्
यथैव द्विजशार्दूलस्तथैव प्राविशत्तदा
स्वयम्भुवमथो देवा अभिवाद्य ततोऽब्रुवन्
देवाः-
जापकार्थमयं यत्नस्तदर्थं वयमागताः
कृतपूजाविमौ तुल्यं त्वया तुल्यफलान्वितौ
योगजापकयोस्तुल्यं फलं सुमहदद्य वै
सर्वांल्लोकानतीत्यैतौ गच्छेतां यत्र वाञ्छितम्
ब्रह्मा-
महास्मृतिं पठेद्यस्तु तथैवैतां स्मृतिं शुभाम्
तावप्येतेन विधिना गच्छेतां मत्सलोकताम्
यश्च योगे भवेद्भक्तस्सोऽपि नास्त्यत्र संशयः
विधिनानेन देहान्ते मम लोकानवाप्नुयात्
गम्यतां साधयष्यामि यथा स्थानानि सिद्धये
भीष्मः-
इत्युक्त्वा स तदा देवस्तत्रैवान्तरधीयत
आमन्त्र्य च ततो देवा ययुस्स्वं स्वं निवेशनम्
ते च सर्वे महात्मानो धर्मं सत्कृत्य तत्र वै
पृष्ठतोऽनुययू राजन्सर्वे सुप्रीतमानसाः
एतत्फलं जापकानां गतिश्चैव प्रकीर्तिता
यथाश्रुतं महाराज किं भूयश्श्रोतुमिच्छसि