युधिष्ठिरः-
कालमृत्युयमानां ते ब्राह्मणस्य च सत्तम
विवादो व्याहृतः पूर्वं तद्भवान्वक्तुमर्हति
भीष्मः-
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
इक्ष्वाकोस्सूर्यपुत्रस्य यद्वृत्तं ब्राह्मणस्य च
कालस्य मृत्योश्च तथा यद्वृत्तं तन्निबोध मे
यथा स तेषां संवादो यस्मिन्स्थाने स चाभवत्
ब्राह्मणो जापकः कश्चिद्धर्मवृत्तो महायशाः
षडङ्गविन्महाप्राज्ञः पैप्पलादिस्स कौशिकः
तस्यापरोक्षं विज्ञानं षट्स्वङ्गेषु तथैव च
वेदेषु चैव निष्णातो हिमवत्पादसंश्रयः
सोऽयं ब्रह्म तपस्तेपे संहितां संयतो जपन्
तस्य वर्षसहस्रं तु नियमेन तथा गतम्
स देव्या दर्शितस्साक्षात्प्रीतास्मीति तदा किल
जप्यमावर्तयंस्तूष्णीं न स तां किञ्चिदब्रवीत्
तस्यानुकम्पया देवी प्रीता समभवत्तदा
वेदमाता ततस्तस्य तज्जप्यं समपूजयत्
समाप्य जप्यं तूत्थाय शिरसा पादयोस्तदा
पपात देव्या धर्मात्मा वचनं चेदमब्रवीत्
जापकः-
दिष्ट्या देवि प्रसन्ना त्वं दर्शनं चागताऽसि मे
यदि वाऽपि प्रसन्नाऽसि जप्ये मे रमतां मतिः
सावित्री-
किं प्रार्थयसि विप्रर्षे किं चेष्टं करवाणि ते
प्रब्रूहि जपतां श्रेष्ठ सर्वं तत्ते भविष्यति
भीष्मः-
इत्युक्तस्स तदा देव्या विप्रः प्रोवाच धर्मवित्
जप्यं प्रति ममेच्छेयं वर्धतेति पुनः पुनः
मनसश्च समाधिर्मे वर्धेताहरहश्शुभे
तं तथेति ततो देवी मधुरं प्रत्यभाषत
इदं चैवापरं प्राह देवी तत्प्रियकाम्यया
सावित्री-
निरयं नैव याता त्वं यत्र याता द्विजर्षभाः
यास्यसि ब्रह्मणस्स्थानमनिमित्तमतन्दितः
साधये भविता चैतद्यत्त्वयाऽहमिहार्थिता
नियतो जप चैकाग्रो धर्मस्त्वां समुपैष्यति
कालो मृत्युर्यमश्चैव समायास्यन्ति तेऽन्तिकम्
भविता च विवादोऽत्र तव तेषां च धर्मतः
भीष्मः-
एवमुक्त्वा भगवती जगाम भवनं स्वकम्
ब्राह्मणोऽपि जपन्नास्ते दिव्यं वर्षशतं तथा
समाप्ते नियमे तस्मिन्स्तथा विप्रस्य धीमतः
साक्षात्प्रीतस्तदा धर्मो दर्शयामास तं द्विजम्
धर्मः-
द्विजाते पश्य मां धर्ममहं त्वां द्रष्टुमागतः
जप्यस्यास्य फलं यत्तत्सम्प्राप्तं तच्च मे शृणु
जिता लोकास्त्वया सर्वे ये दिव्या ये च मानुषाः
देवानां निलयान्साधो सर्वानुत्क्रम्य यास्यसि
प्राणत्यागं कुरु मुने गच्छ लोकान्यथेप्सितान्
त्यक्त्वाऽऽत्मनश्शरीरं च ततो लोकानवाप्स्यसि
ब्राह्मणः-
कृतं लोकैर्हि मे धर्म गच्छ त्वं च यथासुखम्
बहुदुःखमहं देहं नोत्सृजेयमहं विभो
धर्मः-
अवश्यं भोश्शरीरं ते त्यक्तव्यं मुनिपुङ्गव
स्वर्गमारोह्यतां विप्र किं वा ते रोचतेऽनघ
ब्राह्मणः-
न रोचये स्वर्गवासं विना देहमहं विभो
गच्छ धर्म न मे श्रद्धा स्वर्गं यातुं विनाऽऽत्मना
धर्मः-
अलं देहे मनः कृत्वा त्यक्त्वा देहं सुखी भव
गच्छ लोकानरजसो यत्र गत्वा न शोचसि
ब्राह्मण उवाच
रमे जपन्महाभाग कृतं लोकैस्सनातनैः
सशरीरेण गन्तव्यं मया स्वर्गं न चेत्प्रभो
धर्मः-
यदि त्वं नेच्छसि त्यक्तुं शरीरं पश्य वै द्विज
एष कालस्तथा मृत्युर्यमश्चायमुपागतः
भीष्मः-
अथ वैवस्वतः कालो मृत्युश्च त्रितयं विभो
ब्राह्मणं तं महाभागमुपगम्येदमब्रुवन्
यमः-
तपसोऽस्य सुतप्तस्य तथा सुचरितस्य च
फलप्राप्तिस्तव श्रेष्ठा यमोऽहं त्वामुपब्रुवे
कालः-
यथावदिह जप्यस्य फलावाप्रिरनुत्तमा
कालस्ते स्वर्गमारोहुं कालोऽहं त्वामुपागतः
मृत्युः-
मृत्युं मां विद्धि धर्मज्ञ रूपिणं स्वयमागतम्
कालेन चोदितं विप्र त्वामितो नेतुमद्य वै
ब्राह्मणः-
स्वागतं सूर्यपुत्राय कालाय च महात्मने
मृत्यवे चाथ धर्माय किं कार्यं करवाणि वः
भीष्मः-
अर्घ्यं पाद्यं च दत्त्वा स तेभ्यस्तत्र समागमे
अब्रवीत्परमप्रीतस्स्वशक्त्या किं करोमि वः
स्वकार्यनिर्भरा यूयं परोपद्रवहेतवः
भवन्तो लोकसामान्याः किमर्थं ब्रूत सत्तमाः
यमः-
वयमप्येवमत्युग्रा धातुराज्ञापुरःसराः
चोदिता धावमाना वै कर्मभावमनुव्रताः
भीष्मः-
तस्मिन्नेवाथ काले तु तीर्थयात्रामुपागतः
इक्ष्वाकुरगमत्तत्र समेता यत्र ते विभो
सर्वानेव तु राजर्षिः सम्पूज्याथ प्रणम्य च
कुशलप्रश्नमकरोत्सर्वेषां राजसत्तमः
तस्मै सोऽथासनं दत्त्वा पाद्यमर्घ्यं तथैव च
अब्रवीद्ब्राह्मणो वाक्यं कृत्वा कुशलसंविदम्
ब्राह्मणः-
स्वागतं ते महाराज ब्रूहि यद्यदिहेच्छसि
स्वशक्त्या किं करोमीह तद्भवान्प्रब्रवीतु मे
राजा-
राजाऽहं ब्राह्मणश्च त्वं यदि षट्कर्मसंस्थितः
ददानि वसु किञ्चित्ते प्रार्थितं प्रब्रवीमि मे
ब्राह्मणः-
द्विविधा ब्राह्मणा राजन्धर्मश्च द्विविधस्स्मृतः
प्रवृत्तश्च निवृत्तश्च निवृत्तोऽहं प्रतिग्रहात्
तेभ्यः प्रयच्छ दानानि ये प्रवृत्ता नराधिप
अहं न प्रतिगृह्णामि किमिष्टं किं ददानि ते
ब्रूहि त्वं नृपतिश्रेष्ठ तपसा साधयामि किम्
राजा-
क्षत्रियोऽहं न जानामि देहीति वचनं क्वचित्
प्रयच्छ युद्धमित्येवं वादनो स्म द्विजोत्तम
ब्राह्मणः-
अतुष्टस्त्वं स्वधर्मेण तथा तुष्टा वयं नृप
अन्योन्यस्योत्तरं नास्ति यदिष्टं तत्समाचर
राजा-
स्वशक्त्याऽहं ददानीति त्वया पूर्वप्रभाषितम्
याचे त्वां दीयतां मह्यं जप्यस्यास्य फलं द्विज
ब्राह्मणः-
युद्धं मम सदा वाणी याचतीति विकत्थसे
न च युद्धं मया सार्धं किमर्थं याचसे पुनः
राजा-
वाग्वज्रा ब्राह्मणाः प्रोक्ताः क्षत्रिया बाहुजीविनः
वाग्युद्धं तदिदं तीव्रं मम विप्र त्वया सह
ब्राह्मणः-
सैवाद्यापि प्रतिज्ञा मे स्वशक्त्या किं प्रदीयताम्
ब्रूहि दास्यामि राजेन्द्र विभवे सति मा चिरम्
राजा-
यत्तद्वर्षशतं पूर्णं जप्यं वै जपता त्वया
फलं प्राप्तं तत्प्रयच्छ मम दित्सुर्भवान्यदि
ब्राह्मणः-
परमं गृह्यतां तस्य फलं यज्जपितं मया
अर्धं त्वमविचारेण फलं तस्य ह्यवाप्नुहि
अथवा सर्वमेवेह मामकं जापकं फलम्
राजन्प्राप्नुहि कामं त्वं यदि सर्वमिहेच्छसि
राजा-
कृतं सर्वेण भद्रं ते जप्यं यद्याचितं मया
स्वस्ति तेऽस्तु गमिष्यामि किञ्च तस्य फलं वद
ब्राह्मणः-
फलप्राप्तिं न जानामि दत्तं यज्जपितं मया
अयं धर्मश्च कालश्च यमो मृत्युश्च साक्षिणः
राजा-
अज्ञातमस्य धर्मस्य फलं किं मे करिष्यति
फलं ब्रवीषि धर्मस्य न चेज्जप्यकृतं तु माम्
प्राप्नोतु तत्फलं विप्रो नाहमिच्छे ससंशयम्
ब्राह्मणः-
नाददे न च वक्तव्यं दत्तं वाचा फलं मया
वाक्यं प्रमाणं राजर्षे मम तुभ्यं च भाषिते
नाभिसन्धिर्मया जप्ये कृतपूर्वः कदाचन
जप्त्वाऽहं राजशार्दूल कथं दास्याम्यहं फलम्
ददस्वेति त्वया प्रोक्तं ददानीति तथा मया
न वाचं दूषयिष्यामि सत्यं रक्ष स्थिरो भव
अथैवं वदतो मेऽद्य वचनं न करिष्यसि
महानधर्मो भविता तव राजन्मृषा कृतः
न युक्ता तु मृषा वाणी त्वया वक्तुमरिन्दम
तथा मयाऽपि ह्यधिकं मिथ्या कर्तुं न शक्यते
संश्रुतं च मया पूर्वं ददानीत्यविचारितम्
तद्गृह्णीष्वाविचारेण यदि सत्ये स्थितो भवान्
इहागम्य महाराज जाप्यं फलमयाचथाः
तन्मे निसृष्टं गृह्णीष्व भव सत्ये स्थितोपि च
नायं लोकोऽस्ति न परो न च पूर्वान्स तारयेत्
कुत एवापरान्राजन्मृषावादपरायणः
न यज्ञाध्ययने दानं नियमास्तारयन्ति हि
यथा सत्यं परे लोके तथेह पुरुषर्षभ
तपांसि यानि चीर्णानि चरिष्यसि च यत्तपः
समाशतैस्सहस्रैश्च तत्सत्यान्न विशिष्यते
सत्यमेकं परं ब्रह्म सत्यमेकं परं तपः
सत्यमेकं परो यज्ञस्सत्यमेकं परं श्रुतम्
सत्यं वेदेषु जागर्ति फलं सत्ये परं स्मृतम्
तपो धर्मो दमश्चैव सर्वं सत्ये प्रतिष्ठितम्
सत्यं वेदास्तथाङ्गानि सत्यं यज्ञास्तथा विधिः
व्रतचर्या तथा सत्यमोङ्कारस्सत्यमेव च
प्राणिनां जननं सत्यं सत्यं सन्ततिरेव च
सत्येन वायुरभ्येति सत्येन तपते रविः
सत्येन चाग्निर्दहति सत्ये स्वर्गः प्रतिष्ठितः
दानं यज्ञस्तथा वेदास्सोमा मन्त्रास्सरस्वती
तुलामारोपितो धर्मस्सत्यं चैवेति नश्श्रुतम्
समां कक्षां धारयतो यस्सत्यं ततोऽधिकम्
यतस्सत्यं ततो धर्मस्सर्वं सत्येन वर्धते
किमर्थमनृतं कर्म कर्तुं राजंस्त्वमिच्छसि
सत्ये कुरु स्थिरं भावं मा राजन्ननृतं कृथाः
कस्मात्त्वमनृतं वाक्यं देहीति कुरुषेऽशुभम्
यदि जप्यफलं दत्तं मया नेच्छसि वै नृप
स्वधर्मेभ्यः परिभ्रष्टो लोकाननुचरिष्यसि
संश्रुत्य यो न दित्सेत्तु याचित्वा यश्च नेच्छति
उभावानृतिकावेतौ न मृषा कर्तुमर्हसि
राजा
योद्धव्यं रक्षितव्यं च क्षत्रधर्मः किल द्विज
दातारः क्षत्रियाः प्रोक्ता गृह्णीयां भवतः कथम्
ब्राह्मणः-
न च्छन्दयामि ते राजन्नापि ते गृहमाव्रजम्
इहागत्य तु याचित्वा न गृह्णीषे पुनः कथम्
धर्मः-
अविवादोऽस्तु युवयोर्धर्मं मां वित्तमागतम्
द्विजो दानफलैर्युक्तो राजा सत्यफलेन च
स्वर्गः-
स्वर्गं मां विद्धि राजेन्द्र रूपिणं स्वयमागतम्
अविवादोऽस्तु युवयोरुभौ तुल्यफलौ युवाम्
राजा-
कृतं स्वर्गेण मे कार्यं गच्छ स्वर्ग यथागतम्
विप्रो यदीच्छते दातुं प्रतीच्छतु च मे धनम्
ब्राह्मणः-
बाल्ये यदि स्यादज्ञानान्मया हस्तः प्रसारितः
निवृत्तलक्षणं धर्ममुपासे संहितां जपन्
निवृत्तं मां चिराद्राजन्विप्रलोभयसे कथम्
स्वेन कार्यं करिष्यामि त्वत्तो नेच्छे फलं नृप
तपस्स्वाध्यायकुशलोविरतश्च प्रतिग्रहात्
राजा-
यदि विप्र विसृष्टं ते जप्यस्य कुलमुत्तमम्
आवयोर्यत्फलं किञ्चित्सहितं नौ तदस्त्विह
द्विजाः प्रतिग्रहे युक्ता दातारो राजवंशजाः
यदि धर्मश्श्रुतो विप्र सहैव फलमस्तु नौ
मा वा भूत्सह भोज्यं नौ मदीयं फलमाप्नुहि
प्रतीच्छ मत्कृतं धर्मं यदि ते मय्यनुग्रहः
भीष्मः-
ततो विकृतवेषौ द्वौ पुरुषौ समुपस्थितौ
गृहीत्वाऽन्योन्यमावेष्ट्य कुचेलावूचतुर्वचः
न मे धारयसीत्येको धारयामीति चापरः
इहास्ति नौ विवादोऽयमयं राजाऽनुशासकः
सत्यं ब्रवीम्यहमृणं न मे धारयते भवान्
अनृतं वदसीह त्वमृणं ते धारयाम्यहम्
तावुभौ भृशसन्तप्तौ राजानमिदमूचतुः
परीक्ष्यौ तु यथा स्याव नावामिह विगर्हितौ
विरूपः-
धारयामि नरव्याघ्र विकृतस्येह गोः फलम्
ददतश्च न गृह्णाति विकृतो मे महीपते
विकृतः-
न मे धारयते किञ्चिद्विरूपोऽयं नराधिप
मिथ्या ब्रवीत्ययं हि त्वां सत्याभासं नराधिप
राजा-
विरूप किं धारयते भवानद्य ब्रवीतु मे
श्रुत्वा तथा करिष्यामीत्येवं मे धीयते मनः
विरूपः-
शृणुष्वावहितो राजन्यथैतद्धारयाम्यहम्
विकृतस्यास्य राजर्षे निखिलेन नरर्षभ
अनेन धर्मप्राप्त्यर्थं पुरा दत्ता शुभाऽनघ
धेनुर्विप्राय राजर्षे तपस्स्वाध्यायशीलिने
तस्याश्चायं मया राजन्फलमभ्येत्य याचितः
विकृतेन च मे दत्तं विशुद्धेनान्तरात्मना
ततो मे सुकृतं कर्म कृतमात्मविशुद्धये
गावौ च कपिले क्रीत्वा वत्सले बहुदोहने
ते चोञ्छवृत्तये राजन्मया समुपवर्जिते
यथाविधि यथाशुद्धं तदस्याहं पुनः प्रभो
इहाद्यैव प्रयच्छामि गृहीत्वा द्विगुणं फलम्
एवं स्यात्पुरुषव्याघ्र कश्शुद्धः कोऽत्र दोषवान्
एवं विवदमानौ तु त्वामिहाभ्यागतौ नृप
कुरु धर्ममधर्मं वा विनये नौ समादध
यदि नेच्छति मे दातुं यथा दत्तमनेन वै
भवानत्र स्थिरो भूत्वा मार्गे स्थापयतु प्रभुः
राजा-
दीयमानं न गृह्णासि ऋणं कस्मात्त्वमद्य वै
यथैव तेऽभ्यनुज्ञातं तथा गृह्णीष्व मा चिरम्
विकृतः-
दीयतामित्यनेनोक्तं ददानीति तथा मया
नायं मे धारयत्यत्र गम्यतां यत्र वाञ्छति
राजा-
ददतोऽस्य न गृह्णासि विषमं प्रतिभाति मे
दम्यो हि त्वं मम मतो नास्त्यत्र खलु संशयः
विकृतः-
मयाऽस्य दत्तं राजर्षे गृह्णीयां तत्कथं पुनः
को ममात्रापराधो मे दण्डमाज्ञापय प्रभो
विरूपः-
दीयमानं यदि मया न गृह्णासि कथञ्चन
नियच्छति त्वां नृपतिरयं धर्मानुशासकः
विकृतः-
स्वयं मया याचितेन दत्तं कथमिहाद्य तत्
गृह्णीयां गच्छतु भवानभ्यनुज्ञां ददानि ते
ब्राह्मणः-
श्रुतमेतत्त्वया राजन्ननयोः कथितं द्वयोः
प्रतिज्ञातं मया दत्तं तद्गृहाणाविचारितम्
राजा-
प्रस्तुतं सुमहत्कार्यमनयोर्गह्वरं यथा
जापकस्य दृढीकारः कथमेतद्भविष्यति
यदि तावन्न गृह्णामि जापकेनापवर्जितम्
कथं न लिप्येयमहं पापेन महताऽद्य वै
भीष्मः-
तौ चोवाच स राजर्षिः कृतकार्यौ गमिष्यथः
नेदानीं मामिहासाद्य राजधर्मो भवेन्मृषा
स्वधर्मः परिपाल्यस्तु राज्ञामिति विनिश्चयः
विप्रधर्मश्च स गुरुर्मामनात्मानमाविशत्
ब्राह्मणः-
गृहाण धारये यत्ते याचितं संश्रुतं मया
न चेद्ग्रहीष्यसे राजञ्शपिष्ये त्वां न संशयः
राजा-
धिग्राजधर्मं यस्यायं कार्यस्यास्य विनिश्चयः
इत्यर्थं मे ग्रहीतव्यं कथं तथ्यं भवेदिति
एष पाणिरपूर्वं भो निक्षेपार्थं प्रसारितः
यन्मे धारयसे विप्र तदिदानीं प्रदीयताम्
ब्राह्मणः-
संहितां जपता यावान्गुणः कश्चित्कृतो मया
तत्सर्वं प्रतिगृह्णीष्व यदि किञ्चिदिहास्ति मे
राजा-
जलमेतन्निपतितं मम पाणौ द्विजोत्तम
सममस्तु सहैवास्तु प्रतिगृह्णातु मे भवान्
विरूपः-
कामक्रोधौ विद्धि नौ त्वमावाभ्यां कारितो भवान्
सहेति च यदुक्तं ते समा लोकास्तवास्य च
नायं धारयते किञ्चिज्जिज्ञासा त्वत्कृते कृता
कालो धर्मस्तथा मृत्युः कामक्रोधौ तथा युवाम्
सर्वमन्योन्यनिष्कर्षे निकृष्टं पश्यतस्तव
गच्छ लोकाञ्जितान्स्वेन कर्मणा यत्र वाञ्छसि
भीष्मः-
जापकानां फलावाप्तिर्मया ते सम्प्रदर्शिता
गतिस्स्थानं च लोकाश्च जापकेन यथाऽर्जिताः
प्रयाति संहिताध्यायी ब्रह्माणं परमेष्ठिनम्
अथ वाऽग्निं समाधाय सूर्यमाविशतेऽपि वा
स तैजसेन भावेन यदि तत्राश्नुते रतिम्
गुणांस्तेषां समाधत्ते रागेण प्रतिमोहितः
एवं सोमे तथा वायौ भूम्याकाशशरीरगः
सरागस्तत्र वसति गुणांस्तेषां समाददत्
अथ तत्र विरागी च गच्छति त्वथ संशयम्
परमव्ययमिच्छन्स तमेवाविशते पुनः
अमृताच्चामृतं प्राप्तश्शान्तीभूतो निरात्मवान्
ब्रह्मभूतस्स निर्द्वन्द्वस्सुखी शान्तो निरामयः
ब्रह्मस्थानमनावर्तमेकमक्षरसञ्ज्ञकम्
अदुःखमरजश्शान्तं शीतं तत्प्रतिपद्यते
चतुर्भिर्लक्षणैर्हीनं तथा षड्भिस्सषोडशैः
पुरुषं तमतिक्रम्य आकाशं प्रतिपद्यते
अथ नेच्छति रागात्मा सर्वं तदधितिष्ठति
यच्च प्रार्थयते तच्च मनसा प्रतिपद्यते
अथ वोपेक्षते लोकान्सर्वान्निरयसञ्ज्ञितान्
निस्पृहस्सर्वतो मुक्तस्तत्र वै रमते सुखम्
एवमेषा महाराज जापकस्य गतिर्यथा
तत्तत्सर्वं समाख्यातं किं भूयश्श्रोतुमिच्छसि